Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8121
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
samudyato 'yaṃ bhāro me sumahān sāgaropamaḥ / (1.2) Par.?
dhārtarāṣṭrasya saṃgrāme varṣapūgābhicintitaḥ // (1.3) Par.?
tasmin abhyāgate kāle pratapte lomaharṣaṇe / (2.1) Par.?
mithobhedo na me kāryas tena jīvasi sūtaja // (2.2) Par.?
na hyahaṃ nādya vikramya sthaviro 'pi śiśostava / (3.1) Par.?
yuddhaśraddhāṃ raṇe chindyāṃ jīvitasya ca sūtaja // (3.2) Par.?
jāmadagnyena rāmeṇa mahāstrāṇi pramuñcatā / (4.1) Par.?
na me vyathābhavat kācit tvaṃ tu me kiṃ kariṣyasi // (4.2) Par.?
kāmaṃ naitat praśaṃsanti santo ''tmabalasaṃstavam / (5.1) Par.?
vakṣyāmi tu tvāṃ saṃtapto nihīna kulapāṃsana // (5.2) Par.?
sametaṃ pārthivaṃ kṣatraṃ kāśirājñaḥ svayaṃvare / (6.1) Par.?
nirjityaikarathenaiva yat kanyāstarasā hṛtāḥ // (6.2) Par.?
īdṛśānāṃ sahasrāṇi viśiṣṭānām atho punaḥ / (7.1) Par.?
mayaikena nirastāni sasainyāni raṇājire // (7.2) Par.?
tvāṃ prāpya vairapuruṣaṃ kurūṇām anayo mahān / (8.1) Par.?
upasthito vināśāya yatasva puruṣo bhava // (8.2) Par.?
yudhyasva pārthaṃ samare yena vispardhase saha / (9.1) Par.?
drakṣyāmi tvāṃ vinirmuktam asmād yuddhāt sudurmate // (9.2) Par.?
saṃjaya uvāca / (10.1) Par.?
tam uvāca tato rājā dhārtarāṣṭro mahāmanāḥ / (10.2) Par.?
mām avekṣasva gāṅgeya kāryaṃ hi mahad udyatam // (10.3) Par.?
cintyatām idam evāgre mama niḥśreyasaṃ param / (11.1) Par.?
ubhāvapi bhavantau me mahat karma kariṣyataḥ // (11.2) Par.?
bhūyaśca śrotum icchāmi pareṣāṃ rathasattamān / (12.1) Par.?
ye caivātirathāstatra tathaiva rathayūthapāḥ // (12.2) Par.?
balābalam amitrāṇāṃ śrotum icchāmi kaurava / (13.1) Par.?
prabhātāyāṃ rajanyāṃ vai idaṃ yuddhaṃ bhaviṣyati // (13.2) Par.?
bhīṣma uvāca / (14.1) Par.?
ete rathāste saṃkhyātāstathaivātirathā nṛpa / (14.2) Par.?
ye cāpyardharathā rājan pāṇḍavānām ataḥ śṛṇu // (14.3) Par.?
yadi kautūhalaṃ te 'dya pāṇḍavānāṃ bale nṛpa / (15.1) Par.?
rathasaṃkhyāṃ mahābāho sahaibhir vasudhādhipaiḥ // (15.2) Par.?
svayaṃ rājā rathodāraḥ pāṇḍavaḥ kuntinandanaḥ / (16.1) Par.?
agnivat samare tāta cariṣyati na saṃśayaḥ // (16.2) Par.?
bhīmasenastu rājendra ratho 'ṣṭaguṇasaṃmitaḥ / (17.1) Par.?
nāgāyutabalo mānī tejasā na sa mānuṣaḥ // (17.2) Par.?
mādrīputrau tu rathinau dvāveva puruṣarṣabhau / (18.1) Par.?
aśvināviva rūpeṇa tejasā ca samanvitau // (18.2) Par.?
ete camūmukhagatāḥ smarantaḥ kleśam ātmanaḥ / (19.1) Par.?
rudravat pracariṣyanti tatra me nāsti saṃśayaḥ // (19.2) Par.?
sarva eva mahātmānaḥ śālaskandhā ivodgatāḥ / (20.1) Par.?
prādeśenādhikāḥ puṃbhir anyaiste ca pramāṇataḥ // (20.2) Par.?
siṃhasaṃhananāḥ sarve pāṇḍuputrā mahābalāḥ / (21.1) Par.?
caritabrahmacaryāśca sarve cātitapasvinaḥ // (21.2) Par.?
hrīmantaḥ puruṣavyāghrā vyāghrā iva balotkaṭāḥ / (22.1) Par.?
jave prahāre saṃmarde sarva evātimānuṣāḥ / (22.2) Par.?
sarve jitamahīpālā digjaye bharatarṣabha // (22.3) Par.?
na caiṣāṃ puruṣāḥ kecid āyudhāni gadāḥ śarān / (23.1) Par.?
viṣahanti sadā kartum adhijyānyapi kaurava / (23.2) Par.?
udyantuṃ vā gadāṃ gurvīṃ śarān vāpi prakarṣitum // (23.3) Par.?
jave lakṣyasya haraṇe bhojye pāṃsuvikarṣaṇe / (24.1) Par.?
bālair api bhavantastaiḥ sarva eva viśeṣitāḥ // (24.2) Par.?
te te sainyaṃ samāsādya vyāghrā iva balotkaṭāḥ / (25.1) Par.?
vidhvaṃsayiṣyanti raṇe mā sma taiḥ saha saṃgamaḥ // (25.2) Par.?
ekaikaśaste saṃgrāme hanyuḥ sarvānmahīkṣitaḥ / (26.1) Par.?
pratyakṣaṃ tava rājendra rājasūye yathābhavat // (26.2) Par.?
draupadyāśca parikleśaṃ dyūte ca paruṣā giraḥ / (27.1) Par.?
te saṃsmarantaḥ saṃgrāme vicariṣyanti kālavat // (27.2) Par.?
lohitākṣo guḍākeśo nārāyaṇasahāyavān / (28.1) Par.?
ubhayoḥ senayor vīra ratho nāstīha tādṛśaḥ // (28.2) Par.?
na hi deveṣu vā pūrvaṃ dānaveṣūrageṣu vā / (29.1) Par.?
rākṣaseṣvatha yakṣeṣu nareṣu kuta eva tu // (29.2) Par.?
bhūto 'tha vā bhaviṣyo vā rathaḥ kaścinmayā śrutaḥ / (30.1) Par.?
samāyukto mahārāja yathā pārthasya dhīmataḥ // (30.2) Par.?
vāsudevaśca saṃyantā yoddhā caiva dhanaṃjayaḥ / (31.1) Par.?
gāṇḍīvaṃ ca dhanur divyaṃ te cāśvā vātaraṃhasaḥ // (31.2) Par.?
abhedyaṃ kavacaṃ divyam akṣayyau ca maheṣudhī / (32.1) Par.?
astragrāmaśca māhendro raudraḥ kaubera eva ca // (32.2) Par.?
yāmyaśca vāruṇaścaiva gadāścograpradarśanāḥ / (33.1) Par.?
vajrādīni ca mukhyāni nānāpraharaṇāni vai // (33.2) Par.?
dānavānāṃ sahasrāṇi hiraṇyapuravāsinām / (34.1) Par.?
hatānyekarathenājau kastasya sadṛśo rathaḥ // (34.2) Par.?
eṣa hanyāddhi saṃrambhī balavān satyavikramaḥ / (35.1) Par.?
tava senāṃ mahābāhuḥ svāṃ caiva paripālayan // (35.2) Par.?
ahaṃ cainaṃ pratyudiyām ācāryo vā dhanaṃjayam / (36.1) Par.?
na tṛtīyo 'sti rājendra senayor ubhayor api / (36.2) Par.?
ya enaṃ śaravarṣāṇi varṣantam udiyād rathī // (36.3) Par.?
jīmūta iva gharmānte mahāvātasamīritaḥ / (37.1) Par.?
samāyuktastu kaunteyo vāsudevasahāyavān / (37.2) Par.?
taruṇaśca kṛtī caiva jīrṇāvāvām ubhāvapi // (37.3) Par.?
saṃjaya uvāca / (38.1) Par.?
etacchrutvā tu bhīṣmasya rājñāṃ dadhvaṃsire tadā / (38.2) Par.?
kāñcanāṅgadinaḥ pīnā bhujāścandanarūṣitāḥ // (38.3) Par.?
manobhiḥ saha sāvegaiḥ saṃsmṛtya ca purātanam / (39.1) Par.?
sāmarthyaṃ pāṇḍaveyānāṃ yathāpratyakṣadarśanāt // (39.2) Par.?
Duration=0.13907098770142 secs.