Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8115
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
duryodhanasya tad vākyaṃ niśamya bharatarṣabhaḥ / (1.2) Par.?
netrābhyām atitāmrābhyāṃ kaitavyaṃ samudaikṣata // (1.3) Par.?
sa keśavam abhiprekṣya guḍākeśo mahāyaśāḥ / (2.1) Par.?
abhyabhāṣata kaitavyaṃ pragṛhya vipulaṃ bhujam // (2.2) Par.?
svavīryaṃ yaḥ samāśritya samāhvayati vai parān / (3.1) Par.?
abhītaḥ pūrayañ śaktiṃ sa vai puruṣa ucyate // (3.2) Par.?
paravīryaṃ samāśritya yaḥ samāhvayate parān / (4.1) Par.?
kṣatrabandhur aśaktatvāl loke sa puruṣādhamaḥ // (4.2) Par.?
sa tvaṃ pareṣāṃ vīryeṇa manyase vīryam ātmanaḥ / (5.1) Par.?
svayaṃ kāpuruṣo mūḍhaḥ parāṃśca kṣeptum icchasi // (5.2) Par.?
yastvaṃ vṛddhaṃ sarvarājñāṃ hitabuddhiṃ jitendriyam / (6.1) Par.?
maraṇāya mahābuddhiṃ dīkṣayitvā vikatthase // (6.2) Par.?
bhāvaste vidito 'smābhir durbuddhe kulapāṃsana / (7.1) Par.?
na haniṣyanti gāṅgeyaṃ pāṇḍavā ghṛṇayeti ca // (7.2) Par.?
yasya vīryaṃ samāśritya dhārtarāṣṭra vikatthase / (8.1) Par.?
hantāsmi prathamaṃ bhīṣmaṃ miṣatāṃ sarvadhanvinām // (8.2) Par.?
kaitavya gatvā bharatān sametya suyodhanaṃ dhārtarāṣṭraṃ bravīhi / (9.1) Par.?
tathetyāha arjunaḥ savyasācī niśāvyapāye bhavitā vimardaḥ // (9.2) Par.?
yad vo 'bravīd vākyam adīnasattvo madhye kurūṇāṃ harṣayan satyasaṃdhaḥ / (10.1) Par.?
ahaṃ hantā pāṇḍavānām anīkaṃ śālveyakāṃśceti mamaiṣa bhāraḥ // (10.2) Par.?
hanyām ahaṃ droṇam ṛte hi lokaṃ na te bhayaṃ vidyate pāṇḍavebhyaḥ / (11.1) Par.?
tato hi te labdhatamaṃ ca rājyaṃ kṣayaṃ gatāḥ pāṇḍavāśceti bhāvaḥ // (11.2) Par.?
sa darpapūrṇo na samīkṣase tvam anartham ātmanyapi vartamānam / (12.1) Par.?
tasmād ahaṃ te prathamaṃ samūhe hantā samakṣaṃ kuruvṛddham eva // (12.2) Par.?
sūryodaye yuktasenaḥ pratīkṣya dhvajī rathī rakṣa ca satyasaṃdham / (13.1) Par.?
ahaṃ hi vaḥ paśyatāṃ dvīpam enaṃ rathād bhīṣmaṃ pātayitāsmi bāṇaiḥ // (13.2) Par.?
śvobhūte katthanāvākyaṃ vijñāsyati suyodhanaḥ / (14.1) Par.?
arditaṃ śarajālena mayā dṛṣṭvā pitāmaham // (14.2) Par.?
yad uktaśca sabhāmadhye puruṣo hrasvadarśanaḥ / (15.1) Par.?
kruddhena bhīmasenena bhrātā duḥśāsanastava // (15.2) Par.?
adharmajño nityavairī pāpabuddhir nṛśaṃsakṛt / (16.1) Par.?
satyāṃ pratijñāṃ nacirād rakṣyase tāṃ suyodhana // (16.2) Par.?
abhimānasya darpasya krodhapāruṣyayostathā / (17.1) Par.?
naiṣṭhuryasyāvalepasya ātmasaṃbhāvanasya ca // (17.2) Par.?
nṛśaṃsatāyāstaikṣṇyasya dharmavidveṣaṇasya ca / (18.1) Par.?
adharmasyātivādasya vṛddhātikramaṇasya ca // (18.2) Par.?
darśanasya ca vakrasya kṛtsnasyāpanayasya ca / (19.1) Par.?
drakṣyasi tvaṃ phalaṃ tīvram acireṇa suyodhana // (19.2) Par.?
vāsudevadvitīye hi mayi kruddhe narādhipa / (20.1) Par.?
āśā te jīvite mūḍha rājye vā kena hetunā // (20.2) Par.?
śānte bhīṣme tathā droṇe sūtaputre ca pātite / (21.1) Par.?
nirāśo jīvite rājye putreṣu ca bhaviṣyasi // (21.2) Par.?
bhrātṝṇāṃ nidhanaṃ dṛṣṭvā putrāṇāṃ ca suyodhana / (22.1) Par.?
bhīmasenena nihato duṣkṛtāni smariṣyasi // (22.2) Par.?
na dvitīyāṃ pratijñāṃ hi pratijñāsyati keśavaḥ / (23.1) Par.?
satyaṃ bravīmyahaṃ hyetat sarvaṃ satyaṃ bhaviṣyati // (23.2) Par.?
ityuktaḥ kaitavo rājaṃstad vākyam upadhārya ca / (24.1) Par.?
anujñāto nivavṛte punar eva yathāgatam // (24.2) Par.?
upāvṛtya tu pāṇḍubhyaḥ kaitavyo dhṛtarāṣṭrajam / (25.1) Par.?
gatvā yathoktaṃ tat sarvam uvāca kurusaṃsadi // (25.2) Par.?
keśavārjunayor vākyaṃ niśamya bharatarṣabhaḥ / (26.1) Par.?
duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cābhyabhāṣata // (26.2) Par.?
ājñāpayata rājñaśca balaṃ mitrabalaṃ tathā / (27.1) Par.?
yathā prāg udayāt sarvā yuktā tiṣṭhatyanīkinī // (27.2) Par.?
tataḥ karṇasamādiṣṭā dūtāḥ pratvaritā rathaiḥ / (28.1) Par.?
uṣṭravāmībhir apyanye sadaśvaiśca mahājavaiḥ // (28.2) Par.?
tūrṇaṃ pariyayuḥ senāṃ kṛtsnāṃ karṇasya śāsanāt / (29.1) Par.?
ājñāpayanto rājñastān yogaḥ prāg udayād iti // (29.2) Par.?
Duration=0.095823049545288 secs.