Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8114
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
ulūkastvarjunaṃ bhūyo yathoktaṃ vākyam abravīt / (1.2) Par.?
āśīviṣam iva kruddhaṃ tudan vākyaśalākayā // (1.3) Par.?
tasya tad vacanaṃ śrutvā ruṣitāḥ pāṇḍavā bhṛśam / (2.1) Par.?
prāg eva bhṛśasaṃkruddhāḥ kaitavyena pradharṣitāḥ // (2.2) Par.?
nāsaneṣv avatiṣṭhanta bāhūṃścaiva vicikṣipuḥ / (3.1) Par.?
āśīviṣā iva kruddhā vīkṣāṃcakruḥ parasparam // (3.2) Par.?
avākśirā bhīmasenaḥ samudaikṣata keśavam / (4.1) Par.?
netrābhyāṃ lohitāntābhyām āśīviṣa iva śvasan // (4.2) Par.?
ārtaṃ vātātmajaṃ dṛṣṭvā krodhenābhihataṃ bhṛśam / (5.1) Par.?
utsmayann iva dāśārhaḥ kaitavyaṃ pratyabhāṣata // (5.2) Par.?
prayāhi śīghraṃ kaitavya brūyāścaiva suyodhanam / (6.1) Par.?
śrutaṃ vākyaṃ gṛhīto 'rtho mataṃ yat te tathāstu tat // (6.2) Par.?
madvacaścāpi bhūyaste vaktavyaḥ sa suyodhanaḥ / (7.1) Par.?
śva idānīṃ pradṛśyethāḥ puruṣo bhava durmate // (7.2) Par.?
manyase yacca mūḍha tvaṃ na yotsyati janārdanaḥ / (8.1) Par.?
sārathyena vṛtaḥ pārthair iti tvaṃ na bibheṣi ca // (8.2) Par.?
jaghanyakālam apyetad bhaved yat sarvapārthivān / (9.1) Par.?
nirdaheyam ahaṃ krodhāt tṛṇānīva hutāśanaḥ // (9.2) Par.?
yudhiṣṭhiraniyogāt tu phalgunasya mahātmanaḥ / (10.1) Par.?
kariṣye yudhyamānasya sārathyaṃ viditātmanaḥ // (10.2) Par.?
yadyutpatasi lokāṃstrīn yadyāviśasi bhūtalam / (11.1) Par.?
tatra tatrārjunarathaṃ prabhāte drakṣyase 'grataḥ // (11.2) Par.?
yaccāpi bhīmasenasya manyase moghagarjitam / (12.1) Par.?
duḥśāsanasya rudhiraṃ pītam ityavadhāryatām // (12.2) Par.?
na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ / (13.1) Par.?
na bhīmaseno na yamau pratikūlaprabhāṣiṇam // (13.2) Par.?
Duration=0.05706000328064 secs.