Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8119
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
śakunir mātulaste 'sau ratha eko narādhipa / (1.2) Par.?
prasajya pāṇḍavair vairaṃ yotsyate nātra saṃśayaḥ // (1.3) Par.?
etasya sainyā durdharṣāḥ samare 'pratiyāyinaḥ / (2.1) Par.?
vikṛtāyudhabhūyiṣṭhā vāyuvegasamā jave // (2.2) Par.?
droṇaputro maheṣvāsaḥ sarveṣām ati dhanvinām / (3.1) Par.?
samare citrayodhī ca dṛḍhāstraśca mahārathaḥ // (3.2) Par.?
etasya hi mahārāja yathā gāṇḍīvadhanvanaḥ / (4.1) Par.?
śarāsanād vinirmuktāḥ saṃsaktā yānti sāyakāḥ // (4.2) Par.?
naiṣa śakyo mayā vīraḥ saṃkhyātuṃ rathasattamaḥ / (5.1) Par.?
nirdahed api lokāṃstrīn icchann eṣa mahāyaśāḥ // (5.2) Par.?
krodhastejaśca tapasā saṃbhṛto ''śramavāsinā / (6.1) Par.?
droṇenānugṛhītaśca divyair astrair udāradhīḥ // (6.2) Par.?
doṣastvasya mahān eko yenaiṣa bharatarṣabha / (7.1) Par.?
na me ratho nātiratho mataḥ pārthivasattama // (7.2) Par.?
jīvitaṃ priyam atyartham āyuṣkāmaḥ sadā dvijaḥ / (8.1) Par.?
na hyasya sadṛśaḥ kaścid ubhayoḥ senayor api // (8.2) Par.?
hanyād ekarathenaiva devānām api vāhinīm / (9.1) Par.?
vapuṣmāṃstalaghoṣeṇa sphoṭayed api parvatān // (9.2) Par.?
asaṃkhyeyaguṇo vīraḥ prahartā dāruṇadyutiḥ / (10.1) Par.?
daṇḍapāṇir ivāsahyaḥ kālavat pracariṣyati // (10.2) Par.?
yugāntāgnisamaḥ krodhe siṃhagrīvo mahāmatiḥ / (11.1) Par.?
eṣa bhārata yuddhasya pṛṣṭhaṃ saṃśamayiṣyati // (11.2) Par.?
pitā tvasya mahātejā vṛddho 'pi yuvabhir varaḥ / (12.1) Par.?
raṇe karma mahat kartā tatra me nāsti saṃśayaḥ // (12.2) Par.?
astravegāniloddhūtaḥ senākakṣendhanotthitaḥ / (13.1) Par.?
pāṇḍuputrasya sainyāni pradhakṣyati jaye dhṛtaḥ // (13.2) Par.?
rathayūthapayūthānāṃ yūthapaḥ sa nararṣabhaḥ / (14.1) Par.?
bhāradvājātmajaḥ kartā karma tīvraṃ hitāya vaḥ // (14.2) Par.?
sarvamūrdhābhiṣiktānām ācāryaḥ sthaviro guruḥ / (15.1) Par.?
gacched antaṃ sṛñjayānāṃ priyastvasya dhanaṃjayaḥ // (15.2) Par.?
naiṣa jātu maheṣvāsaḥ pārtham akliṣṭakāriṇam / (16.1) Par.?
hanyād ācāryakaṃ dīptaṃ saṃsmṛtya guṇanirjitam // (16.2) Par.?
ślāghatyeṣa sadā vīraḥ pārthasya guṇavistaraiḥ / (17.1) Par.?
putrād abhyadhikaṃ caiva bhāradvājo 'nupaśyati // (17.2) Par.?
hanyād ekarathenaiva devagandharvadānavān / (18.1) Par.?
ekībhūtān api raṇe divyair astraiḥ pratāpavān // (18.2) Par.?
pauravo rājaśārdūlastava rājanmahārathaḥ / (19.1) Par.?
mato mama ratho vīra paravīrarathārujaḥ // (19.2) Par.?
svena sainyena sahitaḥ pratapañ śatruvāhinīm / (20.1) Par.?
pradhakṣyati sa pāñcālān kakṣaṃ kṛṣṇagatir yathā // (20.2) Par.?
satyavrato rathavaro rājaputro mahārathaḥ / (21.1) Par.?
tava rājan ripubale kālavat pracariṣyati // (21.2) Par.?
etasya yodhā rājendra vicitrakavacāyudhāḥ / (22.1) Par.?
vicariṣyanti saṃgrāme nighnantaḥ śātravāṃstava // (22.2) Par.?
vṛṣaseno rathāgryaste karṇaputro mahārathaḥ / (23.1) Par.?
pradhakṣyati ripūṇāṃ te balāni balināṃ varaḥ // (23.2) Par.?
jalasaṃdho mahātejā rājan rathavarastava / (24.1) Par.?
tyakṣyate samare prāṇānmāgadhaḥ paravīrahā // (24.2) Par.?
eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ / (25.1) Par.?
rathena vā mahābāhuḥ kṣapayañ śatruvāhinīm // (25.2) Par.?
ratha eṣa mahārāja mato mama nararṣabhaḥ / (26.1) Par.?
tvadarthe tyakṣyati prāṇān saha sainyo mahāraṇe // (26.2) Par.?
eṣa vikrāntayodhī ca citrayodhī ca saṃgare / (27.1) Par.?
vītabhīścāpi te rājañ śātravaiḥ saha yotsyate // (27.2) Par.?
bāhlīko 'tirathaścaiva samare cānivartitā / (28.1) Par.?
mama rājanmato yuddhe śūro vaivasvatopamaḥ // (28.2) Par.?
na hyeṣa samaraṃ prāpya nivarteta kathaṃcana / (29.1) Par.?
yathā satatago rājannābhihatya parān raṇe // (29.2) Par.?
senāpatir mahārāja satyavāṃste mahārathaḥ / (30.1) Par.?
raṇeṣvadbhutakarmā ca rathaḥ pararathārujaḥ // (30.2) Par.?
etasya samaraṃ dṛṣṭvā na vyathāsti kathaṃcana / (31.1) Par.?
utsmayann abhyupaityeṣa parān rathapathe sthitān // (31.2) Par.?
eṣa cāriṣu vikrāntaḥ karma satpuruṣocitam / (32.1) Par.?
kartā vimarde sumahat tvadarthe puruṣottamaḥ // (32.2) Par.?
alāyudho rākṣasendraḥ krūrakarmā mahābalaḥ / (33.1) Par.?
haniṣyati parān rājan pūrvavairam anusmaran // (33.2) Par.?
eṣa rākṣasasainyānāṃ sarveṣāṃ rathasattamaḥ / (34.1) Par.?
māyāvī dṛḍhavairaśca samare vicariṣyati // (34.2) Par.?
prāgjyotiṣādhipo vīro bhagadattaḥ pratāpavān / (35.1) Par.?
gajāṅkuśadharaśreṣṭho rathe caiva viśāradaḥ // (35.2) Par.?
etena yuddham abhavat purā gāṇḍīvadhanvanaḥ / (36.1) Par.?
divasān subahūn rājann ubhayor jayagṛddhinoḥ // (36.2) Par.?
tataḥ sakhāyaṃ gāndhāre mānayan pākaśāsanam / (37.1) Par.?
akarot saṃvidaṃ tena pāṇḍavena mahātmanā // (37.2) Par.?
eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ / (38.1) Par.?
airāvatagato rājā devānām iva vāsavaḥ // (38.2) Par.?
Duration=0.23217582702637 secs.