Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8144
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
duryodhana uvāca / (1.1) Par.?
kathaṃ śikhaṇḍī gāṅgeya kanyā bhūtvā satī tadā / (1.2) Par.?
puruṣo 'bhavad yudhi śreṣṭha tanme brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
bhāryā tu tasya rājendra drupadasya mahīpateḥ / (2.2) Par.?
mahiṣī dayitā hyāsīd aputrā ca viśāṃ pate // (2.3) Par.?
etasmin eva kāle tu drupado vai mahīpatiḥ / (3.1) Par.?
apatyārthaṃ mahārāja toṣayāmāsa śaṃkaram // (3.2) Par.?
asmadvadhārthaṃ niścitya tapo ghoraṃ samāsthitaḥ / (4.1) Par.?
lebhe kanyāṃ mahādevāt putro me syād iti bruvan // (4.2) Par.?
bhagavan putram icchāmi bhīṣmaṃ praticikīrṣayā / (5.1) Par.?
ityukto devadevena strīpumāṃste bhaviṣyati // (5.2) Par.?
nivartasva mahīpāla naitajjātvanyathā bhavet / (6.1) Par.?
sa tu gatvā ca nagaraṃ bhāryām idam uvāca ha // (6.2) Par.?
kṛto yatno mayā devi putrārthe tapasā mahān / (7.1) Par.?
kanyā bhūtvā pumān bhāvī iti cokto 'smi śaṃbhunā // (7.2) Par.?
punaḥ punar yācyamāno diṣṭam ityabravīcchivaḥ / (8.1) Par.?
na tad anyaddhi bhavitā bhavitavyaṃ hi tat tathā // (8.2) Par.?
tataḥ sā niyatā bhūtvā ṛtukāle manasvinī / (9.1) Par.?
patnī drupadarājasya drupadaṃ saṃviveśa ha // (9.2) Par.?
lebhe garbhaṃ yathākālaṃ vidhidṛṣṭena hetunā / (10.1) Par.?
pārṣatāt sā mahīpāla yathā māṃ nārado 'bravīt // (10.2) Par.?
tato dadhāra taṃ garbhaṃ devī rājīvalocanā / (11.1) Par.?
tāṃ sa rājā priyāṃ bhāryāṃ drupadaḥ kurunandana / (11.2) Par.?
putrasnehānmahābāhuḥ sukhaṃ paryacarat tadā // (11.3) Par.?
aputrasya tato rājño drupadasya mahīpateḥ / (12.1) Par.?
kanyāṃ pravararūpāṃ tāṃ prājāyata narādhipa // (12.2) Par.?
aputrasya tu rājñaḥ sā drupadasya yaśasvinī / (13.1) Par.?
khyāpayāmāsa rājendra putro jāto mameti vai // (13.2) Par.?
tataḥ sa rājā drupadaḥ pracchannāyā narādhipa / (14.1) Par.?
putravat putrakāryāṇi sarvāṇi samakārayat // (14.2) Par.?
rakṣaṇaṃ caiva mantrasya mahiṣī drupadasya sā / (15.1) Par.?
cakāra sarvayatnena bruvāṇā putra ityuta / (15.2) Par.?
na hi tāṃ veda nagare kaścid anyatra pārṣatāt // (15.3) Par.?
śraddadhāno hi tad vākyaṃ devasyādbhutatejasaḥ / (16.1) Par.?
chādayāmāsa tāṃ kanyāṃ pumān iti ca so 'bravīt // (16.2) Par.?
jātakarmāṇi sarvāṇi kārayāmāsa pārthivaḥ / (17.1) Par.?
puṃvad vidhānayuktāni śikhaṇḍīti ca tāṃ viduḥ // (17.2) Par.?
aham ekastu cāreṇa vacanānnāradasya ca / (18.1) Par.?
jñātavān devavākyena ambāyāstapasā tathā // (18.2) Par.?
Duration=0.11370205879211 secs.