Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8120
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
acalo vṛṣakaścaiva bhrātarau sahitāvubhau / (1.2) Par.?
rathau tava durādharṣau śatrūn vidhvaṃsayiṣyataḥ // (1.3) Par.?
balavantau naravyāghrau dṛḍhakrodhau prahāriṇau / (2.1) Par.?
gāndhāramukhyau taruṇau darśanīyau mahābalau // (2.2) Par.?
sakhā te dayito nityaṃ ya eṣa raṇakarkaśaḥ / (3.1) Par.?
protsāhayati rājaṃstvāṃ vigrahe pāṇḍavaiḥ saha // (3.2) Par.?
paruṣaḥ katthano nīcaḥ karṇo vaikartanastava / (4.1) Par.?
mantrī netā ca bandhuśca mānī cātyantam ucchritaḥ // (4.2) Par.?
eṣa naiva rathaḥ pūrṇo nāpyevātiratho nṛpa / (5.1) Par.?
viyuktaḥ kavacenaiṣa sahajena vicetanaḥ / (5.2) Par.?
kuṇḍalābhyāṃ ca divyābhyāṃ viyuktaḥ satataṃ ghṛṇī // (5.3) Par.?
abhiśāpācca rāmasya brāhmaṇasya ca bhāṣaṇāt / (6.1) Par.?
karaṇānāṃ viyogācca tena me 'rdharatho mataḥ / (6.2) Par.?
naiṣa phalgunam āsādya punar jīvan vimokṣyate // (6.3) Par.?
saṃjaya uvāca / (7.1) Par.?
tato 'bravīnmahābāhur droṇaḥ śastrabhṛtāṃ varaḥ / (7.2) Par.?
evam etad yathāttha tvaṃ na mithyāstīti kiṃcana // (7.3) Par.?
raṇe raṇe 'timānī ca vimukhaścaiva dṛśyate / (8.1) Par.?
ghṛṇī karṇaḥ pramādī ca tena me 'rdharatho mataḥ // (8.2) Par.?
etacchrutvā tu rādheyaḥ krodhād utphullalocanaḥ / (9.1) Par.?
uvāca bhīṣmaṃ rājendra tudan vāgbhiḥ pratodavat // (9.2) Par.?
pitāmaha yatheṣṭaṃ māṃ vākśarair upakṛntasi / (10.1) Par.?
anāgasaṃ sadā dveṣād evam eva pade pade / (10.2) Par.?
marṣayāmi ca tat sarvaṃ duryodhanakṛtena vai // (10.3) Par.?
tvaṃ tu māṃ manyase 'śaktaṃ yathā kāpuruṣaṃ tathā / (11.1) Par.?
bhavān ardharatho mahyaṃ mato nāstyatra saṃśayaḥ // (11.2) Par.?
sarvasya jagataścaiva gāṅgeya na mṛṣā vade / (12.1) Par.?
kurūṇām ahito nityaṃ na ca rājāvabudhyate // (12.2) Par.?
ko hi nāma samāneṣu rājasūdāttakarmasu / (13.1) Par.?
tejovadham imaṃ kuryād vibhedayiṣur āhave / (13.2) Par.?
yathā tvaṃ guṇanirdeśād aparādhaṃ cikīrṣasi // (13.3) Par.?
na hāyanair na palitair na vittair na ca bandhubhiḥ / (14.1) Par.?
mahārathatvaṃ saṃkhyātuṃ śakyaṃ kṣatrasya kaurava // (14.2) Par.?
balajyeṣṭhaṃ smṛtaṃ kṣatraṃ mantrajyeṣṭhā dvijātayaḥ / (15.1) Par.?
dhanajyeṣṭhāḥ smṛtā vaiśyāḥ śūdrāstu vayasādhikāḥ // (15.2) Par.?
yathecchakaṃ svayaṃgrāhād rathān atirathāṃstathā / (16.1) Par.?
kāmadveṣasamāyukto mohāt prakurute bhavān // (16.2) Par.?
duryodhana mahābāho sādhu samyag avekṣyatām / (17.1) Par.?
tyajyatāṃ duṣṭabhāvo 'yaṃ bhīṣmaḥ kilbiṣakṛt tava // (17.2) Par.?
bhinnā hi senā nṛpate duḥsaṃdheyā bhavatyuta / (18.1) Par.?
maulāpi puruṣavyāghra kimu nānā samutthitā // (18.2) Par.?
eṣāṃ dvaidhaṃ samutpannaṃ yodhānāṃ yudhi bhārata / (19.1) Par.?
tejovadho naḥ kriyate pratyakṣeṇa viśeṣataḥ // (19.2) Par.?
rathānāṃ kva ca vijñānaṃ kva ca bhīṣmo 'lpacetanaḥ / (20.1) Par.?
aham āvārayiṣyāmi pāṇḍavānām anīkinīm // (20.2) Par.?
āsādya mām amogheṣuṃ gamiṣyanti diśo daśa / (21.1) Par.?
pāṇḍavāḥ sahapañcālāḥ śārdūlaṃ vṛṣabhā iva // (21.2) Par.?
kva ca yuddhavimardo vā mantrāḥ suvyāhṛtāni vā / (22.1) Par.?
kva ca bhīṣmo gatavayā mandātmā kālamohitaḥ // (22.2) Par.?
spardhate hi sadā nityaṃ sarveṇa jagatā saha / (23.1) Par.?
na cānyaṃ puruṣaṃ kaṃcinmanyate moghadarśanaḥ // (23.2) Par.?
śrotavyaṃ khalu vṛddhānām iti śāstranidarśanam / (24.1) Par.?
na tvevāpyativṛddhānāṃ punar bālā hi te matāḥ // (24.2) Par.?
aham eko haniṣyāmi pāṇḍavānnātra saṃśayaḥ / (25.1) Par.?
suyuddhe rājaśārdūla yaśo bhīṣmaṃ gamiṣyati // (25.2) Par.?
kṛtaḥ senāpatistveṣa tvayā bhīṣmo narādhipa / (26.1) Par.?
senāpatiṃ guṇo gantā na tu yodhān kathaṃcana // (26.2) Par.?
nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃcana / (27.1) Par.?
hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ // (27.2) Par.?
Duration=0.18436503410339 secs.