Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8125
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1) Par.?
kimarthaṃ bharataśreṣṭha na hanyāstvaṃ śikhaṇḍinam / (1.2) Par.?
udyateṣum atho dṛṣṭvā samareṣvātatāyinam // (1.3) Par.?
pūrvam uktvā mahābāho pāṇḍavān saha somakaiḥ / (2.1) Par.?
vadhiṣyāmīti gāṅgeya tanme brūhi pitāmaha // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
śṛṇu duryodhana kathāṃ sahaibhir vasudhādhipaiḥ / (3.2) Par.?
yadarthaṃ yudhi samprekṣya nāhaṃ hanyāṃ śikhaṇḍinam // (3.3) Par.?
mahārājo mama pitā śaṃtanur bharatarṣabhaḥ / (4.1) Par.?
diṣṭāntaṃ prāpa dharmātmā samaye puruṣarṣabha // (4.2) Par.?
tato 'haṃ bharataśreṣṭha pratijñāṃ paripālayan / (5.1) Par.?
citrāṅgadaṃ bhrātaraṃ vai mahārājye 'bhyaṣecayam // (5.2) Par.?
tasmiṃśca nidhanaṃ prāpte satyavatyā mate sthitaḥ / (6.1) Par.?
vicitravīryaṃ rājānam abhyaṣiñcaṃ yathāvidhi // (6.2) Par.?
mayābhiṣikto rājendra yavīyān api dharmataḥ / (7.1) Par.?
vicitravīryo dharmātmā mām eva samudaikṣata // (7.2) Par.?
tasya dārakriyāṃ tāta cikīrṣur aham apyuta / (8.1) Par.?
anurūpād iva kulād iti cintya mano dadhe // (8.2) Par.?
tathāśrauṣaṃ mahābāho tisraḥ kanyāḥ svayaṃvare / (9.1) Par.?
rūpeṇāpratimāḥ sarvāḥ kāśirājasutāstadā / (9.2) Par.?
ambā caivāmbikā caiva tathaivāmbālikāparā // (9.3) Par.?
rājānaśca samāhūtāḥ pṛthivyāṃ bharatarṣabha / (10.1) Par.?
ambā jyeṣṭhābhavat tāsām ambikā tvatha madhyamā / (10.2) Par.?
ambālikā ca rājendra rājakanyā yavīyasī // (10.3) Par.?
so 'ham ekarathenaiva gataḥ kāśipateḥ purīm / (11.1) Par.?
apaśyaṃ tā mahābāho tisraḥ kanyāḥ svalaṃkṛtāḥ / (11.2) Par.?
rājñaścaiva samāvṛttān pārthivān pṛthivīpate // (11.3) Par.?
tato 'haṃ tānnṛpān sarvān āhūya samare sthitān / (12.1) Par.?
ratham āropayāṃcakre kanyāstā bharatarṣabha // (12.2) Par.?
vīryaśulkāśca tā jñātvā samāropya rathaṃ tadā / (13.1) Par.?
avocaṃ pārthivān sarvān ahaṃ tatra samāgatān / (13.2) Par.?
bhīṣmaḥ śāṃtanavaḥ kanyā haratīti punaḥ punaḥ // (13.3) Par.?
te yatadhvaṃ paraṃ śaktyā sarve mokṣāya pārthivāḥ / (14.1) Par.?
prasahya hi nayāmyeṣa miṣatāṃ vo narādhipāḥ // (14.2) Par.?
tataste pṛthivīpālāḥ samutpetur udāyudhāḥ / (15.1) Par.?
yogo yoga iti kruddhāḥ sārathīṃścāpyacodayan // (15.2) Par.?
te rathair meghasaṃkāśair gajaiśca gajayodhinaḥ / (16.1) Par.?
pṛṣṭhyaiścāśvair mahīpālāḥ samutpetur udāyudhāḥ // (16.2) Par.?
tataste māṃ mahīpālāḥ sarva eva viśāṃ pate / (17.1) Par.?
rathavrātena mahatā sarvataḥ paryavārayan // (17.2) Par.?
tān ahaṃ śaravarṣeṇa mahatā pratyavārayam / (18.1) Par.?
sarvānnṛpāṃścāpyajayaṃ devarāḍ iva dānavān // (18.2) Par.?
teṣām āpatatāṃ citrān dhvajān hemapariṣkṛtān / (19.1) Par.?
ekaikena hi bāṇena bhūmau pātitavān aham // (19.2) Par.?
hayāṃścaiṣāṃ gajāṃścaiva sārathīṃścāpyahaṃ raṇe / (20.1) Par.?
apātayaṃ śarair dīptaiḥ prahasan puruṣarṣabha // (20.2) Par.?
te nivṛttāśca bhagnāśca dṛṣṭvā tal lāghavaṃ mama / (21.1) Par.?
athāhaṃ hāstinapuram āyāṃ jitvā mahīkṣitaḥ // (21.2) Par.?
ato 'haṃ tāśca kanyā vai bhrātur arthāya bhārata / (22.1) Par.?
tacca karma mahābāho satyavatyai nyavedayam // (22.2) Par.?
Duration=0.075352907180786 secs.