Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): omina, presigns, nimittas
Show parallels Show headlines
Use dependency labeler
Chapter id: 7221
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tataḥ pūrvāpare saṃdhye samīkṣya bhagavān ṛṣiḥ / (1.2) Par.?
sarvavedavidāṃ śreṣṭho vyāsaḥ satyavatīsutaḥ // (1.3) Par.?
bhaviṣyati raṇe ghore bharatānāṃ pitāmahaḥ / (2.1) Par.?
pratyakṣadarśī bhagavān bhūtabhavyabhaviṣyavit // (2.2) Par.?
vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīd idam / (3.1) Par.?
śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā // (3.2) Par.?
vyāsa uvāca / (4.1) Par.?
rājan parītakālāste putrāścānye ca bhūmipāḥ / (4.2) Par.?
te haniṣyanti saṃgrāme samāsādyetaretaram // (4.3) Par.?
teṣu kālaparīteṣu vinaśyatsu ca bhārata / (5.1) Par.?
kālaparyāyam ājñāya mā sma śoke manaḥ kṛthāḥ // (5.2) Par.?
yadi tvicchasi saṃgrāme draṣṭum enaṃ viśāṃ pate / (6.1) Par.?
cakṣur dadāni te hanta yuddham etanniśāmaya // (6.2) Par.?
dhṛtarāṣṭra uvāca / (7.1) Par.?
na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama / (7.2) Par.?
yuddham etat tvaśeṣeṇa śṛṇuyāṃ tava tejasā // (7.3) Par.?
vaiśaṃpāyana uvāca / (8.1) Par.?
tasminn anicchati draṣṭuṃ saṃgrāmaṃ śrotum icchati / (8.2) Par.?
varāṇām īśvaro dātā saṃjayāya varaṃ dadau // (8.3) Par.?
vyāsa uvāca / (9.1) Par.?
eṣa te saṃjayo rājan yuddham etad vadiṣyati / (9.2) Par.?
etasya sarvaṃ saṃgrāme naparokṣaṃ bhaviṣyati // (9.3) Par.?
cakṣuṣā saṃjayo rājan divyenaiṣa samanvitaḥ / (10.1) Par.?
kathayiṣyati te yuddhaṃ sarvajñaśca bhaviṣyati // (10.2) Par.?
prakāśaṃ vā rahasyaṃ vā rātrau vā yadi vā divā / (11.1) Par.?
manasā cintitam api sarvaṃ vetsyati saṃjayaḥ // (11.2) Par.?
nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ / (12.1) Par.?
gāvalgaṇir ayaṃ jīvan yuddhād asmād vimokṣyate // (12.2) Par.?
ahaṃ ca kīrtim eteṣāṃ kurūṇāṃ bharatarṣabha / (13.1) Par.?
pāṇḍavānāṃ ca sarveṣāṃ prathayiṣyāmi mā śucaḥ // (13.2) Par.?
diṣṭam etat purā caiva nātra śocitum arhasi / (14.1) Par.?
na caiva śakyaṃ saṃyantuṃ yato dharmastato jayaḥ // (14.2) Par.?
vaiśaṃpāyana uvāca / (15.1) Par.?
evam uktvā sa bhagavān kurūṇāṃ prapitāmahaḥ / (15.2) Par.?
punar eva mahābāhuṃ dhṛtarāṣṭram uvāca ha // (15.3) Par.?
iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ / (16.1) Par.?
yathemāni nimittāni bhayāyādyopalakṣaye // (16.2) Par.?
śyenā gṛdhrāśca kākāśca kaṅkāśca sahitā balaiḥ / (17.1) Par.?
saṃpatanti vanānteṣu samavāyāṃśca kurvate // (17.2) Par.?
atyugraṃ ca prapaśyanti yuddham ānandino dvijāḥ / (18.1) Par.?
kravyādā bhakṣayiṣyanti māṃsāni gajavājinām // (18.2) Par.?
khaṭākhaṭeti vāśanto bhairavaṃ bhayavedinaḥ / (19.1) Par.?
kahvāḥ prayānti madhyena dakṣiṇām abhito diśam // (19.2) Par.?
ubhe pūrvāpare saṃdhye nityaṃ paśyāmi bhārata / (20.1) Par.?
udayāstamane sūryaṃ kabandhaiḥ parivāritam // (20.2) Par.?
śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ / (21.1) Par.?
trivarṇāḥ parighāḥ saṃdhau bhānum āvārayantyuta // (21.2) Par.?
jvalitārkendunakṣatraṃ nirviśeṣadinakṣapam / (22.1) Par.?
ahorātraṃ mayā dṛṣṭaṃ tatkṣayāya bhaviṣyati // (22.2) Par.?
alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṃ ca kārttikīm / (23.1) Par.?
candro 'bhūd agnivarṇaśca samavarṇe nabhastale // (23.2) Par.?
svapsyanti nihatā vīrā bhūmim āvṛtya pārthivāḥ / (24.1) Par.?
rājāno rājaputrāśca śūrāḥ parighabāhavaḥ // (24.2) Par.?
antarikṣe varāhasya vṛṣadaṃśasya cobhayoḥ / (25.1) Par.?
praṇādaṃ yudhyato rātrau raudraṃ nityaṃ pralakṣaye // (25.2) Par.?
devatāpratimāścāpi kampanti ca hasanti ca / (26.1) Par.?
vamanti rudhiraṃ cāsyaiḥ svidyanti prapatanti ca // (26.2) Par.?
anāhatā dundubhayaḥ praṇadanti viśāṃ pate / (27.1) Par.?
ayuktāśca pravartante kṣatriyāṇāṃ mahārathāḥ // (27.2) Par.?
kokilāḥ śatapatrāśca cāṣā bhāsāḥ śukāstathā / (28.1) Par.?
sārasāśca mayūrāśca vāco muñcanti dāruṇāḥ // (28.2) Par.?
gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ / (29.1) Par.?
aruṇodayeṣu dṛśyante śataśaḥ śalabhavrajāḥ // (29.2) Par.?
ubhe saṃdhye prakāśete diśāṃ dāhasamanvite / (30.1) Par.?
āsīd rudhiravarṣaṃ ca asthivarṣaṃ ca bhārata // (30.2) Par.?
yā caiṣā viśrutā rājaṃstrailokye sādhusaṃmatā / (31.1) Par.?
arundhatī tayāpyeṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ // (31.2) Par.?
rohiṇīṃ pīḍayann eṣa sthito rājañ śanaiścaraḥ / (32.1) Par.?
vyāvṛttaṃ lakṣma somasya bhaviṣyati mahad bhayam // (32.2) Par.?
anabhre ca mahāghoraṃ stanitaṃ śrūyate 'niśam / (33.1) Par.?
vāhanānāṃ ca rudatāṃ prapatantyaśrubindavaḥ // (33.2) Par.?
Duration=0.10948991775513 secs.