Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): omina, presigns, nimittas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7222
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
kharā goṣu prajāyante ramante mātṛbhiḥ sutāḥ / (1.2) Par.?
anārtavaṃ puṣpaphalaṃ darśayanti vane drumāḥ // (1.3) Par.?
garbhiṇyo rājaputryaśca janayanti vibhīṣaṇān / (2.1) Par.?
kravyādān pakṣiṇaścaiva gomāyūn aparānmṛgān // (2.2) Par.?
triviṣāṇāścaturnetrāḥ pañcapādā dvimehanāḥ / (3.1) Par.?
dviśīrṣāśca dvipucchāśca daṃṣṭriṇaḥ paśavo 'śivāḥ // (3.2) Par.?
jāyante vivṛtāsyāśca vyāharanto 'śivā giraḥ / (4.1) Par.?
tripadāḥ śikhinastārkṣyāścaturdaṃṣṭrā viṣāṇinaḥ // (4.2) Par.?
tathaivānyāśca dṛśyante striyaśca brahmavādinām / (5.1) Par.?
vainateyānmayūrāṃśca janayantyaḥ pure tava // (5.2) Par.?
govatsaṃ vaḍavā sūte śvā sṛgālaṃ mahīpate / (6.1) Par.?
krakarāñ śārikāścaiva śukāṃścāśubhavādinaḥ // (6.2) Par.?
striyaḥ kāścit prajāyante catasraḥ pañca kanyakāḥ / (7.1) Par.?
strī
n.p.f.
kaścit
n.p.f.
prajan
3. pl., Pre. ind.
catur
ac.p.f.
pañcan
ac.p.f.
kanyakā.
ac.p.f.
tā jātamātrā nṛtyanti gāyanti ca hasanti ca // (7.2) Par.?
tad
n.p.f.
jan
PPP, comp.
∞ mātra
n.p.f.
nṛt
3. pl., Pre. ind.

3. pl., Pre. ind.
ca
indecl.
has
3. pl., Pre. ind.
ca.
indecl.
pṛthagjanasya kuḍakāḥ stanapāḥ stenaveśmani / (8.1) Par.?
nṛtyanti parigāyanti vedayanto mahad bhayam // (8.2) Par.?
pratimāścālikhantyanye saśastrāḥ kālacoditāḥ / (9.1) Par.?
anyonyam abhidhāvanti śiśavo daṇḍapāṇayaḥ / (9.2) Par.?
uparundhanti kṛtvā ca nagarāṇi yuyutsavaḥ // (9.3) Par.?
padmotpalāni vṛkṣeṣu jāyante kumudāni ca / (10.1) Par.?
padma
comp.
∞ utpala
n.p.n.
vṛkṣa
l.p.m.
jan
3. pl., Pre. ind.
kumuda
n.p.n.
ca.
indecl.
viṣvagvātāśca vāntyugrā rajo na vyupaśāmyati // (10.2) Par.?
∞ vāta
n.p.m.
∞ ca
indecl.

3. pl., Pre. ind.
∞ ugra
n.p.m.
rajas
n.s.n.
na
indecl.
vyupaśam.
3. sg., Pre. ind.
abhīkṣṇaṃ kampate bhūmir arkaṃ rāhustathāgrasat / (11.1) Par.?
kamp
3. sg., Pre. ind.
bhūmi.
n.s.f.
arka
ac.s.m.
rāhu
n.s.m.
∞ tathā
indecl.
∞ gras.
3. sg., Impf.
śveto grahastathā citrāṃ samatikramya tiṣṭhati // (11.2) Par.?
śveta
n.s.m.
graha
n.s.m.
∞ tathā
indecl.
citrā
ac.s.f.
samatikram
Abs., indecl.
sthā.
3. sg., Pre. ind.
abhāvaṃ hi viśeṣeṇa kurūṇāṃ pratipaśyati / (12.1) Par.?
dhūmaketur mahāghoraḥ puṣyam ākramya tiṣṭhati // (12.2) Par.?
senayor aśivaṃ ghoraṃ kariṣyati mahāgrahaḥ / (13.1) Par.?
maghāsvaṅgārako vakraḥ śravaṇe ca bṛhaspatiḥ // (13.2) Par.?
bhāgyaṃ nakṣatram ākramya sūryaputreṇa pīḍyate / (14.1) Par.?
śukraḥ proṣṭhapade pūrve samāruhya viśāṃ pate / (14.2) Par.?
uttare tu parikramya sahitaḥ pratyudīkṣate // (14.3) Par.?
śyāmo grahaḥ prajvalitaḥ sadhūmaḥ sahapāvakaḥ / (15.1) Par.?
aindraṃ tejasvi nakṣatraṃ jyeṣṭhām ākramya tiṣṭhati // (15.2) Par.?
dhruvaḥ prajvalito ghoram apasavyaṃ pravartate / (16.1) Par.?
citrāsvātyantare caiva dhiṣṭhitaḥ paruṣo grahaḥ // (16.2) Par.?
vakrānuvakraṃ kṛtvā ca śravaṇe pāvakaprabhaḥ / (17.1) Par.?
brahmarāśiṃ samāvṛtya lohitāṅgo vyavasthitaḥ // (17.2) Par.?
sarvasasyapraticchannā pṛthivī phalamālinī / (18.1) Par.?
pañcaśīrṣā yavāścaiva śataśīrṣāśca śālayaḥ // (18.2) Par.?
pradhānāḥ sarvalokasya yāsvāyattam idaṃ jagat / (19.1) Par.?
tā gāvaḥ prasnutā vatsaiḥ śoṇitaṃ prakṣarantyuta // (19.2) Par.?
niścerur apidhānebhyaḥ khaḍgāḥ prajvalitā bhṛśam / (20.1) Par.?
vyaktaṃ paśyanti śastrāṇi saṃgrāmaṃ samupasthitam // (20.2) Par.?
agnivarṇā yathā bhāsaḥ śastrāṇām udakasya ca / (21.1) Par.?
kavacānāṃ dhvajānāṃ ca bhaviṣyati mahān kṣayaḥ // (21.2) Par.?
dikṣu prajvalitāsyāśca vyāharanti mṛgadvijāḥ / (22.1) Par.?
atyāhitaṃ darśayanto vedayanti mahad bhayam // (22.2) Par.?
ekapakṣākṣicaraṇaḥ śakuniḥ khacaro niśi / (23.1) Par.?
raudraṃ vadati saṃrabdhaḥ śoṇitaṃ chardayanmuhuḥ // (23.2) Par.?
grahau tāmrāruṇaśikhau prajvalantāviva sthitau / (24.1) Par.?
saptarṣīṇām udārāṇāṃ samavacchādya vai prabhām // (24.2) Par.?
saṃvatsarasthāyinau ca grahau prajvalitāvubhau / (25.1) Par.?
viśākhayoḥ samīpasthau bṛhaspatiśanaiścarau // (25.2) Par.?
kṛttikāsu grahastīvro nakṣatre prathame jvalan / (26.1) Par.?
vapūṃṣyapaharan bhāsā dhūmaketur iva sthitaḥ // (26.2) Par.?
triṣu pūrveṣu sarveṣu nakṣatreṣu viśāṃ pate / (27.1) Par.?
budhaḥ saṃpatate 'bhīkṣṇaṃ janayan sumahad bhayam // (27.2) Par.?
caturdaśīṃ pañcadaśīṃ bhūtapūrvāṃ ca ṣoḍaśīm / (28.1) Par.?
imāṃ tu nābhijānāmi amāvāsyāṃ trayodaśīm // (28.2) Par.?
candrasūryāvubhau grastāvekamāse trayodaśīm / (29.1) Par.?
aparvaṇi grahāvetau prajāḥ saṃkṣapayiṣyataḥ // (29.2) Par.?
rajovṛtā diśaḥ sarvāḥ pāṃsuvarṣaiḥ samantataḥ / (30.1) Par.?
utpātameghā raudrāśca rātrau varṣanti śoṇitam // (30.2) Par.?
māṃsavarṣaṃ punastīvram āsīt kṛṣṇacaturdaśīm / (31.1) Par.?
ardharātre mahāghoram atṛpyaṃstatra rākṣasāḥ // (31.2) Par.?
pratisroto 'vahannadyaḥ saritaḥ śoṇitodakāḥ / (32.1) Par.?
phenāyamānāḥ kūpāśca nardanti vṛṣabhā iva / (32.2) Par.?
patantyulkāḥ sanirghātāḥ śuṣkāśanivimiśritāḥ // (32.3) Par.?
adya caiva niśāṃ vyuṣṭām udaye bhānur āhataḥ / (33.1) Par.?
jvalantībhir maholkābhiścaturbhiḥ sarvatodiśam // (33.2) Par.?
ādityam upatiṣṭhadbhistatra coktaṃ maharṣibhiḥ / (34.1) Par.?
bhūmipālasahasrāṇāṃ bhūmiḥ pāsyati śoṇitam // (34.2) Par.?
kailāsamandarābhyāṃ tu tathā himavato gireḥ / (35.1) Par.?
sahasraśo mahāśabdaṃ śikharāṇi patanti ca // (35.2) Par.?
mahābhūtā bhūmikampe caturaḥ sāgarān pṛthak / (36.1) Par.?
velām udvartayanti sma kṣobhayantaḥ punaḥ punaḥ // (36.2) Par.?
vṛkṣān unmathya vāntyugrā vātāḥ śarkarakarṣiṇaḥ / (37.1) Par.?
patanti caityavṛkṣāśca grāmeṣu nagareṣu ca // (37.2) Par.?
pītalohitanīlaśca jvalatyagnir huto dvijaiḥ / (38.1) Par.?
vāmārciḥ śāvagandhī ca dhūmaprāyaḥ kharasvanaḥ / (38.2) Par.?
sparśā gandhā rasāścaiva viparītā mahīpate // (38.3) Par.?
dhūmāyante dhvajā rājñāṃ kampamānā muhur muhuḥ / (39.1) Par.?
muñcantyaṅgāravarṣāṇi bheryo 'tha paṭahāstathā // (39.2) Par.?
prāsādaśikharāgreṣu puradvāreṣu caiva hi / (40.1) Par.?
gṛdhrāḥ paripatantyugrā vāmaṃ maṇḍalam āśritāḥ // (40.2) Par.?
pakvāpakveti subhṛśaṃ vāvāśyante vayāṃsi ca / (41.1) Par.?
nilīyante dhvajāgreṣu kṣayāya pṛthivīkṣitām // (41.2) Par.?
dhyāyantaḥ prakirantaśca vālān vepathusaṃyutāḥ / (42.1) Par.?
rudanti dīnāsturagā mātaṅgāśca sahasraśaḥ // (42.2) Par.?
etacchrutvā bhavān atra prāptakālaṃ vyavasyatām / (43.1) Par.?
yathā lokaḥ samucchedaṃ nāyaṃ gaccheta bhārata // (43.2) Par.?
vaiśaṃpāyana uvāca / (44.1) Par.?
pitur vaco niśamyaitad dhṛtarāṣṭro 'bravīd idam / (44.2) Par.?
diṣṭam etat purā manye bhaviṣyati na saṃśayaḥ // (44.3) Par.?
kṣatriyāḥ kṣatradharmeṇa vadhyante yadi saṃyuge / (45.1) Par.?
vīralokaṃ samāsādya sukhaṃ prāpsyanti kevalam // (45.2) Par.?
iha kīrtiṃ pare loke dīrghakālaṃ mahat sukham / (46.1) Par.?
prāpsyanti puruṣavyāghrāḥ prāṇāṃstyaktvā mahāhave // (46.2) Par.?
Duration=0.31196212768555 secs.