Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8149
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
prabhātāyāṃ tu śarvaryāṃ punar eva sutastava / (1.2) Par.?
madhye sarvasya sainyasya pitāmaham apṛcchata // (1.3) Par.?
pāṇḍaveyasya gāṅgeya yad etat sainyam uttamam / (2.1) Par.?
prabhūtanaranāgāśvaṃ mahārathasamākulam // (2.2) Par.?
bhīmārjunaprabhṛtibhir maheṣvāsair mahābalaiḥ / (3.1) Par.?
lokapālopamair guptaṃ dhṛṣṭadyumnapurogamaiḥ // (3.2) Par.?
apradhṛṣyam anāvāryam udvṛttam iva sāgaram / (4.1) Par.?
senāsāgaram akṣobhyam api devair mahāhave // (4.2) Par.?
kena kālena gāṅgeya kṣapayethā mahādyute / (5.1) Par.?
ācāryo vā maheṣvāsaḥ kṛpo vā sumahābalaḥ // (5.2) Par.?
karṇo vā samaraślāghī drauṇir vā dvijasattamaḥ / (6.1) Par.?
divyāstraviduṣaḥ sarve bhavanto hi bale mama // (6.2) Par.?
etad icchāmyahaṃ jñātuṃ paraṃ kautūhalaṃ hi me / (7.1) Par.?
hṛdi nityaṃ mahābāho vaktum arhasi tanmama // (7.2) Par.?
bhīṣma uvāca / (8.1) Par.?
anurūpaṃ kuruśreṣṭha tvayyetat pṛthivīpate / (8.2) Par.?
balābalam amitrāṇāṃ sveṣāṃ ca yadi pṛcchasi // (8.3) Par.?
śṛṇu rājanmama raṇe yā śaktiḥ paramā bhavet / (9.1) Par.?
astravīryaṃ raṇe yacca bhujayośca mahābhuja // (9.2) Par.?
ārjavenaiva yuddhena yoddhavya itaro janaḥ / (10.1) Par.?
māyāyuddhena māyāvī ityetad dharmaniścayaḥ // (10.2) Par.?
hanyām ahaṃ mahābāho pāṇḍavānām anīkinīm / (11.1) Par.?
divase divase kṛtvā bhāgaṃ prāgāhnikaṃ mama // (11.2) Par.?
yodhānāṃ daśasāhasraṃ kṛtvā bhāgaṃ mahādyute / (12.1) Par.?
sahasraṃ rathinām ekam eṣa bhāgo mato mama // (12.2) Par.?
anenāhaṃ vidhānena saṃnaddhaḥ satatotthitaḥ / (13.1) Par.?
kṣapayeyaṃ mahat sainyaṃ kālenānena bhārata // (13.2) Par.?
yadi tvastrāṇi muñceyaṃ mahānti samare sthitaḥ / (14.1) Par.?
śatasāhasraghātīni hanyāṃ māsena bhārata // (14.2) Par.?
saṃjaya uvāca / (15.1) Par.?
śrutvā bhīṣmasya tad vākyaṃ rājā duryodhanastadā / (15.2) Par.?
paryapṛcchata rājendra droṇam aṅgirasāṃ varam // (15.3) Par.?
ācārya kena kālena pāṇḍuputrasya sainikān / (16.1) Par.?
nihanyā iti taṃ droṇaḥ pratyuvāca hasann iva // (16.2) Par.?
sthaviro 'smi kuruśreṣṭha mandaprāṇaviceṣṭitaḥ / (17.1) Par.?
astrāgninā nirdaheyaṃ pāṇḍavānām anīkinīm // (17.2) Par.?
yathā bhīṣmaḥ śāṃtanavo māseneti matir mama / (18.1) Par.?
eṣā me paramā śaktir etanme paramaṃ balam // (18.2) Par.?
dvābhyām eva tu māsābhyāṃ kṛpaḥ śāradvato 'bravīt / (19.1) Par.?
drauṇistu daśarātreṇa pratijajñe balakṣayam / (19.2) Par.?
karṇastu pañcarātreṇa pratijajñe mahāstravit // (19.3) Par.?
tacchrutvā sūtaputrasya vākyaṃ sāgaragāsutaḥ / (20.1) Par.?
jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam uvāca ha // (20.2) Par.?
na hi tāvad raṇe pārthaṃ bāṇakhaḍgadhanurdharam / (21.1) Par.?
vāsudevasamāyuktaṃ rathenodyantam acyutam // (21.2) Par.?
samāgacchasi rādheya tenaivam abhimanyase / (22.1) Par.?
śakyam evaṃ ca bhūyaśca tvayā vaktuṃ yatheṣṭataḥ // (22.2) Par.?
Duration=0.13690686225891 secs.