Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8134
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tato mām abravīd rāmaḥ prahasann iva bhārata / (1.2) Par.?
diṣṭyā bhīṣma mayā sārdhaṃ yoddhum icchasi saṃgare // (1.3) Par.?
ayaṃ gacchāmi kauravya kurukṣetraṃ tvayā saha / (2.1) Par.?
bhāṣitaṃ tat kariṣyāmi tatrāgaccheḥ paraṃtapa // (2.2) Par.?
tatra tvāṃ nihataṃ mātā mayā śaraśatācitam / (3.1) Par.?
jāhnavī paśyatāṃ bhīṣma gṛdhrakaṅkabaḍāśanam // (3.2) Par.?
kṛpaṇaṃ tvām abhiprekṣya siddhacāraṇasevitā / (4.1) Par.?
mayā vinihataṃ devī rodatām adya pārthiva // (4.2) Par.?
atadarhā mahābhāgā bhagīrathasutā nadī / (5.1) Par.?
yā tvām ajījananmandaṃ yuddhakāmukam āturam // (5.2) Par.?
ehi gaccha mayā bhīṣma yuddham adyaiva vartatām / (6.1) Par.?
gṛhāṇa sarvaṃ kauravya rathādi bharatarṣabha // (6.2) Par.?
iti bruvāṇaṃ tam ahaṃ rāmaṃ parapuraṃjayam / (7.1) Par.?
praṇamya śirasā rājann evam astvityathābruvam // (7.2) Par.?
evam uktvā yayau rāmaḥ kurukṣetraṃ yuyutsayā / (8.1) Par.?
praviśya nagaraṃ cāhaṃ satyavatyai nyavedayam // (8.2) Par.?
tataḥ kṛtasvastyayano mātrā pratyabhinanditaḥ / (9.1) Par.?
dvijātīn vācya puṇyāhaṃ svasti caiva mahādyute // (9.2) Par.?
ratham āsthāya ruciraṃ rājataṃ pāṇḍurair hayaiḥ / (10.1) Par.?
sūpaskaraṃ svadhiṣṭhānaṃ vaiyāghraparivāraṇam // (10.2) Par.?
upapannaṃ mahāśastraiḥ sarvopakaraṇānvitam / (11.1) Par.?
tat kulīnena vīreṇa hayaśāstravidā nṛpa // (11.2) Par.?
yuktaṃ sūtena śiṣṭena bahuśo dṛṣṭakarmaṇā / (12.1) Par.?
daṃśitaḥ pāṇḍureṇāhaṃ kavacena vapuṣmatā // (12.2) Par.?
pāṇḍuraṃ kārmukaṃ gṛhya prāyāṃ bharatasattama / (13.1) Par.?
pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani // (13.2) Par.?
pāṇḍuraiścāmaraiścāpi vījyamāno narādhipa / (14.1) Par.?
śuklavāsāḥ sitoṣṇīṣaḥ sarvaśuklavibhūṣaṇaḥ // (14.2) Par.?
stūyamāno jayāśīrbhir niṣkramya gajasāhvayāt / (15.1) Par.?
kurukṣetraṃ raṇakṣetram upāyāṃ bharatarṣabha // (15.2) Par.?
te hayāścoditāstena sūtena paramāhave / (16.1) Par.?
avahanmāṃ bhṛśaṃ rājanmanomārutaraṃhasaḥ // (16.2) Par.?
gatvāhaṃ tat kurukṣetraṃ sa ca rāmaḥ pratāpavān / (17.1) Par.?
yuddhāya sahasā rājan parākrāntau parasparam // (17.2) Par.?
tataḥ saṃdarśane 'tiṣṭhaṃ rāmasyātitapasvinaḥ / (18.1) Par.?
pragṛhya śaṅkhapravaraṃ tataḥ prādhamam uttamam // (18.2) Par.?
tatastatra dvijā rājaṃstāpasāśca vanaukasaḥ / (19.1) Par.?
apaśyanta raṇaṃ divyaṃ devāḥ sarṣigaṇāstadā // (19.2) Par.?
tato divyāni mālyāni prādurāsanmuhur muhuḥ / (20.1) Par.?
vāditrāṇi ca divyāni meghavṛndāni caiva ha // (20.2) Par.?
tataste tāpasāḥ sarve bhārgavasyānuyāyinaḥ / (21.1) Par.?
prekṣakāḥ samapadyanta parivārya raṇājiram // (21.2) Par.?
tato mām abravīd devī sarvabhūtahitaiṣiṇī / (22.1) Par.?
mātā svarūpiṇī rājan kim idaṃ te cikīrṣitam // (22.2) Par.?
gatvāhaṃ jāmadagnyaṃ taṃ prayāciṣye kurūdvaha / (23.1) Par.?
bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti punaḥ punaḥ // (23.2) Par.?
mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva / (24.1) Par.?
jāmadagnyena samare yoddhum ityavabhartsayat // (24.2) Par.?
kiṃ na vai kṣatriyaharo haratulyaparākramaḥ / (25.1) Par.?
viditaḥ putra rāmaste yatastvaṃ yoddhum icchasi // (25.2) Par.?
tato 'ham abruvaṃ devīm abhivādya kṛtāñjaliḥ / (26.1) Par.?
sarvaṃ tad bharataśreṣṭha yathāvṛttaṃ svayaṃvare // (26.2) Par.?
yathā ca rāmo rājendra mayā pūrvaṃ prasāditaḥ / (27.1) Par.?
kāśirājasutāyāśca yathā kāmaḥ purātanaḥ // (27.2) Par.?
tataḥ sā rāmam abhyetya jananī me mahānadī / (28.1) Par.?
madarthaṃ tam ṛṣiṃ devī kṣamayāmāsa bhārgavam / (28.2) Par.?
bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti vaco 'bravīt // (28.3) Par.?
sa ca tām āha yācantīṃ bhīṣmam eva nivartaya / (29.1) Par.?
na hi me kurute kāmam ityahaṃ tam upāgamam // (29.2) Par.?
saṃjaya uvāca / (30.1) Par.?
tato gaṅgā sutasnehād bhīṣmaṃ punar upāgamat / (30.2) Par.?
na cāsyāḥ so 'karod vākyaṃ krodhaparyākulekṣaṇaḥ // (30.3) Par.?
athādṛśyata dharmātmā bhṛguśreṣṭho mahātapāḥ / (31.1) Par.?
āhvayāmāsa ca punar yuddhāya dvijasattamaḥ // (31.2) Par.?
Duration=0.11703515052795 secs.