Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mineralogy, jewels, metals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 587
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā / (1.1) Par.?
kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam // (1.2) Par.?
śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā / (2.1) Par.?
tuvarī haritālaṃ ca gandhakaṃ ca śilājatu // (2.2) Par.?
sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam / (3.1) Par.?
kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ // (3.2) Par.?
sphaṭī ca kṣullakaḥ śaṅkhau kapardaḥ śuktikā dvidhā / (4.1) Par.?
khaṭinī dugdhapāṣāṇo maṇiś ca karpūrādyakaḥ // (4.2) Par.?
sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā / (5.1) Par.?
tathākhuprastaraś caiva śaravedamitāhvayāḥ / (5.2) Par.?
atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt // (5.3) Par.?
māṇikyamuktāphalavidrumāṇi gārutmataṃ syād atha puṣparāgaḥ / (6.1) Par.?
vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni // (6.2) Par.?
sphaṭikaś ca sūryakānto vaikrāntaś candrakāntakaḥ / (7.1) Par.?
rājāvartaḥ perojaṃ syād ubhau bāṇāś ca saṃkhyayā // (7.2) Par.?
snarṇa
svarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi / (8.1) Par.?
gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi // (8.2) Par.?
jāmbūnadāṣṭāpadajātarūpapiñjānacāmīkarakarburāṇi / (9.1) Par.?
kārtasvarāpiñjarabharmabhūritejāṃsi dīptānalapītakāni // (9.2) Par.?
maṅgalyasaumeravaśātakumbhaśṛṅgāracandrājarajāmbavāni / (10.1) Par.?
āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema // (10.2) Par.?
gold:: medic. properties
svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam / (11.1) Par.?
prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nṝṇāṃ dhāraṇāt // (11.2) Par.?
gold:: parīkṣā:: good quality
dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe / (12.1) Par.?
snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // (12.2) Par.?
gold:: subtypes
tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / (13.1) Par.?
tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam // (13.2) Par.?
raupya
raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam / (14.1) Par.?
śvetakaṃ tu mahāśubhraṃ rajataṃ taptarūpakam // (14.2) Par.?
candrabhūtiḥ sitaṃ tāraṃ kaladhautendulohakam / (15.1) Par.?
kupyaṃ dhautaṃ tathā saudhaṃ candrahāsaṃ munīndukam // (15.2) Par.?
silver:: medic. properties
raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram / (16.1) Par.?
vātapittaharaṃ rucyaṃ valīpalitanāśanam // (16.2) Par.?
silver:: parīkṣā:: good quality
dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru / (17.1) Par.?
sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam // (17.2) Par.?
copper:: synonyms
tāmraṃ mlecchamukhaṃ śulvaṃ tapaneṣṭam udumbaram / (18.1) Par.?
tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam / (18.2) Par.?
raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā // (18.3) Par.?
copper:: medic. properties
tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca / (19.1) Par.?
kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi // (19.2) Par.?
tāmraparīkṣā
ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu / (20.1) Par.?
śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram // (20.2) Par.?
Zinn
trapu trapusamāṇḍūkaṃ vaṅgaṃ ca madhuraṃ himam / (21.1) Par.?
kurūpyaṃ piccaṭaṃ raṅgaṃ pūtigandhaṃ daśāhvayam // (21.2) Par.?
tin:: medic. properties
trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam / (22.1) Par.?
krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva // (22.2) Par.?
tin:: parīkṣā
śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam / (23.1) Par.?
sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam // (23.2) Par.?
lead:: synonyms
sīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam / (24.1) Par.?
yogīṣṭaṃ nāgam uragaṃ kuvaṅgaṃ paripiṣṭakam // (24.2) Par.?
mṛdu kṛṣṇāyasaṃ padmaṃ tāraśuddhikaraṃ smṛtam / (25.1) Par.?
sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa // (25.2) Par.?
lead:: medic. properties
sīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ / (26.1) Par.?
uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam // (26.2) Par.?
lead:: parīkṣā
svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam / (27.1) Par.?
raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam // (27.2) Par.?
brass:: synonyms
rītiḥ kṣudrasuvarṇaṃ siṃhalakaṃ piṅgalaṃ ca pittalakam / (28.1) Par.?
lauhitakam ārakuṭṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā // (28.2) Par.?
brass:: rājarīti:: synonyms
rājarītiḥ kākatuṇḍī rājaputrī maheśvarī / (29.1) Par.?
brāhmaṇī brahmarītiś ca kapilā piṅgalāpi ca // (29.2) Par.?
brass:: medic. properties
rītikāyugalaṃ tiktaṃ śītalaṃ lavaṇaṃ rase / (30.1) Par.?
śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit // (30.2) Par.?
brass:: parīkṣā
śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī / (31.1) Par.?
hemopamā śubhā svacchā janyā rītiḥ prakīrtitā // (31.2) Par.?
bronze:: synonyms
kāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam / (32.1) Par.?
dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam // (32.2) Par.?
bronze:: medic. properties
kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam / (33.1) Par.?
rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam // (33.2) Par.?
bronze:: parīkṣā:: good quality
śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam / (34.1) Par.?
ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // (34.2) Par.?
vartaloha:: synonyms
vartalohaṃ vartatīkṣṇaṃ vartakaṃ lohasaṃkaram / (35.1) Par.?
nīlikā nīlalohaṃ ca lohajaṃ vaṭṭalohakam // (35.2) Par.?
vartaloha:: medic. properties
idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā / (36.1) Par.?
kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut // (36.2) Par.?
kānta:: synonyms
ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam / (37.1) Par.?
kāntāyasaṃ kṛṣṇalohaṃ mahālohaṃ ca saptadhā // (37.2) Par.?
kānta:: subtypes
syād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt / (38.1) Par.?
kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // (38.2) Par.?
ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ / (39.1) Par.?
rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ // (39.2) Par.?
na sūtena vinā kāntaṃ na kāntena vinā rasaḥ / (40.1) Par.?
sūtakāntasamāyogād rasāyanam udīritam // (40.2) Par.?
rust:: synonyms
lohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam / (41.1) Par.?
lohajaṃ kṛṣṇacūrṇaṃ ca kārṣṇyaṃ lohamalaṃ tathā // (41.2) Par.?
rust:: medic. properties
lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut / (42.1) Par.?
paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut // (42.2) Par.?
muṇḍa:: synonyms
muṇḍaṃ muṇḍāyasaṃ lohaṃ dṛṣatsāraṃ śilātmajam / (43.1) Par.?
aśmajaṃ kṛṣilohaṃ ca āraṃ kṛṣṇāyasaṃ nava // (43.2) Par.?
tīkṣṇaloha:: synonyms
tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham / (44.1) Par.?
āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam / (44.2) Par.?
ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam // (44.3) Par.?
iron:: medic. properties
lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham / (45.1) Par.?
pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam // (45.2) Par.?
metals:: aśuddha:: medic. properties
svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam / (46.1) Par.?
nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // (46.2) Par.?
viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau / (47.1) Par.?
kāṃsyāyasaṃ kledakatāpakārakaṃ rītyau ca sammohanaśoṣadāyike // (47.2) Par.?
manaḥśilā
manaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā / (48.1) Par.?
nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā // (48.2) Par.?
manaḥśilā:: medic. properties
manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī / (49.1) Par.?
bhūtāveśabhayonmādahāriṇī vaśyakāriṇī // (49.2) Par.?
sindūra, red lead:: synonyms
sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā / (50.1) Par.?
nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam // (50.2) Par.?
gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam / (51.1) Par.?
saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam // (51.2) Par.?
sindūra:: medic. properties
sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam / (52.1) Par.?
kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param // (52.2) Par.?
sindūra:: parīkṣā:: good quality
suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ / (53.1) Par.?
suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ // (53.2) Par.?
bhūnāga:: synonyms
bhūnāgaḥ kṣitināgaś ca bhūjantū raktajantukaḥ / (54.1) Par.?
kṣitijaḥ kṣitijantuś ca bhūmijo raktatuṇḍakaḥ // (54.2) Par.?
bhūnāga:: use in alchemy
bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ / (55.1) Par.?
rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam // (55.2) Par.?
darada:: synonyms
hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam / (56.1) Par.?
rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam // (56.2) Par.?
anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam / (57.1) Par.?
rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam // (57.2) Par.?
darada:: medic. properties
hiṅgulaṃ madhuraṃ tiktam uṣṇavātakaphāpaham / (58.1) Par.?
tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam // (58.2) Par.?
gairika:: synonyms
gairikaṃ raktadhātuḥ syād giridhātur gavedhukam / (59.1) Par.?
dhātuḥ suraṅgadhātuś ca girijaṃ girimṛdbhavam // (59.2) Par.?
svarṇagairika
suvarṇagairikaṃ cānyat svarṇadhātuḥ suraktakam / (60.1) Par.?
saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam // (60.2) Par.?
gairika:: medic. properties
gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam / (61.1) Par.?
visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham // (61.2) Par.?
saurāṣṭrā:: synonyms
tuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā / (62.1) Par.?
bhūghnī mṛtālakaṃ kāsī mṛttikā suramṛttikā / (62.2) Par.?
stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa // (62.3) Par.?
saurāṣṭrā:: medic. properties
tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī / (63.1) Par.?
cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī // (63.2) Par.?
haritāla:: synonyms
haritālaṃ godantaṃ pītaṃ naṭamaṇḍanaṃ ca gauraṃ ca / (64.1) Par.?
citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca // (64.2) Par.?
kanakarasaṃ kāñcanakaṃ biḍālakaṃ caiva citragandhaṃ ca / (65.1) Par.?
piṅgaṃ ca piṅgasāraṃ gaurīlalitaṃ ca saptadaśasaṃjñam // (65.2) Par.?
haritāla:: medic. properties
haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam / (66.1) Par.?
bhūtabhrāntipraśamanaṃ viṣavātarujārtijit // (66.2) Par.?
sulfur
gandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ / (67.1) Par.?
pūtigandho 'tigandhaś ca vaṭaḥ saugandhikas tathā // (67.2) Par.?
sugandho divyagandhaś ca gandhaś ca rasagandhakaḥ / (68.1) Par.?
kuṣṭhāriḥ krūragandhaś ca kīṭaghnaḥ śarabhūmitaḥ // (68.2) Par.?
sulfur:: medic. properties
gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt / (69.1) Par.?
viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ // (69.2) Par.?
sulfur:: subtypes:: colour
śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ / (70.1) Par.?
gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ // (70.2) Par.?
śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt / (71.1) Par.?
pīto rasaprayogārho nīlo varṇāntarocitaḥ // (71.2) Par.?
śilājatu:: synonyms
śilājatu syād aśmotthaṃ śailaṃ girijam aśmajam / (72.1) Par.?
aśmalākṣāśmajatukaṃ jatvaśmakam iti smṛtam // (72.2) Par.?
śilājatu:: medic. properties
śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam / (73.1) Par.?
mehonmādāśmarīśophakuṣṭhāpasmāranāśanam // (73.2) Par.?
Wachs
sikthakaṃ madhukaṃ sikthaṃ madhujaṃ madhusambhavam / (74.1) Par.?
madanakaṃ madhūcchiṣṭaṃ madanaṃ makṣikāmalam // (74.2) Par.?
kṣaudreyaṃ pītarāgaṃ ca snigdhaṃ mākṣikajaṃ tathā / (75.1) Par.?
kṣaudrajaṃ madhuśeṣaṃ ca drāvakaṃ makṣikāśrayam / (75.2) Par.?
madhūṣitaṃ ca samproktaṃ madhūtthaṃ conaviṃśati // (75.3) Par.?
beeswax:: medic. properties
sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu / (76.1) Par.?
kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam // (76.2) Par.?
kāsīsa
kāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam / (77.1) Par.?
śodhanaṃ pāṃśukāsīsaṃ śubhraṃ saptāhvayaṃ matam // (77.2) Par.?
kāsīsa:: medic. properties
kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit / (78.1) Par.?
kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam // (78.2) Par.?
puṣpakāsīsa:: synonyms
dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam / (79.1) Par.?
hrasvaṃ netrauṣadhaṃ yojyaṃ viśadaṃ nīlamṛttikā // (79.2) Par.?
puṣpakāsīsa:: medic. properties
puṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham / (80.1) Par.?
lepenātyāmakuṣṭhādinānātvagdoṣanāśanam // (80.2) Par.?
mākṣika
mākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam / (81.1) Par.?
tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam // (81.2) Par.?
āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ / (82.1) Par.?
proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam // (82.2) Par.?
mākṣika:: medic. properties
mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham / (83.1) Par.?
bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham // (83.2) Par.?
mākṣika:: subtypes
mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam / (84.1) Par.?
bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak // (84.2) Par.?
tāravādādike tāramākṣikaṃ ca praśasyate / (85.1) Par.?
dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam // (85.2) Par.?
añjana:: synonyms
añjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā / (86.1) Par.?
srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam // (86.2) Par.?
tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam / (87.1) Par.?
kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam // (87.2) Par.?
añjana:: medic. properties
śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam / (88.1) Par.?
cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam // (88.2) Par.?
kulatthā:: synonyms
kulatthā dṛkprasādā ca cakṣuṣyātha kulatthikā / (89.1) Par.?
kulālī locanahitā kumbhakārī malāpahā // (89.2) Par.?
kulatthā:: medic. properties
kulatthikā tu cakṣuṣyā kaṣāyā kaṭukā himā / (90.1) Par.?
viṣavisphoṭakaṇḍūtivraṇadoṣanibarhiṇī // (90.2) Par.?
puṣpāñjana:: synonyms
puṣpāñjanaṃ puṣpaketuḥ kausumbhaṃ kusumāñjanam / (91.1) Par.?
rītikaṃ rītikusumaṃ rītipuṣpaṃ ca pauṣpakam // (91.2) Par.?
puṣpāñjana:: medic. properties
puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut / (92.1) Par.?
nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham // (92.2) Par.?
rasāñjana:: synonyms
rasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam / (93.1) Par.?
kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā // (93.2) Par.?
rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā / (94.1) Par.?
rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam // (94.2) Par.?
rasāñjana:: production
rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam / (95.1) Par.?
tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam // (95.2) Par.?
srotoñjana:: synonyms
srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca / (96.1) Par.?
sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam // (96.2) Par.?
srotoñjana:: medic. properties
srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam / (97.1) Par.?
rasāñjana:: medic. properties
rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param // (97.2) Par.?
srotoñjana:: parīkṣā:: good quality
valmīkaśikharākāraṃ bhinnanīlāñjanaprabham / (98.1) Par.?
ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat // (98.2) Par.?
kampilla:: synonyms
kampillako 'tha raktāṅgo recano recakastathā / (99.1) Par.?
rañjako lohitāṅgaśca kampillo raktacūrṇakaḥ // (99.2) Par.?
kampilla:: medic. properties
kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ / (100.1) Par.?
kaphakāsārtihārī ca jantukrimiharo laghuḥ // (100.2) Par.?
tuttha:: synonyms
tutthaṃ nīlāśmajaṃ nīlaṃ haritāśmaṃ ca tutthakam / (101.1) Par.?
mayūragrīvakaṃ caiva tāmragarbhāmṛtodbhavam / (101.2) Par.?
mayūratutthaṃ samproktaṃ śikhikaṇṭhaṃ daśāhvayam // (101.3) Par.?
tuttha:: medic. properties
tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham / (102.1) Par.?
viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam // (102.2) Par.?
tuttha:: kharparītuttha:: synonyms
dvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā / (103.1) Par.?
cakṣuṣyamamṛtotpannaṃ tutthakharparikā tu ṣaṭ // (103.2) Par.?
kharparītuttha:: medic. properties
kharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī / (104.1) Par.?
tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī // (104.2) Par.?
mercury:: synonyms
pārado rasarājaśca rasanātho mahārasaḥ / (105.1) Par.?
rasaścaiva mahatejā rasaloho rasottamaḥ // (105.2) Par.?
sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā / (106.1) Par.?
amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ // (106.2) Par.?
rudrajo haratejaśca rasadhātur acintyajaḥ / (107.1) Par.?
khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ // (107.2) Par.?
skandaḥ skandāṃśakaḥ sūto devo divyarasastathā / (108.1) Par.?
prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ // (108.2) Par.?
mercury:: medic. properties
pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ / (109.1) Par.?
pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ // (109.2) Par.?
mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ / (110.1) Par.?
sarvasiddhikaro nīlo niruddho dehasiddhidaḥ // (110.2) Par.?
mercury:: nirukti
vividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām / (111.1) Par.?
pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ // (111.2) Par.?
abhra:: synonyms
abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam / (112.1) Par.?
bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ // (112.2) Par.?
abhra:: subtypes:: colour
śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / (113.1) Par.?
śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam // (113.2) Par.?
abhra:: subtypes
nīlābhraṃ darduro nāgaḥ pināko vajra ityapi / (114.1) Par.?
caturvidhaṃ bhavettasya parīkṣā kathyate kramāt // (114.2) Par.?
yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / (115.1) Par.?
vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate // (115.2) Par.?
abhra:: myth. origin
manojabhāvabhāvitau yadā śivau parasparam / (116.1) Par.?
tadā kilābhrapāradau guhodbhavau babhūvatuḥ // (116.2) Par.?
sphaṭikā:: synonyms
sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā / (117.1) Par.?
raṅgadṛḍhā dṛḍharaṅgā raṅgāṅgā vasusaṃmitā // (117.2) Par.?
sphaṭikā:: medic. properties
sphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā / (118.1) Par.?
mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā // (118.2) Par.?
kṣullaka:: synonyms
kṣullakaḥ kṣudraśaṅkhaḥ syāt śambūko nakhaśaṅkhakaḥ / (119.1) Par.?
kṣullaka:: medic. properties
kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ // (119.2) Par.?
conch:: synonyms
śaṅkho hy arṇobhavaḥ kambur jalajaḥ pāvanadhvaniḥ / (120.1) Par.?
kuṭilo 'ntarmahānādaḥ kambūḥ pūtaḥ sunādakaḥ // (120.2) Par.?
susvaro dīrghanādaśca bahunādo haripriyaḥ / (121.1) Par.?
evaṃ ṣoḍaśadhā jñeyo dhavalo maṅgalapradaḥ // (121.2) Par.?
conch:: medic. properties
śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ / (122.1) Par.?
gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut // (122.2) Par.?
krimiśaṅkha
krimiśaṅkhaḥ krimijalajaḥ krimivāriruhaśca jantukambuś ca / (123.1) Par.?
kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam // (123.2) Par.?
money cowrie:: synonyms
kapardako varāṭaśca kapardiśca varāṭikā / (124.1) Par.?
carācaraś caro varyo bālakrīḍaranakaśca saḥ // (124.2) Par.?
money cowrie:: medic. properties
kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ / (125.1) Par.?
gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ // (125.2) Par.?
pearl oyster:: synonyms
śuktir muktāprasūścaiva mahāśuktiśca śuktikā / (126.1) Par.?
muktāsphoṭas tautikaṃ tu mauktikaprasavā ca sā / (126.2) Par.?
jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā // (126.3) Par.?
pearl oyster:: medic. properties
muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī / (127.1) Par.?
śūlapraśamanī rucyā madhurā dīpanī parā // (127.2) Par.?
laghuśaṅkha:: synonyms
jalaśuktirvāriśuktiḥ krimisūḥ kṣudraśuktikā / (128.1) Par.?
śambūkā jalaśuktiśca puṭikā toyaśuktikā // (128.2) Par.?
laghuśaṅkha:: medic. properties
jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut / (129.1) Par.?
viṣadoṣaharā rucyā pācanī baladāyinī // (129.2) Par.?
khaṭinī:: synonyms
khaṭinī khaṭikā caiva khaṭī dhavalamṛttikā / (130.1) Par.?
sitadhātuḥ śvetadhātuḥ pāṇḍumṛtpāṇḍumṛttikā // (130.2) Par.?
kaṭhinī:: medic. properties
khaṭinī madhurā tiktā śītalā pittadāhanut / (131.1) Par.?
vraṇadoṣakaphāsraghnī netraroganikṛntanī // (131.2) Par.?
dugdhapāṣāṇa:: synonyms
dugdhāśmā dugdhapāṣāṇaḥ kṣīrī gomedasaṃnibhaḥ / (132.1) Par.?
vajrābho dīptikaḥ saudho dugdhī kṣīrayavo'pi ca // (132.2) Par.?
dugdhapāṣāṇa:: medic. properties
dugdhapāṣāṇako rucya īṣaduṣṇo jvarāpahaḥ / (133.1) Par.?
pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ // (133.2) Par.?
karpūramaṇi
karpūranāmabhiś cādāv ante ca maṇivācakaḥ / (134.1) Par.?
karpūramaṇināmāyaṃ yuktyā vātādidoṣanut // (134.2) Par.?
sand:: synonyms
sikatā vālukā siktā śītalā sūkṣmaśarkarā / (135.1) Par.?
pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā // (135.2) Par.?
sand:: medic. properties
vālukā madhurā śītā saṃtāpaśramanāśinī / (136.1) Par.?
sekaprayogataścaiva śākhāśaityānilāpahā // (136.2) Par.?
kaṅkuṣṭha:: synonyms
kaṅkuṣṭhaṃ kālakuṣṭhaṃ ca viraṅgaṃ raṅgadāyakam / (137.1) Par.?
recakaṃ pulakaṃ caiva śodhakaṃ kālapālakam // (137.2) Par.?
kaṅkuṣṭha:: subtypes
kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā / (138.1) Par.?
kaṅkuṣṭha:: medic. properties
kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt // (138.2) Par.?
vimala:: synonyms
vimalaṃ nirmalaṃ svacchamamalaṃ svacchadhātukam / (139.1) Par.?
bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam // (139.2) Par.?
vimala:: medic. properties
vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam / (140.1) Par.?
rasavīryādike tulyaṃ vedhe syād bhinnavīryakam // (140.2) Par.?
ākhupāṣāṇa
mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ / (141.1) Par.?
ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ // (141.2) Par.?
ratna:: nirukti
dhanārthino janāḥ sarve ramante'sminnatīva yat / (142.1) Par.?
tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // (142.2) Par.?
dravyaṃ kiṃcana lakṣmībhogyaṃ vasuvastusampado vṛddhiḥ / (143.1) Par.?
śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca // (143.2) Par.?
jewel:: synonyms
ratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi / (144.1) Par.?
rauhiṇakamabdhisāraṃ khānikamākarajamityabhinnārthāḥ // (144.2) Par.?
ruby:: synonyms
māṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam / (145.1) Par.?
śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ // (145.2) Par.?
rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā / (146.1) Par.?
saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam // (146.2) Par.?
ruby:: medic. properties
māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam / (147.1) Par.?
ratnaprayogaprajñānāṃ rasāyanakaraṃ param // (147.2) Par.?
ruby:: parīkṣā:: good quality
snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca / (148.1) Par.?
iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute // (148.2) Par.?
ruby:: parīkṣā:: bad quality
dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca / (149.1) Par.?
rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān // (149.2) Par.?
ruby:: subtypes
tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam / (150.1) Par.?
ruby:: parīkṣā
tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ // (150.2) Par.?
pearl:: synonyms
muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / (151.1) Par.?
ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam // (151.2) Par.?
muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam / (152.1) Par.?
svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam // (152.2) Par.?
pearl:: medic. properties
mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham / (153.1) Par.?
rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam // (153.2) Par.?
pearl:: parīkṣā:: good quality
nakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca / (154.1) Par.?
nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // (154.2) Par.?
pearl:: parīkṣā:: bad quality
yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte / (155.1) Par.?
matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi // (155.2) Par.?
pearl:: origin
mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā / (156.1) Par.?
chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // (156.2) Par.?
pearl:: jātya (true):: parīkṣā
lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam / (157.1) Par.?
marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam // (157.2) Par.?
coral:: synonyms
pravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ / (158.1) Par.?
bhaumaratnaṃ ca raktāṅgo raktāṅkuro latāmaṇiḥ // (158.2) Par.?
coral:: medic. properties
pravālo madhuro'mlaśca kaphapittādidoṣanut / (159.1) Par.?
vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ // (159.2) Par.?
coral:: parīkṣā:: good quality
śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam / (160.1) Par.?
samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham // (160.2) Par.?
coral:: parīkṣā:: bad quality
gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram / (161.1) Par.?
rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet // (161.2) Par.?
coral:: parīkṣā:: jātya/true
bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā / (162.1) Par.?
yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // (162.2) Par.?
emerald:: synonyms
gārutmataṃ marakataṃ rauhīṇeyaṃ harinmaṇiḥ / (163.1) Par.?
sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam / (163.2) Par.?
garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam // (163.3) Par.?
emerald:: medic. properties
marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase / (164.1) Par.?
āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam // (164.2) Par.?
emerald:: parīkṣā:: good quality
svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam / (165.1) Par.?
avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt // (165.2) Par.?
emerald:: parīkṣā:: bad quality
śarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam / (166.1) Par.?
trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta // (166.2) Par.?
emerald:: parīkṣā:: true
yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca / (167.1) Par.?
chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet // (167.2) Par.?
puṣparāga:: synonyms
pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca / (168.1) Par.?
pītāśmā gururatnaṃ pītamaṇiḥ puṣparāgaśca // (168.2) Par.?
puṣparāga:: medic. properties
puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ / (169.1) Par.?
āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // (169.2) Par.?
puṣparāga:: parīkṣā:: good quality
sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam / (170.1) Par.?
yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān // (170.2) Par.?
puṣparāga:: parīkṣā:: bad quality
kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu / (171.1) Par.?
vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam // (171.2) Par.?
puṣparāga:: parīkṣā:: true
ghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam / (172.1) Par.?
tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ // (172.2) Par.?
vajra:: synonyms
vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ / (173.1) Par.?
abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam / (173.2) Par.?
ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmitam // (173.3) Par.?
vajra:: medic. properties
vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam / (174.1) Par.?
sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam // (174.2) Par.?
vajra:: parīkṣā:: bad
bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam / (175.1) Par.?
adhāraṃ malinaṃ bindusaṃtrāsaṃ sphuṭitaṃ tathā / (175.2) Par.?
nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet // (175.3) Par.?
śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / (176.1) Par.?
sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // (176.2) Par.?
vajra:: parīkṣā:: true
yatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam / (177.1) Par.?
yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // (177.2) Par.?
vajra:: subtypes:: caste
vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā / (178.1) Par.?
dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ // (178.2) Par.?
sapphire:: synonyms
nīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ / (179.1) Par.?
nīlopalastṛṇagrāhī mahānīlaḥ sunīlakaḥ / (179.2) Par.?
masāram indranīlaṃ syād gallarkaḥ padmarāgajaḥ // (179.3) Par.?
sapphire:: medic. properties
nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ / (180.1) Par.?
yo dadhāti śarīre syāt saurirmaṅgalado bhavet // (180.2) Par.?
sapphire:: parīkṣā:: good quality
na nimno nirmalo gātramasṛṇo gurudīptikaḥ / (181.1) Par.?
tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ // (181.2) Par.?
sapphire:: parīkṣā:: bad quality
mṛccharkarāśmakalilo vicchāyo malino laghuḥ / (182.1) Par.?
rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ // (182.2) Par.?
sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ / (183.1) Par.?
viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat // (183.2) Par.?
sapphire:: parīkṣā:: true
āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam / (184.1) Par.?
yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate // (184.2) Par.?
gomeda:: synonyms
gomedakastu gomedo rāhuratnaṃ tamomaṇiḥ / (185.1) Par.?
svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi // (185.2) Par.?
gomeda:: medic. properties
gomedako 'mla uṣṇaśca vātakopavikārajit / (186.1) Par.?
dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ // (186.2) Par.?
gomeda:: parīkṣā:: good quality
gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte / (187.1) Par.?
hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ // (187.2) Par.?
gomeda:: parīkṣā:: true
pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / (188.1) Par.?
gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam // (188.2) Par.?
gomeda:: parīkṣā:: bad quality
araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu / (189.1) Par.?
vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet // (189.2) Par.?
vaiḍūrya:: synonyms
vaiḍūryaṃ keturatnaṃ ca kaitavaṃ bālavīyajam / (190.1) Par.?
prāvṛṣyam abhralohaṃ ca khaśabdāṅkurakas tathā / (190.2) Par.?
vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā // (190.3) Par.?
vaiḍūrya:: medic. properties
vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam / (191.1) Par.?
gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham // (191.2) Par.?
vaiḍūrya:: subtypes:: colour
ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā / (192.1) Par.?
vaiḍūrya:: parīkṣā:: good quality
yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam // (192.2) Par.?
vaiḍūrya:: parīkṣā:: bad quality
vicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam / (193.1) Par.?
satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet // (193.2) Par.?
vaiḍūrya:: parīkṣā:: true
ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani / (194.1) Par.?
sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate // (194.2) Par.?
māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ / (195.1) Par.?
devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ // (195.2) Par.?
ittham etāni ratnāni tattaduddeśataḥ kramāt / (196.1) Par.?
yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ // (196.2) Par.?
saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte / (197.1) Par.?
lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ // (197.2) Par.?
lohitakavajramauktikamarakatanīlā mahopalāḥ pañca / (198.1) Par.?
vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ // (198.2) Par.?
gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ / (199.1) Par.?
nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ // (199.2) Par.?
sphaṭika:: synonyms
sphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ / (200.1) Par.?
svacchamaṇiramalaratnaṃ nistuṣaratnaṃ śivapriyaṃ navadhā // (200.2) Par.?
sphaṭika:: medic. properties
sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut / (201.1) Par.?
tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam // (201.2) Par.?
sphaṭika:: parīkṣā:: true
yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / (202.1) Par.?
pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram // (202.2) Par.?
sūryakānta:: synonyms
atha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ / (203.1) Par.?
dīptopalo'gnigarbho jvalanāśmā 'rkopalaśca vasunāmā // (203.2) Par.?
sūryakānta:: medic. properties
sūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ / (204.1) Par.?
vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ // (204.2) Par.?
sūryakānta:: parīkṣā:: true
śuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti / (205.1) Par.?
yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // (205.2) Par.?
vaikrānta:: synonyms
vaikrāntaṃ caiva vikrāntaṃ nīcavajraṃ kuvajrakam / (206.1) Par.?
gonāsaḥ kṣudrakuliśaṃ cūrṇavajraṃ ca gonasaḥ // (206.2) Par.?
vaikrānta:: medic. properties
vajrābhāve ca vaikrāntaṃ rasavīryādike samam / (207.1) Par.?
kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam // (207.2) Par.?
vaikrānta:: nirukti
vajrākāratayaiva prasahya haraṇāya sarvarogāṇām / (208.1) Par.?
yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam // (208.2) Par.?
candrakānta:: synonyms
indrakāntaś candrakāntaś candrāśmā candrajopalaḥ / (209.1) Par.?
śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā // (209.2) Par.?
candrakānta:: medic. properties
candrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt / (210.1) Par.?
śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt // (210.2) Par.?
candrakānta:: parīkṣā:: true
snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām / (211.1) Par.?
yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat // (211.2) Par.?
rājāvarta:: synonyms
rājāvarto nṛpāvarto rājanyāvartakas tathā / (212.1) Par.?
āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ // (212.2) Par.?
rājāvarta:: medic. properties
rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ / (213.1) Par.?
saubhāgyaṃ kurute nṝṇāṃ bhūṣaṇeṣu prayojitaḥ // (213.2) Par.?
rājāvarta:: parīkṣā:: true
nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam / (214.1) Par.?
śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // (214.2) Par.?
peroja:: synonyms
perojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā / (215.1) Par.?
peroja:: medic. properties
perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param // (215.2) Par.?
sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam / (216.1) Par.?
tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam // (216.2) Par.?
siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān / (217.1) Par.?
yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ // (217.2) Par.?
yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī / (218.1) Par.?
yāś ceha santi khalu saṃskṛtayas tadetan nātrābhyadhāyi bahuvistarabhītibhāgbhiḥ // (218.2) Par.?
iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram / (219.1) Par.?
avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ // (219.2) Par.?
kurvanti ye nijaguṇena rasādhvagena nṝṇāṃ jarantyapi vapūṃṣi punarnavāni / (220.1) Par.?
teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā // (220.2) Par.?
nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate / (221.1) Par.?
tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ // (221.2) Par.?
Duration=0.64733386039734 secs.