Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8130
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hotravāhana uvāca / (1.1) Par.?
rāmaṃ drakṣyasi vatse tvaṃ jāmadagnyaṃ mahāvane / (1.2) Par.?
ugre tapasi vartantaṃ satyasaṃdhaṃ mahābalam // (1.3) Par.?
mahendre vai giriśreṣṭhe rāmaṃ nityam upāsate / (2.1) Par.?
ṛṣayo vedaviduṣo gandharvāpsarasastathā // (2.2) Par.?
tatra gacchasva bhadraṃ te brūyāścainaṃ vaco mama / (3.1) Par.?
abhivādya pūrvaṃ śirasā tapovṛddhaṃ dṛḍhavratam // (3.2) Par.?
brūyāścainaṃ punar bhadre yat te kāryaṃ manīṣitam / (4.1) Par.?
mayi saṃkīrtite rāmaḥ sarvaṃ tat te kariṣyati // (4.2) Par.?
mama rāmaḥ sakhā vatse prītiyuktaḥ suhṛcca me / (5.1) Par.?
jamadagnisuto vīraḥ sarvaśastrabhṛtāṃ varaḥ // (5.2) Par.?
evaṃ bruvati kanyāṃ tu pārthive hotravāhane / (6.1) Par.?
akṛtavraṇaḥ prādurāsīd rāmasyānucaraḥ priyaḥ // (6.2) Par.?
tataste munayaḥ sarve samuttasthuḥ sahasraśaḥ / (7.1) Par.?
sa ca rājā vayovṛddhaḥ sṛñjayo hotravāhanaḥ // (7.2) Par.?
tataḥ pṛṣṭvā yathānyāyam anyonyaṃ te vanaukasaḥ / (8.1) Par.?
sahitā bharataśreṣṭha niṣeduḥ parivārya tam // (8.2) Par.?
tataste kathayāmāsuḥ kathāstāstā manoramāḥ / (9.1) Par.?
kāntā divyāśca rājendra prītiharṣamudā yutāḥ // (9.2) Par.?
tataḥ kathānte rājarṣir mahātmā hotravāhanaḥ / (10.1) Par.?
rāmaṃ śreṣṭhaṃ maharṣīṇām apṛcchad akṛtavraṇam // (10.2) Par.?
kva saṃprati mahābāho jāmadagnyaḥ pratāpavān / (11.1) Par.?
akṛtavraṇa śakyo vai draṣṭuṃ vedavidāṃ varaḥ // (11.2) Par.?
akṛtavraṇa uvāca / (12.1) Par.?
bhavantam eva satataṃ rāmaḥ kīrtayati prabho / (12.2) Par.?
sṛñjayo me priyasakho rājarṣir iti pārthiva // (12.3) Par.?
iha rāmaḥ prabhāte śvo bhaviteti matir mama / (13.1) Par.?
draṣṭāsyenam ihāyāntaṃ tava darśanakāṅkṣayā // (13.2) Par.?
iyaṃ ca kanyā rājarṣe kimarthaṃ vanam āgatā / (14.1) Par.?
kasya ceyaṃ tava ca kā bhavatīcchāmi veditum // (14.2) Par.?
hotravāhana uvāca / (15.1) Par.?
dauhitrīyaṃ mama vibho kāśirājasutā śubhā / (15.2) Par.?
jyeṣṭhā svayaṃvare tasthau bhaginībhyāṃ sahānagha // (15.3) Par.?
iyam ambeti vikhyātā jyeṣṭhā kāśipateḥ sutā / (16.1) Par.?
ambikāmbālike tvanye yavīyasyau tapodhana // (16.2) Par.?
sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ tato 'bhavat / (17.1) Par.?
kanyānimittaṃ brahmarṣe tatrāsīd utsavo mahān // (17.2) Par.?
tataḥ kila mahāvīryo bhīṣmaḥ śāṃtanavo nṛpān / (18.1) Par.?
avākṣipya mahātejāstisraḥ kanyā jahāra tāḥ // (18.2) Par.?
nirjitya pṛthivīpālān atha bhīṣmo gajāhvayam / (19.1) Par.?
ājagāma viśuddhātmā kanyābhiḥ saha bhārata // (19.2) Par.?
satyavatyai nivedyātha vivāhārtham anantaram / (20.1) Par.?
bhrātur vicitravīryasya samājñāpayata prabhuḥ // (20.2) Par.?
tato vaivāhikaṃ dṛṣṭvā kanyeyaṃ samupārjitam / (21.1) Par.?
abravīt tatra gāṅgeyaṃ mantrimadhye dvijarṣabha // (21.2) Par.?
mayā śālvapatir vīra manasābhivṛtaḥ patiḥ / (22.1) Par.?
na mām arhasi dharmajña paracittāṃ pradāpitum // (22.2) Par.?
tacchrutvā vacanaṃ bhīṣmaḥ saṃmantrya saha mantribhiḥ / (23.1) Par.?
niścitya visasarjemāṃ satyavatyā mate sthitaḥ // (23.2) Par.?
anujñātā tu bhīṣmeṇa śālvaṃ saubhapatiṃ tataḥ / (24.1) Par.?
kanyeyaṃ muditā vipra kāle vacanam abravīt // (24.2) Par.?
visarjitāsmi bhīṣmeṇa dharmaṃ māṃ pratipādaya / (25.1) Par.?
manasābhivṛtaḥ pūrvaṃ mayā tvaṃ pārthivarṣabha // (25.2) Par.?
pratyācakhyau ca śālvo 'pi cāritrasyābhiśaṅkitaḥ / (26.1) Par.?
seyaṃ tapovanaṃ prāptā tāpasye 'bhiratā bhṛśam // (26.2) Par.?
mayā ca pratyabhijñātā vaṃśasya parikīrtanāt / (27.1) Par.?
asya duḥkhasya cotpattiṃ bhīṣmam eveha manyate // (27.2) Par.?
ambovāca / (28.1) Par.?
bhagavann evam evaitad yathāha pṛthivīpatiḥ / (28.2) Par.?
śarīrakartā mātur me sṛñjayo hotravāhanaḥ // (28.3) Par.?
na hyutsahe svanagaraṃ pratiyātuṃ tapodhana / (29.1) Par.?
avamānabhayāccaiva vrīḍayā ca mahāmune // (29.2) Par.?
yat tu māṃ bhagavān rāmo vakṣyati dvijasattama / (30.1) Par.?
tanme kāryatamaṃ kāryam iti me bhagavanmatiḥ // (30.2) Par.?
Duration=0.095976114273071 secs.