Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8151
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ / (1.2) Par.?
duryodhanena rājānaḥ prayayuḥ pāṇḍavān prati // (1.3) Par.?
āplāvya śucayaḥ sarve sragviṇaḥ śuklavāsasaḥ / (2.1) Par.?
gṛhītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ // (2.2) Par.?
sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ / (3.1) Par.?
sarve karmakṛtaścaiva sarve cāhavalakṣaṇāḥ // (3.2) Par.?
āhaveṣu parāṃl lokāñ jigīṣanto mahābalāḥ / (4.1) Par.?
ekāgramanasaḥ sarve śraddadhānāḥ parasya ca // (4.2) Par.?
vindānuvindāvāvantyau kekayā bāhlikaiḥ saha / (5.1) Par.?
prayayuḥ sarva evaite bhāradvājapurogamāḥ // (5.2) Par.?
aśvatthāmā śāṃtanavaḥ saindhavo 'tha jayadrathaḥ / (6.1) Par.?
dākṣiṇātyāḥ pratīcyāśca pārvatīyāśca ye rathāḥ // (6.2) Par.?
gāndhārarājaḥ śakuniḥ prācyodīcyāśca sarvaśaḥ / (7.1) Par.?
śakāḥ kirātā yavanāḥ śibayo 'tha vasātayaḥ // (7.2) Par.?
svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham / (8.1) Par.?
ete mahārathāḥ sarve dvitīye niryayur bale // (8.2) Par.?
kṛtavarmā sahānīkastrigartāśca mahābalāḥ / (9.1) Par.?
duryodhanaśca nṛpatir bhrātṛbhiḥ parivāritaḥ // (9.2) Par.?
śalo bhūriśravāḥ śalyaḥ kausalyo 'tha bṛhadbalaḥ / (10.1) Par.?
ete paścād avartanta dhārtarāṣṭrapurogamāḥ // (10.2) Par.?
te samena pathā yātvā yotsyamānā mahārathāḥ / (11.1) Par.?
kurukṣetrasya paścārdhe vyavatiṣṭhanta daṃśitāḥ // (11.2) Par.?
duryodhanastu śibiraṃ kārayāmāsa bhārata / (12.1) Par.?
yathaiva hāstinapuraṃ dvitīyaṃ samalaṃkṛtam // (12.2) Par.?
na viśeṣaṃ vijānanti purasya śibirasya vā / (13.1) Par.?
kuśalā api rājendra narā nagaravāsinaḥ // (13.2) Par.?
tādṛśānyeva durgāṇi rājñām api mahīpatiḥ / (14.1) Par.?
kārayāmāsa kauravyaḥ śataśo 'tha sahasraśaḥ // (14.2) Par.?
pañcayojanam utsṛjya maṇḍalaṃ tad raṇājiram / (15.1) Par.?
senāniveśāste rājann āviśañ śatasaṃghaśaḥ // (15.2) Par.?
tatra te pṛthivīpālā yathotsāhaṃ yathābalam / (16.1) Par.?
viviśuḥ śibirāṇyāśu dravyavanti sahasraśaḥ // (16.2) Par.?
teṣāṃ duryodhano rājā sasainyānāṃ mahātmanām / (17.1) Par.?
vyādideśa sabāhyānāṃ bhakṣyabhojyam anuttamam // (17.2) Par.?
sagajāśvamanuṣyāṇāṃ ye ca śilpopajīvinaḥ / (18.1) Par.?
ye cānye 'nugatāstatra sūtamāgadhabandinaḥ // (18.2) Par.?
vaṇijo gaṇikā vārā ye caiva prekṣakā janāḥ / (19.1) Par.?
sarvāṃstān kauravo rājā vidhivat pratyavaikṣata // (19.2) Par.?
Duration=0.074465990066528 secs.