Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8135
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam / (1.2) Par.?
bhūmiṣṭhaṃ notsahe yoddhuṃ bhavantaṃ ratham āsthitaḥ // (1.3) Par.?
āroha syandanaṃ vīra kavacaṃ ca mahābhuja / (2.1) Par.?
badhāna samare rāma yadi yoddhuṃ mayecchasi // (2.2) Par.?
tato mām abravīd rāmaḥ smayamāno raṇājire / (3.1) Par.?
ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat // (3.2) Par.?
sūto me mātariśvā vai kavacaṃ vedamātaraḥ / (4.1) Par.?
susaṃvīto raṇe tābhir yotsye 'haṃ kurunandana // (4.2) Par.?
evaṃ bruvāṇo gāndhāre rāmo māṃ satyavikramaḥ / (5.1) Par.?
śaravrātena mahatā sarvataḥ paryavārayat // (5.2) Par.?
tato 'paśyaṃ jāmadagnyaṃ rathe divye vyavasthitam / (6.1) Par.?
sarvāyudhadhare śrīmatyadbhutopamadarśane // (6.2) Par.?
manasā vihite puṇye vistīrṇe nagaropame / (7.1) Par.?
divyāśvayuji saṃnaddhe kāñcanena vibhūṣite // (7.2) Par.?
dhvajena ca mahābāho somālaṃkṛtalakṣmaṇā / (8.1) Par.?
dhanurdharo baddhatūṇo baddhagodhāṅgulitravān // (8.2) Par.?
sārathyaṃ kṛtavāṃstatra yuyutsor akṛtavraṇaḥ / (9.1) Par.?
sakhā vedavid atyantaṃ dayito bhārgavasya ha // (9.2) Par.?
āhvayānaḥ sa māṃ yuddhe mano harṣayatīva me / (10.1) Par.?
punaḥ punar abhikrośann abhiyāhīti bhārgavaḥ // (10.2) Par.?
tam ādityam ivodyantam anādhṛṣyaṃ mahābalam / (11.1) Par.?
kṣatriyāntakaraṃ rāmam ekam ekaḥ samāsadam // (11.2) Par.?
tato 'haṃ bāṇapāteṣu triṣu vāhānnigṛhya vai / (12.1) Par.?
avatīrya dhanur nyasya padātir ṛṣisattamam // (12.2) Par.?
abhyagacchaṃ tadā rāmam arciṣyan dvijasattamam / (13.1) Par.?
abhivādya cainaṃ vidhivad abruvaṃ vākyam uttamam // (13.2) Par.?
yotsye tvayā raṇe rāma viśiṣṭenādhikena ca / (14.1) Par.?
guruṇā dharmaśīlena jayam āśāssva me vibho // (14.2) Par.?
rāma uvāca / (15.1) Par.?
evam etat kuruśreṣṭha kartavyaṃ bhūtim icchatā / (15.2) Par.?
dharmo hyeṣa mahābāho viśiṣṭaiḥ saha yudhyatām // (15.3) Par.?
śapeyaṃ tvāṃ na ced evam āgacchethā viśāṃ pate / (16.1) Par.?
yudhyasva tvaṃ raṇe yatto dhairyam ālambya kaurava // (16.2) Par.?
na tu te jayam āśāse tvāṃ hi jetum ahaṃ sthitaḥ / (17.1) Par.?
gaccha yudhyasva dharmeṇa prīto 'smi caritena te // (17.2) Par.?
bhīṣma uvāca / (18.1) Par.?
tato 'haṃ taṃ namaskṛtya ratham āruhya satvaraḥ / (18.2) Par.?
prādhmāpayaṃ raṇe śaṅkhaṃ punar hemavibhūṣitam // (18.3) Par.?
tato yuddhaṃ samabhavanmama tasya ca bhārata / (19.1) Par.?
divasān subahūn rājan parasparajigīṣayā // (19.2) Par.?
sa me tasmin raṇe pūrvaṃ prāharat kaṅkapatribhiḥ / (20.1) Par.?
ṣaṣṭyā śataiśca navabhiḥ śarāṇām agnivarcasām // (20.2) Par.?
catvārastena me vāhāḥ sūtaścaiva viśāṃ pate / (21.1) Par.?
pratiruddhāstathaivāhaṃ samare daṃśitaḥ sthitaḥ // (21.2) Par.?
namaskṛtya ca devebhyo brāhmaṇebhyaśca bhārata / (22.1) Par.?
tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam // (22.2) Par.?
ācāryatā mānitā me nirmaryāde hyapi tvayi / (23.1) Par.?
bhūyastu śṛṇu me brahman saṃpadaṃ dharmasaṃgrahe // (23.2) Par.?
ye te vedāḥ śarīrasthā brāhmaṇyaṃ yacca te mahat / (24.1) Par.?
tapaśca sumahat taptaṃ na tebhyaḥ praharāmyaham // (24.2) Par.?
prahare kṣatradharmasya yaṃ tvaṃ rāma samāsthitaḥ / (25.1) Par.?
brāhmaṇaḥ kṣatriyatvaṃ hi yāti śastrasamudyamāt // (25.2) Par.?
paśya me dhanuṣo vīryaṃ paśya bāhvor balaṃ ca me / (26.1) Par.?
eṣa te kārmukaṃ vīra dvidhā kurmi sasāyakam // (26.2) Par.?
tasyāhaṃ niśitaṃ bhallaṃ prāhiṇvaṃ bharatarṣabha / (27.1) Par.?
tenāsya dhanuṣaḥ koṭiśchinnā bhūmim athāgamat // (27.2) Par.?
nava cāpi pṛṣatkānāṃ śatāni nataparvaṇām / (28.1) Par.?
prāhiṇvaṃ kaṅkapatrāṇāṃ jāmadagnyarathaṃ prati // (28.2) Par.?
kāye viṣaktāstu tadā vāyunābhisamīritāḥ / (29.1) Par.?
celuḥ kṣaranto rudhiraṃ nāgā iva ca te śarāḥ // (29.2) Par.?
kṣatajokṣitasarvāṅgaḥ kṣaran sa rudhiraṃ vraṇaiḥ / (30.1) Par.?
babhau rāmastadā rājanmerur dhātūn ivotsṛjan // (30.2) Par.?
hemantānte 'śoka iva raktastabakamaṇḍitaḥ / (31.1) Par.?
babhau rāmastadā rājan kvacit kiṃśukasaṃnibhaḥ // (31.2) Par.?
tato 'nyad dhanur ādāya rāmaḥ krodhasamanvitaḥ / (32.1) Par.?
hemapuṅkhān suniśitāñ śarāṃstān hi vavarṣa saḥ // (32.2) Par.?
te samāsādya māṃ raudrā bahudhā marmabhedinaḥ / (33.1) Par.?
akampayanmahāvegāḥ sarpānalaviṣopamāḥ // (33.2) Par.?
tato 'haṃ samavaṣṭabhya punar ātmānam āhave / (34.1) Par.?
śatasaṃkhyaiḥ śaraiḥ kruddhastadā rāmam avākiram // (34.2) Par.?
sa tair agnyarkasaṃkāśaiḥ śarair āśīviṣopamaiḥ / (35.1) Par.?
śitair abhyardito rāmo mandacetā ivābhavat // (35.2) Par.?
tato 'haṃ kṛpayāviṣṭo vinindyātmānam ātmanā / (36.1) Par.?
dhig dhig ityabruvaṃ yuddhaṃ kṣatraṃ ca bharatarṣabha // (36.2) Par.?
asakṛccābruvaṃ rājañ śokavegapariplutaḥ / (37.1) Par.?
aho bata kṛtaṃ pāpaṃ mayedaṃ kṣatrakarmaṇā // (37.2) Par.?
gurur dvijātir dharmātmā yad evaṃ pīḍitaḥ śaraiḥ / (38.1) Par.?
tato na prāharaṃ bhūyo jāmadagnyāya bhārata // (38.2) Par.?
athāvatāpya pṛthivīṃ pūṣā divasasaṃkṣaye / (39.1) Par.?
jagāmāstaṃ sahasrāṃśustato yuddham upāramat // (39.2) Par.?
Duration=0.1794331073761 secs.