Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8147
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tataḥ śikhaṇḍino mātā yathātattvaṃ narādhipa / (1.2) Par.?
ācacakṣe mahābāho bhartre kanyāṃ śikhaṇḍinīm // (1.3) Par.?
aputrayā mayā rājan sapatnīnāṃ bhayād idam / (2.1) Par.?
kanyā śikhaṇḍinī jātā puruṣo vai niveditaḥ // (2.2) Par.?
tvayā caiva naraśreṣṭha tanme prītyānumoditam / (3.1) Par.?
putrakarma kṛtaṃ caiva kanyāyāḥ pārthivarṣabha / (3.2) Par.?
bhāryā coḍhā tvayā rājan daśārṇādhipateḥ sutā // (3.3) Par.?
tvayā ca prāg abhihitaṃ devavākyārthadarśanāt / (4.1) Par.?
kanyā bhūtvā pumān bhāvītyevaṃ caitad upekṣitam // (4.2) Par.?
etacchrutvā drupado yajñasenaḥ sarvaṃ tattvaṃ mantravidbhyo nivedya / (5.1) Par.?
mantraṃ rājā mantrayāmāsa rājan yad yad yuktaṃ rakṣaṇe vai prajānām // (5.2) Par.?
saṃbandhakaṃ caiva samarthya tasmin dāśārṇake vai nṛpatau narendra / (6.1) Par.?
svayaṃ kṛtvā vipralambhaṃ yathāvan mantraikāgro niścayaṃ vai jagāma // (6.2) Par.?
svabhāvaguptaṃ nagaram āpatkāle tu bhārata / (7.1) Par.?
gopayāmāsa rājendra sarvataḥ samalaṃkṛtam // (7.2) Par.?
ārtiṃ ca paramāṃ rājā jagāma saha bhāryayā / (8.1) Par.?
daśārṇapatinā sārdhaṃ virodhe bharatarṣabha // (8.2) Par.?
kathaṃ saṃbandhinā sārdhaṃ na me syād vigraho mahān / (9.1) Par.?
iti saṃcintya manasā daivatānyarcayat tadā // (9.2) Par.?
taṃ tu dṛṣṭvā tadā rājan devī devaparaṃ tathā / (10.1) Par.?
arcāṃ prayuñjānam atho bhāryā vacanam abravīt // (10.2) Par.?
devānāṃ pratipattiśca satyā sādhumatā sadā / (11.1) Par.?
sā tu duḥkhārṇavaṃ prāpya naḥ syād arcayatāṃ bhṛśam // (11.2) Par.?
daivatāni ca sarvāṇi pūjyantāṃ bhūridakṣiṇaiḥ / (12.1) Par.?
agnayaścāpi hūyantāṃ dāśārṇapratiṣedhane // (12.2) Par.?
ayuddhena nivṛttiṃ ca manasā cintayābhibho / (13.1) Par.?
devatānāṃ prasādena sarvam etad bhaviṣyati // (13.2) Par.?
mantribhir mantritaṃ sārdhaṃ tvayā yat pṛthulocana / (14.1) Par.?
purasyāsyāvināśāya tacca rājaṃstathā kuru // (14.2) Par.?
daivaṃ hi mānuṣopetaṃ bhṛśaṃ sidhyati pārthiva / (15.1) Par.?
parasparavirodhāt tu nānayoḥ siddhir asti vai // (15.2) Par.?
tasmād vidhāya nagare vidhānaṃ sacivaiḥ saha / (16.1) Par.?
arcayasva yathākāmaṃ daivatāni viśāṃ pate // (16.2) Par.?
evaṃ sambhāṣamāṇau tau dṛṣṭvā śokaparāyaṇau / (17.1) Par.?
śikhaṇḍinī tadā kanyā vrīḍiteva manasvinī // (17.2) Par.?
tataḥ sā cintayāmāsa matkṛte duḥkhitāvubhau / (18.1) Par.?
imāviti tataścakre matiṃ prāṇavināśane // (18.2) Par.?
evaṃ sā niścayaṃ kṛtvā bhṛśaṃ śokaparāyaṇā / (19.1) Par.?
jagāma bhavanaṃ tyaktvā gahanaṃ nirjanaṃ vanam // (19.2) Par.?
yakṣeṇarddhimatā rājan sthūṇākarṇena pālitam / (20.1) Par.?
tadbhayād eva ca jano visarjayati tad vanam // (20.2) Par.?
tatra sthūṇasya bhavanaṃ sudhāmṛttikalepanam / (21.1) Par.?
lājollāpikadhūmāḍhyam uccaprākāratoraṇam // (21.2) Par.?
tat praviśya śikhaṇḍī sā drupadasyātmajā nṛpa / (22.1) Par.?
anaśnatī bahutithaṃ śarīram upaśoṣayat // (22.2) Par.?
darśayāmāsa tāṃ yakṣaḥ sthūṇo madhvakṣasaṃyutaḥ / (23.1) Par.?
kimartho 'yaṃ tavārambhaḥ kariṣye brūhi māciram // (23.2) Par.?
aśakyam iti sā yakṣaṃ punaḥ punar uvāca ha / (24.1) Par.?
kariṣyāmīti caināṃ sa pratyuvācātha guhyakaḥ // (24.2) Par.?
dhaneśvarasyānucaro varado 'smi nṛpātmaje / (25.1) Par.?
adeyam api dāsyāmi brūhi yat te vivakṣitam // (25.2) Par.?
tataḥ śikhaṇḍī tat sarvam akhilena nyavedayat / (26.1) Par.?
tasmai yakṣapradhānāya sthūṇākarṇāya bhārata // (26.2) Par.?
āpanno me pitā yakṣa nacirād vinaśiṣyati / (27.1) Par.?
abhiyāsyati saṃkruddho daśārṇādhipatir hi tam // (27.2) Par.?
mahābalo mahotsāhaḥ sa hemakavaco nṛpaḥ / (28.1) Par.?
tasmād rakṣasva māṃ yakṣa pitaraṃ mātaraṃ ca me // (28.2) Par.?
pratijñāto hi bhavatā duḥkhapratinayo mama / (29.1) Par.?
bhaveyaṃ puruṣo yakṣa tvatprasādād aninditaḥ // (29.2) Par.?
yāvad eva sa rājā vai nopayāti puraṃ mama / (30.1) Par.?
tāvad eva mahāyakṣa prasādaṃ kuru guhyaka // (30.2) Par.?
Duration=0.14689588546753 secs.