Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8118
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
sudakṣiṇastu kāmbojo ratha ekaguṇo mataḥ / (1.2) Par.?
tavārthasiddhim ākāṅkṣan yotsyate samare paraiḥ // (1.3) Par.?
etasya rathasiṃhasya tavārthe rājasattama / (2.1) Par.?
parākramaṃ yathendrasya drakṣyanti kuravo yudhi // (2.2) Par.?
etasya rathavaṃśo hi tigmavegaprahāriṇām / (3.1) Par.?
kāmbojānāṃ mahārāja śalabhānām ivāyatiḥ // (3.2) Par.?
nīlo māhiṣmatīvāsī nīlavarmadharastava / (4.1) Par.?
rathavaṃśena śatrūṇāṃ kadanaṃ vai kariṣyati // (4.2) Par.?
kṛtavairaḥ purā caiva sahadevena pārthivaḥ / (5.1) Par.?
yotsyate satataṃ rājaṃstavārthe kurusattama // (5.2) Par.?
vindānuvindāvāvantyau sametau rathasattamau / (6.1) Par.?
kṛtinau samare tāta dṛḍhavīryaparākramau // (6.2) Par.?
etau tau puruṣavyāghrau ripusainyaṃ pradhakṣyataḥ / (7.1) Par.?
gadāprāsāsinārācais tomaraiśca bhujacyutaiḥ // (7.2) Par.?
yuddhābhikāmau samare krīḍantāviva yūthapau / (8.1) Par.?
yūthamadhye mahārāja vicarantau kṛtāntavat // (8.2) Par.?
trigartā bhrātaraḥ pañca rathodārā matā mama / (9.1) Par.?
kṛtavairāśca pārthena virāṭanagare tadā // (9.2) Par.?
makarā iva rājendra samuddhatataraṅgiṇīm / (10.1) Par.?
gaṅgāṃ vikṣobhayiṣyanti pārthānāṃ yudhi vāhinīm // (10.2) Par.?
te rathāḥ pañca rājendra yeṣāṃ satyaratho mukham / (11.1) Par.?
ete yotsyanti samare saṃsmarantaḥ purā kṛtam // (11.2) Par.?
vyalīkaṃ pāṇḍaveyena bhīmasenānujena ha / (12.1) Par.?
diśo vijayatā rājañ śvetavāhena bhārata // (12.2) Par.?
te haniṣyanti pārthānāṃ samāsādya mahārathān / (13.1) Par.?
varān varānmaheṣvāsān kṣatriyāṇāṃ dhuraṃdharāḥ // (13.2) Par.?
lakṣmaṇastava putrastu tathā duḥśāsanasya ca / (14.1) Par.?
ubhau tau puruṣavyāghrau saṃgrāmeṣvanivartinau // (14.2) Par.?
taruṇau sukumārau ca rājaputrau tarasvinau / (15.1) Par.?
yuddhānāṃ ca viśeṣajñau praṇetārau ca sarvaśaḥ // (15.2) Par.?
rathau tau rathaśārdūla matau me rathasattamau / (16.1) Par.?
kṣatradharmaratau vīrau mahat karma kariṣyataḥ // (16.2) Par.?
daṇḍadhāro mahārāja ratha eko nararṣabhaḥ / (17.1) Par.?
yotsyate samaraṃ prāpya svena sainyena pālitaḥ // (17.2) Par.?
bṛhadbalastathā rājā kausalyo rathasattamaḥ / (18.1) Par.?
ratho mama matastāta dṛḍhavegaparākramaḥ // (18.2) Par.?
eṣa yotsyati saṃgrāme svāṃ camūṃ saṃpraharṣayan / (19.1) Par.?
ugrāyudho maheṣvāso dhārtarāṣṭrahite rataḥ // (19.2) Par.?
kṛpaḥ śāradvato rājan rathayūthapayūthapaḥ / (20.1) Par.?
priyān prāṇān parityajya pradhakṣyati ripūṃstava // (20.2) Par.?
gautamasya maharṣer ya ācāryasya śaradvataḥ / (21.1) Par.?
kārttikeya ivājeyaḥ śarastambāt suto 'bhavat // (21.2) Par.?
eṣa senāṃ bahuvidhāṃ vividhāyudhakārmukām / (22.1) Par.?
agnivat samare tāta cariṣyati vimardayan // (22.2) Par.?
Duration=0.13138914108276 secs.