Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8131
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
akṛtavraṇa uvāca / (1.1) Par.?
duḥkhadvayam idaṃ bhadre katarasya cikīrṣasi / (1.2) Par.?
pratikartavyam abale tat tvaṃ vatse bravīhi me // (1.3) Par.?
yadi saubhapatir bhadre niyoktavyo mate tava / (2.1) Par.?
niyokṣyati mahātmā taṃ rāmastvaddhitakāmyayā // (2.2) Par.?
athāpageyaṃ bhīṣmaṃ taṃ rāmeṇecchasi dhīmatā / (3.1) Par.?
raṇe vinirjitaṃ draṣṭuṃ kuryāt tad api bhārgavaḥ // (3.2) Par.?
sṛñjayasya vacaḥ śrutvā tava caiva śucismite / (4.1) Par.?
yad atrānantaraṃ kāryaṃ tad adyaiva vicintyatām // (4.2) Par.?
ambovāca / (5.1) Par.?
apanītāsmi bhīṣmeṇa bhagavann avijānatā / (5.2) Par.?
na hi jānāti me bhīṣmo brahmañ śālvagataṃ manaḥ // (5.3) Par.?
etad vicārya manasā bhavān eva viniścayam / (6.1) Par.?
vicinotu yathānyāyaṃ vidhānaṃ kriyatāṃ tathā // (6.2) Par.?
bhīṣme vā kuruśārdūle śālvarāje 'thavā punaḥ / (7.1) Par.?
ubhayor eva vā brahman yad yuktaṃ tat samācara // (7.2) Par.?
niveditaṃ mayā hyetad duḥkhamūlaṃ yathātatham / (8.1) Par.?
vidhānaṃ tatra bhagavan kartum arhasi yuktitaḥ // (8.2) Par.?
akṛtavraṇa uvāca / (9.1) Par.?
upapannam idaṃ bhadre yad evaṃ varavarṇini / (9.2) Par.?
dharmaṃ prati vaco brūyāḥ śṛṇu cedaṃ vaco mama // (9.3) Par.?
yadi tvām āpageyo vai na nayed gajasāhvayam / (10.1) Par.?
śālvastvāṃ śirasā bhīru gṛhṇīyād rāmacoditaḥ // (10.2) Par.?
tena tvaṃ nirjitā bhadre yasmānnītāsi bhāmini / (11.1) Par.?
saṃśayaḥ śālvarājasya tena tvayi sumadhyame // (11.2) Par.?
bhīṣmaḥ puruṣamānī ca jitakāśī tathaiva ca / (12.1) Par.?
tasmāt pratikriyā yuktā bhīṣme kārayituṃ tvayā // (12.2) Par.?
ambovāca / (13.1) Par.?
mamāpyeṣa mahān brahman hṛdi kāmo 'bhivartate / (13.2) Par.?
ghātayeyaṃ yadi raṇe bhīṣmam ityeva nityadā // (13.3) Par.?
bhīṣmaṃ vā śālvarājaṃ vā yaṃ vā doṣeṇa gacchasi / (14.1) Par.?
praśādhi taṃ mahābāho yatkṛte 'haṃ suduḥkhitā // (14.2) Par.?
bhīṣma uvāca / (15.1) Par.?
evaṃ kathayatām eva teṣāṃ sa divaso gataḥ / (15.2) Par.?
rātriśca bharataśreṣṭha sukhaśītoṣṇamārutā // (15.3) Par.?
tato rāmaḥ prādurāsīt prajvalann iva tejasā / (16.1) Par.?
śiṣyaiḥ parivṛto rājañ jaṭācīradharo muniḥ // (16.2) Par.?
dhanuṣpāṇir adīnātmā khaḍgaṃ bibhrat paraśvadhī / (17.1) Par.?
virajā rājaśārdūla so 'bhyayāt sṛñjayaṃ nṛpam // (17.2) Par.?
tatastaṃ tāpasā dṛṣṭvā sa ca rājā mahātapāḥ / (18.1) Par.?
tasthuḥ prāñjalayaḥ sarve sā ca kanyā tapasvinī // (18.2) Par.?
pūjayāmāsur avyagrā madhuparkeṇa bhārgavam / (19.1) Par.?
arcitaśca yathāyogaṃ niṣasāda sahaiva taiḥ // (19.2) Par.?
tataḥ pūrvavyatītāni kathayete sma tāvubhau / (20.1) Par.?
sṛñjayaśca sa rājarṣir jāmadagnyaśca bhārata // (20.2) Par.?
tataḥ kathānte rājarṣir bhṛguśreṣṭhaṃ mahābalam / (21.1) Par.?
uvāca madhuraṃ kāle rāmaṃ vacanam arthavat // (21.2) Par.?
rāmeyaṃ mama dauhitrī kāśirājasutā prabho / (22.1) Par.?
asyāḥ śṛṇu yathātattvaṃ kāryaṃ kāryaviśārada // (22.2) Par.?
paramaṃ kathyatāṃ ceti tāṃ rāmaḥ pratyabhāṣata / (23.1) Par.?
tataḥ sābhyagamad rāmaṃ jvalantam iva pāvakam // (23.2) Par.?
sā cābhivādya caraṇau rāmasya śirasā śubhā / (24.1) Par.?
spṛṣṭvā padmadalābhābhyāṃ pāṇibhyām agrataḥ sthitā // (24.2) Par.?
ruroda sā śokavatī bāṣpavyākulalocanā / (25.1) Par.?
prapede śaraṇaṃ caiva śaraṇyaṃ bhṛgunandanam // (25.2) Par.?
rāma uvāca / (26.1) Par.?
yathāsi sṛñjayasyāsya tathā mama nṛpātmaje / (26.2) Par.?
brūhi yat te manoduḥkhaṃ kariṣye vacanaṃ tava // (26.3) Par.?
ambovāca / (27.1) Par.?
bhagavañ śaraṇaṃ tvādya prapannāsmi mahāvrata / (27.2) Par.?
śokapaṅkārṇavād ghorād uddharasva ca māṃ vibho // (27.3) Par.?
bhīṣma uvāca / (28.1) Par.?
tasyāśca dṛṣṭvā rūpaṃ ca vayaścābhinavaṃ punaḥ / (28.2) Par.?
saukumāryaṃ paraṃ caiva rāmaścintāparo 'bhavat // (28.3) Par.?
kim iyaṃ vakṣyatītyevaṃ vimṛśan bhṛgusattamaḥ / (29.1) Par.?
iti dadhyau ciraṃ rāmaḥ kṛpayābhipariplutaḥ // (29.2) Par.?
kathyatām iti sā bhūyo rāmeṇoktā śucismitā / (30.1) Par.?
sarvam eva yathātattvaṃ kathayāmāsa bhārgave // (30.2) Par.?
tacchrutvā jāmadagnyastu rājaputryā vacastadā / (31.1) Par.?
uvāca tāṃ varārohāṃ niścityārthaviniścayam // (31.2) Par.?
preṣayiṣyāmi bhīṣmāya kuruśreṣṭhāya bhāmini / (32.1) Par.?
kariṣyati vaco dharmyaṃ śrutvā me sa narādhipaḥ // (32.2) Par.?
na cet kariṣyati vaco mayoktaṃ jāhnavīsutaḥ / (33.1) Par.?
dhakṣyāmyenaṃ raṇe bhadre sāmātyaṃ śastratejasā // (33.2) Par.?
athavā te matistatra rājaputri nivartate / (34.1) Par.?
tāvacchālvapatiṃ vīraṃ yojayāmyatra karmaṇi // (34.2) Par.?
ambovāca / (35.1) Par.?
visarjitāsmi bhīṣmeṇa śrutvaiva bhṛgunandana / (35.2) Par.?
śālvarājagataṃ ceto mama pūrvaṃ manīṣitam // (35.3) Par.?
saubharājam upetyāham abruvaṃ durvacaṃ vacaḥ / (36.1) Par.?
na ca māṃ pratyagṛhṇāt sa cāritrapariśaṅkitaḥ // (36.2) Par.?
etat sarvaṃ viniścitya svabuddhyā bhṛgunandana / (37.1) Par.?
yad atraupayikaṃ kāryaṃ taccintayitum arhasi // (37.2) Par.?
mamātra vyasanasyāsya bhīṣmo mūlaṃ mahāvrataḥ / (38.1) Par.?
yenāhaṃ vaśam ānītā samutkṣipya balāt tadā // (38.2) Par.?
bhīṣmaṃ jahi mahābāho yatkṛte duḥkham īdṛśam / (39.1) Par.?
prāptāhaṃ bhṛguśārdūla carāmyapriyam uttamam // (39.2) Par.?
sa hi lubdhaśca mānī ca jitakāśī ca bhārgava / (40.1) Par.?
tasmāt pratikriyā kartuṃ yuktā tasmai tvayānagha // (40.2) Par.?
eṣa me hriyamāṇāyā bhāratena tadā vibho / (41.1) Par.?
abhavaddhṛdi saṃkalpo ghātayeyaṃ mahāvratam // (41.2) Par.?
tasmāt kāmaṃ mamādyemaṃ rāma saṃvartayānagha / (42.1) Par.?
jahi bhīṣmaṃ mahābāho yathā vṛtraṃ puraṃdaraḥ // (42.2) Par.?
Duration=0.15721106529236 secs.