Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): omina, presigns, nimittas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7223
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam ukto munistattvaṃ kavīndro rājasattama / (1.2) Par.?
putreṇa dhṛtarāṣṭreṇa dhyānam anvagamat param // (1.3) Par.?
punar evābravīd vākyaṃ kālavādī mahātapāḥ / (2.1) Par.?
asaṃśayaṃ pārthivendra kālaḥ saṃkṣipate jagat // (2.2) Par.?
sṛjate ca punar lokān neha vidyati śāśvatam / (3.1) Par.?
jñātīnāṃ ca kurūṇāṃ ca saṃbandhisuhṛdāṃ tathā // (3.2) Par.?
dharmyaṃ deśaya panthānaṃ samartho hyasi vāraṇe / (4.1) Par.?
kṣudraṃ jñātivadhaṃ prāhur mā kuruṣva mamāpriyam // (4.2) Par.?
kālo 'yaṃ putrarūpeṇa tava jāto viśāṃ pate / (5.1) Par.?
na vadhaḥ pūjyate vede hitaṃ naitat kathaṃcana // (5.2) Par.?
hanyāt sa eva yo hanyāt kuladharmaṃ svakāṃ tanum / (6.1) Par.?
kālenotpathagantāsi śakye sati yathāpathi // (6.2) Par.?
kulasyāsya vināśāya tathaiva ca mahīkṣitām / (7.1) Par.?
anartho rājyarūpeṇa tyajyatām asukhāvahaḥ // (7.2) Par.?
luptaprajñaḥ pareṇāsi dharmaṃ darśaya vai sutān / (8.1) Par.?
kiṃ te rājyena durdharṣa yena prāpto 'si kilbiṣam // (8.2) Par.?
yaśo dharmaṃ ca kīrtiṃ ca pālayan svargam āpsyasi / (9.1) Par.?
labhantāṃ pāṇḍavā rājyaṃ śamaṃ gacchantu kauravāḥ // (9.2) Par.?
evaṃ bruvati viprendre dhṛtarāṣṭro 'mbikāsutaḥ / (10.1) Par.?
ākṣipya vākyaṃ vākyajño vākpathenāpyayāt punaḥ // (10.2) Par.?
dhṛtarāṣṭra uvāca / (11.1) Par.?
yathā bhavān veda tathāsmi vettā bhāvābhāvau viditau me yathāvat / (11.2) Par.?
svārthe hi saṃmuhyati tāta loko māṃ cāpi lokātmakam eva viddhi // (11.3) Par.?
prasādaye tvām atulaprabhāvaṃ tvaṃ no gatir darśayitā ca dhīraḥ / (12.1) Par.?
na cāpi te vaśagā me maharṣe na kalmaṣaṃ kartum ihārhase mām // (12.2) Par.?
tvaṃ hi dharmaḥ pavitraṃ ca yaśaḥ kīrtir dhṛtiḥ smṛtiḥ / (13.1) Par.?
kurūṇāṃ pāṇḍavānāṃ ca mānyaścāsi pitāmahaḥ // (13.2) Par.?
vyāsa uvāca / (14.1) Par.?
vaicitravīrya nṛpate yat te manasi vartate / (14.2) Par.?
abhidhatsva yathākāmaṃ chettāsmi tava saṃśayam // (14.3) Par.?
dhṛtarāṣṭra uvāca / (15.1) Par.?
yāni liṅgāni saṃgrāme bhavanti vijayiṣyatām / (15.2) Par.?
tāni sarvāṇi bhagavañ śrotum icchāmi tattvataḥ // (15.3) Par.?
vyāsa uvāca / (16.1) Par.?
prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ / (16.2) Par.?
puṇyā gandhāścāhutīnāṃ pravānti jayasyaitad bhāvino rūpam āhuḥ // (16.3) Par.?
gambhīraghoṣāśca mahāsvanāśca śaṅkhā mṛdaṅgāśca nadanti yatra / (17.1) Par.?
viśuddharaśmistapanaḥ śaśī ca jayasyaitad bhāvino rūpam āhuḥ // (17.2) Par.?
iṣṭā vācaḥ pṛṣṭhato vāyasānāṃ samprasthitānāṃ ca gamiṣyatāṃ ca / (18.1) Par.?
ye pṛṣṭhataste tvarayanti rājan ye tvagrataste pratiṣedhayanti // (18.2) Par.?
kalyāṇavācaḥ śakunā rājahaṃsāḥ śukāḥ krauñcāḥ śatapatrāśca yatra / (19.1) Par.?
pradakṣiṇāścaiva bhavanti saṃkhye dhruvaṃ jayaṃ tatra vadanti viprāḥ // (19.2) Par.?
alaṃkāraiḥ kavacaiḥ ketubhiśca mukhaprasādair hemavarṇaiśca nṝṇām / (20.1) Par.?
bhrājiṣmatī duṣpratiprekṣaṇīyā yeṣāṃ camūste vijayanti śatrūn // (20.2) Par.?
hṛṣṭā vācastathā sattvaṃ yodhānāṃ yatra bhārata / (21.1) Par.?
na mlāyante srajaścaiva te taranti raṇe ripūn // (21.2) Par.?
iṣṭo vātaḥ praviṣṭasya dakṣiṇā pravivikṣataḥ / (22.1) Par.?
paścāt saṃsādhayatyarthaṃ purastāt pratiṣedhate // (22.2) Par.?
śabdarūparasasparśagandhāścāviṣkṛtāḥ śubhāḥ / (23.1) Par.?
sadā yodhāśca hṛṣṭāśca yeṣāṃ teṣāṃ dhruvaṃ jayaḥ // (23.2) Par.?
anveva vāyavo vānti tathābhrāṇi vayāṃsi ca / (24.1) Par.?
anuplavante meghāśca tathaivendradhanūṃṣi ca // (24.2) Par.?
etāni jayamānānāṃ lakṣaṇāni viśāṃ pate / (25.1) Par.?
bhavanti viparītāni mumūrṣūṇāṃ janādhipa // (25.2) Par.?
alpāyāṃ vā mahatyāṃ vā senāyām iti niścitam / (26.1) Par.?
harṣo yodhagaṇasyaikaṃ jayalakṣaṇam ucyate // (26.2) Par.?
eko dīrṇo dārayati senāṃ sumahatīm api / (27.1) Par.?
taṃ dīrṇam anudīryante yodhāḥ śūratamā api // (27.2) Par.?
durnivāratamā caiva prabhagnā mahatī camūḥ / (28.1) Par.?
apām iva mahāvegastrastā mṛgagaṇā iva // (28.2) Par.?
naiva śakyā samādhātuṃ saṃnipāte mahācamūḥ / (29.1) Par.?
dīrṇā ityeva dīryante yodhāḥ śūratamā api / (29.2) Par.?
bhītān bhagnāṃśca samprekṣya bhayaṃ bhūyo vivardhate // (29.3) Par.?
prabhagnā sahasā rājan diśo vibhrāmitā paraiḥ / (30.1) Par.?
naiva sthāpayituṃ śakyā śūrair api mahācamūḥ // (30.2) Par.?
saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ mahīpatiḥ / (31.1) Par.?
upāyapūrvaṃ medhāvī yateta satatotthitaḥ // (31.2) Par.?
upāyavijayaṃ śreṣṭham āhur bhedena madhyamam / (32.1) Par.?
jaghanya eṣa vijayo yo yuddhena viśāṃ pate / (32.2) Par.?
mahādoṣaḥ saṃnipātas tato vyaṅgaḥ sa ucyate // (32.3) Par.?
parasparajñāḥ saṃhṛṣṭā vyavadhūtāḥ suniścitāḥ / (33.1) Par.?
pañcāśad api ye śūrā mathnanti mahatīṃ camūm / (33.2) Par.?
atha vā pañca ṣaṭ sapta vijayantyanivartinaḥ // (33.3) Par.?
na vainateyo garuḍaḥ praśaṃsati mahājanam / (34.1) Par.?
dṛṣṭvā suparṇopacitiṃ mahatīm api bhārata // (34.2) Par.?
na bāhulyena senāyā jayo bhavati bhārata / (35.1) Par.?
adhruvo hi jayo nāma daivaṃ cātra parāyaṇam / (35.2) Par.?
jayanto hyapi saṃgrāme kṣayavanto bhavantyuta // (35.3) Par.?
Duration=0.14830803871155 secs.