Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8148
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
śikhaṇḍivākyaṃ śrutvātha sa yakṣo bharatarṣabha / (1.2) Par.?
provāca manasā cintya daivenopanipīḍitaḥ / (1.3) Par.?
bhavitavyaṃ tathā taddhi mama duḥkhāya kaurava // (1.4) Par.?
bhadre kāmaṃ kariṣyāmi samayaṃ tu nibodha me / (2.1) Par.?
kiṃcit kālāntaraṃ dāsye puṃliṅgaṃ svam idaṃ tava / (2.2) Par.?
āgantavyaṃ tvayā kāle satyam etad bravīmi te // (2.3) Par.?
prabhuḥ saṃkalpasiddho 'smi kāmarūpī vihaṃgamaḥ / (3.1) Par.?
matprasādāt puraṃ caiva trāhi bandhūṃśca kevalān // (3.2) Par.?
strīliṅgaṃ dhārayiṣyāmi tvadīyaṃ pārthivātmaje / (4.1) Par.?
satyaṃ me pratijānīhi kariṣyāmi priyaṃ tava // (4.2) Par.?
śikhaṇḍyuvāca / (5.1) Par.?
pratidāsyāmi bhagavaṃl liṅgaṃ punar idaṃ tava / (5.2) Par.?
kiṃcit kālāntaraṃ strītvaṃ dhārayasva niśācara // (5.3) Par.?
pratiprayāte dāśārṇe pārthive hemavarmaṇi / (6.1) Par.?
kanyaivāhaṃ bhaviṣyāmi puruṣastvaṃ bhaviṣyasi // (6.2) Par.?
bhīṣma uvāca / (7.1) Par.?
ityuktvā samayaṃ tatra cakrāte tāvubhau nṛpa / (7.2) Par.?
anyonyasyānabhidrohe tau saṃkrāmayatāṃ tataḥ // (7.3) Par.?
strīliṅgaṃ dhārayāmāsa sthūṇo yakṣo narādhipa / (8.1) Par.?
yakṣarūpaṃ ca tad dīptaṃ śikhaṇḍī pratyapadyata // (8.2) Par.?
tataḥ śikhaṇḍī pāñcālyaḥ puṃstvam āsādya pārthiva / (9.1) Par.?
viveśa nagaraṃ hṛṣṭaḥ pitaraṃ ca samāsadat / (9.2) Par.?
yathāvṛttaṃ tu tat sarvam ācakhyau drupadasya ca // (9.3) Par.?
drupadastasya tacchrutvā harṣam āhārayat param / (10.1) Par.?
sabhāryastacca sasmāra maheśvaravacastadā // (10.2) Par.?
tataḥ saṃpreṣayāmāsa daśārṇādhipater nṛpa / (11.1) Par.?
puruṣo 'yaṃ mama sutaḥ śraddhattāṃ me bhavān iti // (11.2) Par.?
atha dāśārṇako rājā sahasābhyāgamat tadā / (12.1) Par.?
pāñcālarājaṃ drupadaṃ duḥkhāmarṣasamanvitaḥ // (12.2) Par.?
tataḥ kāmpilyam āsādya daśārṇādhipatistadā / (13.1) Par.?
preṣayāmāsa satkṛtya dūtaṃ brahmavidāṃ varam // (13.2) Par.?
brūhi madvacanād dūta pāñcālyaṃ taṃ nṛpādhamam / (14.1) Par.?
yad vai kanyāṃ svakanyārthe vṛtavān asi durmate / (14.2) Par.?
phalaṃ tasyāvalepasya drakṣyasyadya na saṃśayaḥ // (14.3) Par.?
evam uktastu tenāsau brāhmaṇo rājasattama / (15.1) Par.?
dūtaḥ prayāto nagaraṃ dāśārṇanṛpacoditaḥ // (15.2) Par.?
tata āsādayāmāsa purodhā drupadaṃ pure / (16.1) Par.?
tasmai pāñcālako rājā gām arghyaṃ ca susatkṛtam / (16.2) Par.?
prāpayāmāsa rājendra saha tena śikhaṇḍinā // (16.3) Par.?
tāṃ pūjāṃ nābhyanandat sa vākyaṃ cedam uvāca ha / (17.1) Par.?
yad uktaṃ tena vīreṇa rājñā kāñcanavarmaṇā // (17.2) Par.?
yat te 'ham adhamācāra duhitrarthe 'smi vañcitaḥ / (18.1) Par.?
tasya pāpasya karaṇāt phalaṃ prāpnuhi durmate // (18.2) Par.?
dehi yuddhaṃ narapate mamādya raṇamūrdhani / (19.1) Par.?
uddhariṣyāmi te sadyaḥ sāmātyasutabāndhavam // (19.2) Par.?
tad upālambhasaṃyuktaṃ śrāvitaḥ kila pārthivaḥ / (20.1) Par.?
daśārṇapatidūtena mantrimadhye purodhasā // (20.2) Par.?
abravīd bharataśreṣṭha drupadaḥ praṇayānataḥ / (21.1) Par.?
yad āha māṃ bhavān brahman saṃbandhivacanād vacaḥ / (21.2) Par.?
tasyottaraṃ prativaco dūta eva vadiṣyati // (21.3) Par.?
tataḥ saṃpreṣayāmāsa drupado 'pi mahātmane / (22.1) Par.?
hiraṇyavarmaṇe dūtaṃ brāhmaṇaṃ vedapāragam // (22.2) Par.?
samāgamya tu rājñā sa daśārṇapatinā tadā / (23.1) Par.?
tad vākyam ādade rājan yad uktaṃ drupadena ha // (23.2) Par.?
āgamaḥ kriyatāṃ vyaktaṃ kumāro vai suto mama / (24.1) Par.?
mithyaitad uktaṃ kenāpi tanna śraddheyam ityuta // (24.2) Par.?
tataḥ sa rājā drupadasya śrutvā vimarśayukto yuvatīr variṣṭhāḥ / (25.1) Par.?
saṃpreṣayāmāsa sucārurūpāḥ śikhaṇḍinaṃ strī pumān veti vettum // (25.2) Par.?
tāḥ preṣitāstattvabhāvaṃ viditvā prītyā rājñe tacchaśaṃsur hi sarvam / (26.1) Par.?
śikhaṇḍinaṃ puruṣaṃ kauravendra daśārṇarājāya mahānubhāvam // (26.2) Par.?
tataḥ kṛtvā tu rājā sa āgamaṃ prītimān atha / (27.1) Par.?
saṃbandhinā samāgamya hṛṣṭo vāsam uvāsa ha // (27.2) Par.?
śikhaṇḍine ca muditaḥ prādād vittaṃ janeśvaraḥ / (28.1) Par.?
hastino 'śvāṃśca gāścaiva dāsyo bahuśatāstathā / (28.2) Par.?
pūjitaśca pratiyayau nivartya tanayāṃ kila // (28.3) Par.?
vinītakilbiṣe prīte hemavarmaṇi pārthive / (29.1) Par.?
pratiyāte tu dāśārṇe hṛṣṭarūpā śikhaṇḍinī // (29.2) Par.?
kasyacit tvatha kālasya kubero naravāhanaḥ / (30.1) Par.?
lokānuyātrāṃ kurvāṇaḥ sthūṇasyāgānniveśanam // (30.2) Par.?
sa tadgṛhasyopari vartamāna ālokayāmāsa dhanādhigoptā / (31.1) Par.?
sthūṇasya yakṣasya niśāmya veśma svalaṃkṛtaṃ mālyaguṇair vicitram // (31.2) Par.?
lājaiśca gandhaiśca tathā vitānair abhyarcitaṃ dhūpanadhūpitaṃ ca / (32.1) Par.?
dhvajaiḥ patākābhir alaṃkṛtaṃ ca bhakṣyānnapeyāmiṣadattahomam // (32.2) Par.?
tat sthānaṃ tasya dṛṣṭvā tu sarvataḥ samalaṃkṛtam / (33.1) Par.?
athābravīd yakṣapatistān yakṣān anugāṃstadā // (33.2) Par.?
svalaṃkṛtam idaṃ veśma sthūṇasyāmitavikramāḥ / (34.1) Par.?
nopasarpati māṃ cāpi kasmād adya sumandadhīḥ // (34.2) Par.?
yasmājjānan sumandātmā mām asau nopasarpati / (35.1) Par.?
tasmāt tasmai mahādaṇḍo dhāryaḥ syād iti me matiḥ // (35.2) Par.?
yakṣā ūcuḥ / (36.1) Par.?
drupadasya sutā rājan rājño jātā śikhaṇḍinī / (36.2) Par.?
tasyai nimitte kasmiṃścit prādāt puruṣalakṣaṇam // (36.3) Par.?
agrahīl lakṣaṇaṃ strīṇāṃ strībhūtastiṣṭhate gṛhe / (37.1) Par.?
nopasarpati tenāsau savrīḍaḥ strīsvarūpavān // (37.2) Par.?
etasmāt kāraṇād rājan sthūṇo na tvādya paśyati / (38.1) Par.?
śrutvā kuru yathānyāyaṃ vimānam iha tiṣṭhatām // (38.2) Par.?
bhīṣma uvāca / (39.1) Par.?
ānīyatāṃ sthūṇa iti tato yakṣādhipo 'bravīt / (39.2) Par.?
kartāsmi nigrahaṃ tasyetyuvāca sa punaḥ punaḥ // (39.3) Par.?
so 'bhyagacchata yakṣendram āhūtaḥ pṛthivīpate / (40.1) Par.?
strīsvarūpo mahārāja tasthau vrīḍāsamanvitaḥ // (40.2) Par.?
taṃ śaśāpa susaṃkruddho dhanadaḥ kurunandana / (41.1) Par.?
evam eva bhavatvasya strītvaṃ pāpasya guhyakāḥ // (41.2) Par.?
tato 'bravīd yakṣapatir mahātmā yasmād adāstvavamanyeha yakṣān / (42.1) Par.?
śikhaṇḍine lakṣaṇaṃ pāpabuddhe strīlakṣaṇaṃ cāgrahīḥ pāpakarman // (42.2) Par.?
apravṛttaṃ sudurbuddhe yasmād etat kṛtaṃ tvayā / (43.1) Par.?
tasmād adya prabhṛtyeva tvaṃ strī sa puruṣastathā // (43.2) Par.?
tataḥ prasādayāmāsur yakṣā vaiśravaṇaṃ kila / (44.1) Par.?
sthūṇasyārthe kuruṣvāntaṃ śāpasyeti punaḥ punaḥ // (44.2) Par.?
tato mahātmā yakṣendraḥ pratyuvācānugāminaḥ / (45.1) Par.?
sarvān yakṣagaṇāṃstāta śāpasyāntacikīrṣayā // (45.2) Par.?
hate śikhaṇḍini raṇe svarūpaṃ pratipatsyate / (46.1) Par.?
sthūṇo yakṣo nirudvego bhavatviti mahāmanāḥ // (46.2) Par.?
ityuktvā bhagavān devo yakṣarākṣasapūjitaḥ / (47.1) Par.?
prayayau saha taiḥ sarvair nimeṣāntaracāribhiḥ // (47.2) Par.?
sthūṇastu śāpaṃ samprāpya tatraiva nyavasat tadā / (48.1) Par.?
samaye cāgamat taṃ vai śikhaṇḍī sa kṣapācaram // (48.2) Par.?
so 'bhigamyābravīd vākyaṃ prāpto 'smi bhagavann iti / (49.1) Par.?
tam abravīt tataḥ sthūṇaḥ prīto 'smīti punaḥ punaḥ // (49.2) Par.?
ārjavenāgataṃ dṛṣṭvā rājaputraṃ śikhaṇḍinam / (50.1) Par.?
sarvam eva yathāvṛttam ācacakṣe śikhaṇḍine // (50.2) Par.?
yakṣa uvāca / (51.1) Par.?
śapto vaiśravaṇenāsmi tvatkṛte pārthivātmaja / (51.2) Par.?
gacchedānīṃ yathākāmaṃ cara lokān yathāsukham // (51.3) Par.?
diṣṭam etat purā manye na śakyam ativartitum / (52.1) Par.?
gamanaṃ tava ceto hi paulastyasya ca darśanam // (52.2) Par.?
bhīṣma uvāca / (53.1) Par.?
evam uktaḥ śikhaṇḍī tu sthūṇayakṣeṇa bhārata / (53.2) Par.?
pratyājagāma nagaraṃ harṣeṇa mahatānvitaḥ // (53.3) Par.?
pūjayāmāsa vividhair gandhamālyair mahādhanaiḥ / (54.1) Par.?
dvijātīn devatāścāpi caityān atha catuṣpathān // (54.2) Par.?
drupadaḥ saha putreṇa siddhārthena śikhaṇḍinā / (55.1) Par.?
mudaṃ ca paramāṃ lebhe pāñcālyaḥ saha bāndhavaiḥ // (55.2) Par.?
śiṣyārthaṃ pradadau cāpi droṇāya kurupuṃgava / (56.1) Par.?
śikhaṇḍinaṃ mahārāja putraṃ strīpūrviṇaṃ tathā // (56.2) Par.?
pratipede catuṣpādaṃ dhanurvedaṃ nṛpātmajaḥ / (57.1) Par.?
śikhaṇḍī saha yuṣmābhir dhṛṣṭadyumnaśca pārṣataḥ // (57.2) Par.?
mama tvetaccarāstāta yathāvat pratyavedayan / (58.1) Par.?
jaḍāndhabadhirākārā ye yuktā drupade mayā // (58.2) Par.?
evam eṣa mahārāja strīpumān drupadātmajaḥ / (59.1) Par.?
sambhūtaḥ kauravaśreṣṭha śikhaṇḍī rathasattamaḥ // (59.2) Par.?
jyeṣṭhā kāśipateḥ kanyā ambā nāmeti viśrutā / (60.1) Par.?
drupadasya kule jātā śikhaṇḍī bharatarṣabha // (60.2) Par.?
nāham enaṃ dhanuṣpāṇiṃ yuyutsuṃ samupasthitam / (61.1) Par.?
muhūrtam api paśyeyaṃ prahareyaṃ na cāpyuta // (61.2) Par.?
vratam etanmama sadā pṛthivyām api viśrutam / (62.1) Par.?
striyāṃ strīpūrvake cāpi strīnāmni strīsvarūpiṇi // (62.2) Par.?
na muñceyam ahaṃ bāṇān iti kauravanandana / (63.1) Par.?
na hanyām aham etena kāraṇena śikhaṇḍinam // (63.2) Par.?
etat tattvam ahaṃ veda janma tāta śikhaṇḍinaḥ / (64.1) Par.?
tato nainaṃ haniṣyāmi samareṣvātatāyinam // (64.2) Par.?
yadi bhīṣmaḥ striyaṃ hanyāddhanyād ātmānam apyuta / (65.1) Par.?
nainaṃ tasmāddhaniṣyāmi dṛṣṭvāpi samare sthitam // (65.2) Par.?
saṃjaya uvāca / (66.1) Par.?
etacchrutvā tu kauravyo rājā duryodhanastadā / (66.2) Par.?
muhūrtam iva sa dhyātvā bhīṣme yuktam amanyata // (66.3) Par.?
Duration=0.22629404067993 secs.