Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8116
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
ulūkasya vacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ / (1.2) Par.?
senāṃ niryāpayāmāsa dhṛṣṭadyumnapurogamām // (1.3) Par.?
padātinīṃ nāgavatīṃ rathinīm aśvavṛndinīm / (2.1) Par.?
caturvidhabalāṃ bhīmām akampyāṃ pṛthivīm iva // (2.2) Par.?
bhīmasenādibhir guptāṃ sārjunaiśca mahārathaiḥ / (3.1) Par.?
dhṛṣṭadyumnavaśāṃ durgāṃ sāgarastimitopamām // (3.2) Par.?
tasyāstvagre maheṣvāsaḥ pāñcālyo yuddhadurmadaḥ / (4.1) Par.?
droṇaprepsur anīkāni dhṛṣṭadyumnaḥ prakarṣati // (4.2) Par.?
yathābalaṃ yathotsāhaṃ rathinaḥ samupādiśat / (5.1) Par.?
arjunaṃ sūtaputrāya bhīmaṃ duryodhanāya ca // (5.2) Par.?
aśvatthāmne ca nakulaṃ śaibyaṃ ca kṛtavarmaṇe / (6.1) Par.?
saindhavāya ca vārṣṇeyaṃ yuyudhānam upādiśat // (6.2) Par.?
śikhaṇḍinaṃ ca bhīṣmāya pramukhe samakalpayat / (7.1) Par.?
sahadevaṃ śakunaye cekitānaṃ śalāya ca // (7.2) Par.?
dhṛṣṭaketuṃ ca śalyāya gautamāyottamaujasam / (8.1) Par.?
draupadeyāṃśca pañcabhyastrigartebhyaḥ samādiśat // (8.2) Par.?
vṛṣasenāya saubhadraṃ śeṣāṇāṃ ca mahīkṣitām / (9.1) Par.?
samarthaṃ taṃ hi mene vai pārthād abhyadhikaṃ raṇe // (9.2) Par.?
evaṃ vibhajya yodhāṃstān pṛthak ca saha caiva ha / (10.1) Par.?
jvālāvarṇo maheṣvāso droṇam aṃśam akalpayat // (10.2) Par.?
dhṛṣṭadyumno maheṣvāsaḥ senāpatipatistataḥ / (11.1) Par.?
vidhivad vyūhya medhāvī yuddhāya dhṛtamānasaḥ // (11.2) Par.?
yathādiṣṭānyanīkāni pāṇḍavānām ayojayat / (12.1) Par.?
jayāya pāṇḍuputrāṇāṃ yattastasthau raṇājire // (12.2) Par.?
Duration=0.059329986572266 secs.