Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8136
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
ātmanastu tataḥ sūto hayānāṃ ca viśāṃ pate / (1.2) Par.?
mama cāpanayāmāsa śalyān kuśalasaṃmataḥ // (1.3) Par.?
snātopavṛttaisturagair labdhatoyair avihvalaiḥ / (2.1) Par.?
prabhāta udite sūrye tato yuddham avartata // (2.2) Par.?
dṛṣṭvā māṃ tūrṇam āyāntaṃ daṃśitaṃ syandane sthitam / (3.1) Par.?
akarod ratham atyarthaṃ rāmaḥ sajjaṃ pratāpavān // (3.2) Par.?
tato 'haṃ rāmam āyāntaṃ dṛṣṭvā samarakāṅkṣiṇam / (4.1) Par.?
dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt // (4.2) Par.?
abhivādya tathaivāhaṃ ratham āruhya bhārata / (5.1) Par.?
yuyutsur jāmadagnyasya pramukhe vītabhīḥ sthitaḥ // (5.2) Par.?
tato māṃ śaravarṣeṇa mahatā samavākirat / (6.1) Par.?
ahaṃ ca śaravarṣeṇa varṣantaṃ samavākiram // (6.2) Par.?
saṃkruddho jāmadagnyastu punar eva patatriṇaḥ / (7.1) Par.?
preṣayāmāsa me rājan dīptāsyān uragān iva // (7.2) Par.?
tān ahaṃ niśitair bhallaiḥ śataśo 'tha sahasraśaḥ / (8.1) Par.?
achidaṃ sahasā rājann antarikṣe punaḥ punaḥ // (8.2) Par.?
tatastvastrāṇi divyāni jāmadagnyaḥ pratāpavān / (9.1) Par.?
mayi pracodayāmāsa tānyahaṃ pratyaṣedhayam // (9.2) Par.?
astrair eva mahābāho cikīrṣann adhikāṃ kriyām / (10.1) Par.?
tato divi mahānnādaḥ prādurāsīt samantataḥ // (10.2) Par.?
tato 'ham astraṃ vāyavyaṃ jāmadagnye prayuktavān / (11.1) Par.?
pratyājaghne ca tad rāmo guhyakāstreṇa bhārata // (11.2) Par.?
tato 'stram aham āgneyam anumantrya prayuktavān / (12.1) Par.?
vāruṇenaiva rāmastad vārayāmāsa me vibhuḥ // (12.2) Par.?
evam astrāṇi divyāni rāmasyāham avārayam / (13.1) Par.?
rāmaśca mama tejasvī divyāstravid ariṃdamaḥ // (13.2) Par.?
tato māṃ savyato rājan rāmaḥ kurvan dvijottamaḥ / (14.1) Par.?
urasyavidhyat saṃkruddho jāmadagnyo mahābalaḥ // (14.2) Par.?
tato 'haṃ bharataśreṣṭha saṃnyaṣīdaṃ rathottame / (15.1) Par.?
atha māṃ kaśmalāviṣṭaṃ sūtastūrṇam apāvahat / (15.2) Par.?
gorutaṃ bharataśreṣṭha rāmabāṇaprapīḍitam // (15.3) Par.?
tato mām apayātaṃ vai bhṛśaṃ viddham acetasam / (16.1) Par.?
rāmasyānucarā hṛṣṭāḥ sarve dṛṣṭvā pracukruśuḥ / (16.2) Par.?
akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata // (16.3) Par.?
tatastu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam / (17.1) Par.?
yāhi sūta yato rāmaḥ sajjo 'haṃ gatavedanaḥ // (17.2) Par.?
tato mām avahat sūto hayaiḥ paramaśobhitaiḥ / (18.1) Par.?
nṛtyadbhir iva kauravya mārutapratimair gatau // (18.2) Par.?
tato 'haṃ rāmam āsādya bāṇajālena kaurava / (19.1) Par.?
avākiraṃ susaṃrabdhaḥ saṃrabdhaṃ vijigīṣayā // (19.2) Par.?
tān āpatata evāsau rāmo bāṇān ajihmagān / (20.1) Par.?
bāṇair evāchinat tūrṇam ekaikaṃ tribhir āhave // (20.2) Par.?
tataste mṛditāḥ sarve mama bāṇāḥ susaṃśitāḥ / (21.1) Par.?
rāmabāṇair dvidhā chinnāḥ śataśo 'tha mahāhave // (21.2) Par.?
tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam / (22.1) Par.?
asṛjaṃ jāmadagnyāya rāmāyāhaṃ jighāṃsayā // (22.2) Par.?
tena tvabhihato gāḍhaṃ bāṇacchedavaśaṃ gataḥ / (23.1) Par.?
mumoha sahasā rāmo bhūmau ca nipapāta ha // (23.2) Par.?
tato hāhākṛtaṃ sarvaṃ rāme bhūtalam āśrite / (24.1) Par.?
jagad bhārata saṃvignaṃ yathārkapatane 'bhavat // (24.2) Par.?
tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ / (25.1) Par.?
tapodhanāste sahasā kāśyā ca bhṛgunandanam // (25.2) Par.?
ta enaṃ sampariṣvajya śanair āśvāsayaṃstadā / (26.1) Par.?
pāṇibhir jalaśītaiśca jayāśīrbhiśca kaurava // (26.2) Par.?
tataḥ sa vihvalo vākyaṃ rāma utthāya mābravīt / (27.1) Par.?
tiṣṭha bhīṣma hato 'sīti bāṇaṃ saṃdhāya kārmuke // (27.2) Par.?
sa mukto nyapatat tūrṇaṃ pārśve savye mahāhave / (28.1) Par.?
yenāhaṃ bhṛśasaṃvigno vyāghūrṇita iva drumaḥ // (28.2) Par.?
hatvā hayāṃstato rājañ śīghrāstreṇa mahāhave / (29.1) Par.?
avākiranmāṃ viśrabdho bāṇaistair lomavāhibhiḥ // (29.2) Par.?
tato 'ham api śīghrāstraṃ samare 'prativāraṇam / (30.1) Par.?
avāsṛjaṃ mahābāho te 'ntarādhiṣṭhitāḥ śarāḥ / (30.2) Par.?
rāmasya mama caivāśu vyomāvṛtya samantataḥ // (30.3) Par.?
na sma sūryaḥ pratapati śarajālasamāvṛtaḥ / (31.1) Par.?
mātariśvāntare tasminmegharuddha ivānadat // (31.2) Par.?
tato vāyoḥ prakampācca sūryasya ca marīcibhiḥ / (32.1) Par.?
abhitāpāt svabhāvācca pāvakaḥ samajāyata // (32.2) Par.?
te śarāḥ svasamutthena pradīptāścitrabhānunā / (33.1) Par.?
bhūmau sarve tadā rājan bhasmabhūtāḥ prapedire // (33.2) Par.?
tadā śatasahasrāṇi prayutānyarbudāni ca / (34.1) Par.?
ayutānyatha kharvāṇi nikharvāṇi ca kaurava / (34.2) Par.?
rāmaḥ śarāṇāṃ saṃkruddho mayi tūrṇam apātayat // (34.3) Par.?
tato 'haṃ tān api raṇe śarair āśīviṣopamaiḥ / (35.1) Par.?
saṃchidya bhūmau nṛpate 'pātayaṃ pannagān iva // (35.2) Par.?
evaṃ tad abhavad yuddhaṃ tadā bharatasattama / (36.1) Par.?
saṃdhyākāle vyatīte tu vyapāyāt sa ca me guruḥ // (36.2) Par.?
Duration=0.13959288597107 secs.