Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7224
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evam uktvā yayau vyāso dhṛtarāṣṭrāya dhīmate / (1.2) Par.?
dhṛtarāṣṭro 'pi tacchrutvā dhyānam evānvapadyata // (1.3) Par.?
sa muhūrtam iva dhyātvā viniḥśvasya muhur muhuḥ / (2.1) Par.?
saṃjayaṃ saṃśitātmānam apṛcchad bharatarṣabha // (2.2) Par.?
saṃjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ / (3.1) Par.?
anyonyam abhinighnanti śastrair uccāvacair api // (3.2) Par.?
pārthivāḥ pṛthivīhetoḥ samabhityaktajīvitāḥ / (4.1) Par.?
na ca śāmyanti nighnanto vardhayanto yamakṣayam // (4.2) Par.?
bhaumam aiśvaryam icchanto na mṛṣyante parasparam / (5.1) Par.?
manye bahuguṇā bhūmis tanmamācakṣva saṃjaya // (5.2) Par.?
bahūni ca sahasrāṇi prayutānyarbudāni ca / (6.1) Par.?
koṭyaśca lokavīrāṇāṃ sametāḥ kurujāṅgale // (6.2) Par.?
deśānāṃ ca parīmāṇaṃ nagarāṇāṃ ca saṃjaya / (7.1) Par.?
śrotum icchāmi tattvena yata ete samāgatāḥ // (7.2) Par.?
divyabuddhipradīpena yuktastvaṃ jñānacakṣuṣā / (8.1) Par.?
prasādāt tasya viprarṣer vyāsasyāmitatejasaḥ // (8.2) Par.?
saṃjaya uvāca / (9.1) Par.?
yathāprajñaṃ mahāprājña bhaumān vakṣyāmi te guṇān / (9.2) Par.?
śāstracakṣur avekṣasva namaste bharatarṣabha // (9.3) Par.?
dvividhānīha bhūtāni trasāni sthāvarāṇi ca / (10.1) Par.?
trasānāṃ trividhā yonir aṇḍasvedajarāyujāḥ // (10.2) Par.?
trasānāṃ khalu sarveṣāṃ śreṣṭhā rājañ jarāyujāḥ / (11.1) Par.?
jarāyujānāṃ pravarā mānavāḥ paśavaśca ye // (11.2) Par.?
nānārūpāṇi bibhrāṇāsteṣāṃ bhedāścaturdaśa / (12.1) Par.?
araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ // (12.2) Par.?
siṃhavyāghravarāhāśca mahiṣā vāraṇāstathā / (13.1) Par.?
ṛkṣāśca vānarāścaiva saptāraṇyāḥ smṛtā nṛpa // (13.2) Par.?
gaur ajo manujo meṣo vājyaśvataragardabhāḥ / (14.1) Par.?
ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ // (14.2) Par.?
ete vai paśavo rājan grāmyāraṇyāścaturdaśa / (15.1) Par.?
vedoktāḥ pṛthivīpāla yeṣu yajñāḥ pratiṣṭhitāḥ // (15.2) Par.?
grāmyāṇāṃ puruṣaḥ śreṣṭhaḥ siṃhaścāraṇyavāsinām / (16.1) Par.?
sarveṣām eva bhūtānām anyonyenābhijīvanam // (16.2) Par.?
udbhijjāḥ sthāvarāḥ proktās teṣāṃ pañcaiva jātayaḥ / (17.1) Par.?
vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ // (17.2) Par.?
eṣāṃ viṃśatir ekonā mahābhūteṣu pañcasu / (18.1) Par.?
caturviṃśatir uddiṣṭā gāyatrī lokasaṃmatā // (18.2) Par.?
ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām / (19.1) Par.?
tattvena bharataśreṣṭha sa lokānna praṇaśyati // (19.2) Par.?
bhūmau hi jāyate sarvaṃ bhūmau sarvaṃ praṇaśyati / (20.1) Par.?
bhūmiḥ pratiṣṭhā bhūtānāṃ bhūmir eva parāyaṇam // (20.2) Par.?
yasya bhūmistasya sarvaṃ jagat sthāvarajaṅgamam / (21.1) Par.?
tatrābhigṛddhā rājāno vinighnantītaretaram // (21.2) Par.?
Duration=0.10788416862488 secs.