Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8127
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tato 'haṃ samanujñāpya kālīṃ satyavatīṃ tadā / (1.2) Par.?
mantriṇaśca dvijāṃścaiva tathaiva ca purohitān / (1.3) Par.?
samanujñāsiṣaṃ kanyāṃ jyeṣṭhām ambāṃ narādhipa // (1.4) Par.?
anujñātā yayau sā tu kanyā śālvapateḥ puram / (2.1) Par.?
vṛddhair dvijātibhir guptā dhātryā cānugatā tadā / (2.2) Par.?
atītya ca tam adhvānam āsasāda narādhipam // (2.3) Par.?
sā tam āsādya rājānaṃ śālvaṃ vacanam abravīt / (3.1) Par.?
āgatāhaṃ mahābāho tvām uddiśya mahādyute // (3.2) Par.?
tām abravīcchālvapatiḥ smayann iva viśāṃ pate / (4.1) Par.?
tvayānyapūrvayā nāhaṃ bhāryārthī varavarṇini // (4.2) Par.?
gaccha bhadre punastatra sakāśaṃ bhāratasya vai / (5.1) Par.?
nāham icchāmi bhīṣmeṇa gṛhītāṃ tvāṃ prasahya vai // (5.2) Par.?
tvaṃ hi nirjitya bhīṣmeṇa nītā prītimatī tadā / (6.1) Par.?
parāmṛśya mahāyuddhe nirjitya pṛthivīpatīn / (6.2) Par.?
nāhaṃ tvayyanyapūrvāyāṃ bhāryārthī varavarṇini // (6.3) Par.?
katham asmadvidho rājā parapūrvāṃ praveśayet / (7.1) Par.?
nārīṃ viditavijñānaḥ pareṣāṃ dharmam ādiśan / (7.2) Par.?
yatheṣṭaṃ gamyatāṃ bhadre mā te kālo 'tyagād ayam // (7.3) Par.?
ambā tam abravīd rājann anaṅgaśarapīḍitā / (8.1) Par.?
maivaṃ vada mahīpāla naitad evaṃ kathaṃcana // (8.2) Par.?
nāsmi prītimatī nītā bhīṣmeṇāmitrakarśana / (9.1) Par.?
balānnītāsmi rudatī vidrāvya pṛthivīpatīn // (9.2) Par.?
bhajasva māṃ śālvapate bhaktāṃ bālām anāgasam / (10.1) Par.?
bhaktānāṃ hi parityāgo na dharmeṣu praśasyate // (10.2) Par.?
sāham āmantrya gāṅgeyaṃ samareṣvanivartinam / (11.1) Par.?
anujñātā ca tenaiva tavaiva gṛham āgatā // (11.2) Par.?
na sa bhīṣmo mahābāhur mām icchati viśāṃ pate / (12.1) Par.?
bhrātṛhetoḥ samārambho bhīṣmasyeti śrutaṃ mayā // (12.2) Par.?
bhaginyau mama ye nīte ambikāmbālike nṛpa / (13.1) Par.?
prādād vicitravīryāya gāṅgeyo hi yavīyase // (13.2) Par.?
yathā śālvapate nānyaṃ naraṃ dhyāmi kathaṃcana / (14.1) Par.?
tvām ṛte puruṣavyāghra tathā mūrdhānam ālabhe // (14.2) Par.?
na cānyapūrvā rājendra tvām ahaṃ samupasthitā / (15.1) Par.?
satyaṃ bravīmi śālvaitat satyenātmānam ālabhe // (15.2) Par.?
bhajasva māṃ viśālākṣa svayaṃ kanyām upasthitām / (16.1) Par.?
ananyapūrvāṃ rājendra tvatprasādābhikāṅkṣiṇīm // (16.2) Par.?
tām evaṃ bhāṣamāṇāṃ tu śālvaḥ kāśipateḥ sutām / (17.1) Par.?
atyajad bharataśreṣṭha tvacaṃ jīrṇām ivoragaḥ // (17.2) Par.?
evaṃ bahuvidhair vākyair yācyamānastayānagha / (18.1) Par.?
nāśraddadhacchālvapatiḥ kanyāyā bharatarṣabha // (18.2) Par.?
tataḥ sā manyunāviṣṭā jyeṣṭhā kāśipateḥ sutā / (19.1) Par.?
abravīt sāśrunayanā bāṣpavihvalayā girā // (19.2) Par.?
tvayā tyaktā gamiṣyāmi yatra yatra viśāṃ pate / (20.1) Par.?
tatra me santu gatayaḥ santaḥ satyaṃ yathābruvam // (20.2) Par.?
evaṃ sambhāṣamāṇāṃ tu nṛśaṃsaḥ śālvarāṭ tadā / (21.1) Par.?
paryatyajata kauravya karuṇaṃ paridevatīm // (21.2) Par.?
gaccha gaccheti tāṃ śālvaḥ punaḥ punar abhāṣata / (22.1) Par.?
bibhemi bhīṣmāt suśroṇi tvaṃ ca bhīṣmaparigrahaḥ // (22.2) Par.?
evam uktā tu sā tena śālvenādīrghadarśinā / (23.1) Par.?
niścakrāma purād dīnā rudatī kurarī yathā // (23.2) Par.?
Duration=0.14419007301331 secs.