Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8128
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
sā niṣkramantī nagarāccintayāmāsa bhārata / (1.2) Par.?
pṛthivyāṃ nāsti yuvatir viṣamasthatarā mayā / (1.3) Par.?
bāndhavair viprahīnāsmi śālvena ca nirākṛtā // (1.4) Par.?
na ca śakyaṃ punar gantuṃ mayā vāraṇasāhvayam / (2.1) Par.?
anujñātāsmi bhīṣmeṇa śālvam uddiśya kāraṇam // (2.2) Par.?
kiṃ nu garhāmyathātmānam atha bhīṣmaṃ durāsadam / (3.1) Par.?
āhosvit pitaraṃ mūḍhaṃ yo me 'kārṣīt svayaṃvaram // (3.2) Par.?
mamāyaṃ svakṛto doṣo yāhaṃ bhīṣmarathāt tadā / (4.1) Par.?
pravṛtte vaiśase yuddhe śālvārthaṃ nāpataṃ purā / (4.2) Par.?
tasyeyaṃ phalanirvṛttir yad āpannāsmi mūḍhavat // (4.3) Par.?
dhig bhīṣmaṃ dhik ca me mandaṃ pitaraṃ mūḍhacetasam / (5.1) Par.?
yenāhaṃ vīryaśulkena paṇyastrīvat praveritā // (5.2) Par.?
dhiṅ māṃ dhik śālvarājānaṃ dhig dhātāram athāpi ca / (6.1) Par.?
yeṣāṃ durnītabhāvena prāptāsmyāpadam uttamām // (6.2) Par.?
sarvathā bhāgadheyāni svāni prāpnoti mānavaḥ / (7.1) Par.?
anayasyāsya tu mukhaṃ bhīṣmaḥ śāṃtanavo mama // (7.2) Par.?
sā bhīṣme pratikartavyam ahaṃ paśyāmi sāṃpratam / (8.1) Par.?
tapasā vā yudhā vāpi duḥkhahetuḥ sa me mataḥ / (8.2) Par.?
ko nu bhīṣmaṃ yudhā jetum utsaheta mahīpatiḥ // (8.3) Par.?
evaṃ sā pariniścitya jagāma nagarād bahiḥ / (9.1) Par.?
āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām / (9.2) Par.?
tatastām avasad rātriṃ tāpasaiḥ parivāritā // (9.3) Par.?
ācakhyau ca yathā vṛttaṃ sarvam ātmani bhārata / (10.1) Par.?
vistareṇa mahābāho nikhilena śucismitā / (10.2) Par.?
haraṇaṃ ca visargaṃ ca śālvena ca visarjanam // (10.3) Par.?
tatastatra mahān āsīd brāhmaṇaḥ saṃśitavrataḥ / (11.1) Par.?
śaikhāvatyastapovṛddhaḥ śāstre cāraṇyake guruḥ // (11.2) Par.?
ārtāṃ tām āha sa muniḥ śaikhāvatyo mahātapāḥ / (12.1) Par.?
niḥśvasantīṃ satīṃ bālāṃ duḥkhaśokaparāyaṇām // (12.2) Par.?
evaṃ gate kiṃ nu bhadre śakyaṃ kartuṃ tapasvibhiḥ / (13.1) Par.?
āśramasthair mahābhāgaistaponityair mahātmabhiḥ // (13.2) Par.?
sā tvenam abravīd rājan kriyatāṃ madanugrahaḥ / (14.1) Par.?
pravrājitum ihecchāmi tapastapsyāmi duścaram // (14.2) Par.?
mayaivaitāni karmāṇi pūrvadeheṣu mūḍhayā / (15.1) Par.?
kṛtāni nūnaṃ pāpāni teṣām etat phalaṃ dhruvam // (15.2) Par.?
notsaheyaṃ punar gantuṃ svajanaṃ prati tāpasāḥ / (16.1) Par.?
pratyākhyātā nirānandā śālvena ca nirākṛtā // (16.2) Par.?
upadiṣṭam ihecchāmi tāpasyaṃ vītakalmaṣāḥ / (17.1) Par.?
yuṣmābhir devasaṃkāśāḥ kṛpā bhavatu vo mayi // (17.2) Par.?
sa tām āśvāsayat kanyāṃ dṛṣṭāntāgamahetubhiḥ / (18.1) Par.?
sāntvayāmāsa kāryaṃ ca pratijajñe dvijaiḥ saha // (18.2) Par.?
Duration=0.075814008712769 secs.