Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vaiśeṣika

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7225
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
nadīnāṃ parvatānāṃ ca nāmadheyāni saṃjaya / (1.2) Par.?
tathā janapadānāṃ ca ye cānye bhūmim āśritāḥ // (1.3) Par.?
pramāṇaṃ ca pramāṇajña pṛthivyā api sarvaśaḥ / (2.1) Par.?
nikhilena samācakṣva kānanāni ca saṃjaya // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
pañcemāni mahārāja mahābhūtāni saṃgrahāt / (3.2) Par.?
jagat sthitāni sarvāṇi samānyāhur manīṣiṇaḥ // (3.3) Par.?
bhūmir āpastathā vāyur agnir ākāśam eva ca / (4.1) Par.?
guṇottarāṇi sarvāṇi teṣāṃ bhūmiḥ pradhānataḥ // (4.2) Par.?
śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ / (5.1) Par.?
bhūmer ete guṇāḥ proktā ṛṣibhistattvavedibhiḥ // (5.2) Par.?
catvāro 'psu guṇā rājan gandhastatra na vidyate / (6.1) Par.?
śabdaḥ sparśaśca rūpaṃ ca tejaso 'tha guṇāstrayaḥ / (6.2) Par.?
śabdaḥ sparśaśca vāyostu ākāśe śabda eva ca // (6.3) Par.?
ete pañca guṇā rājanmahābhūteṣu pañcasu / (7.1) Par.?
vartante sarvalokeṣu yeṣu lokāḥ pratiṣṭhitāḥ // (7.2) Par.?
anyonyaṃ nābhivartante sāmyaṃ bhavati vai yadā / (8.1) Par.?
yadā tu viṣamībhāvam āviśanti parasparam / (8.2) Par.?
tadā dehair dehavanto vyatirohanti nānyathā // (8.3) Par.?
ānupūrvyād vinaśyanti jāyante cānupūrvaśaḥ / (9.1) Par.?
sarvāṇyaparimeyāni tad eṣāṃ rūpam aiśvaram // (9.2) Par.?
tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ / (10.1) Par.?
teṣāṃ manuṣyāstarkeṇa pramāṇāni pracakṣate // (10.2) Par.?
acintyāḥ khalu ye bhāvā na tāṃstarkeṇa sādhayet / (11.1) Par.?
prakṛtibhyaḥ paraṃ yat tu tad acintyasya lakṣaṇam // (11.2) Par.?
sudarśanaṃ pravakṣyāmi dvīpaṃ te kurunandana / (12.1) Par.?
parimaṇḍalo mahārāja dvīpo 'sau cakrasaṃsthitaḥ // (12.2) Par.?
nadījalapraticchannaḥ parvataiścābhrasaṃnibhaiḥ / (13.1) Par.?
puraiśca vividhākārai ramyair janapadaistathā // (13.2) Par.?
vṛkṣaiḥ puṣpaphalopetaiḥ sampannadhanadhānyavān / (14.1) Par.?
lāvaṇena samudreṇa samantāt parivāritaḥ // (14.2) Par.?
yathā ca puruṣaḥ paśyed ādarśe mukham ātmanaḥ / (15.1) Par.?
evaṃ sudarśanadvīpo dṛśyate candramaṇḍale // (15.2) Par.?
dvir aṃśe pippalastatra dvir aṃśe ca śaśo mahān / (16.1) Par.?
sarvauṣadhisamāvāpaiḥ sarvataḥ paribṛṃhitaḥ / (16.2) Par.?
āpastato 'nyā vijñeyā eṣa saṃkṣepa ucyate // (16.3) Par.?
Duration=0.062002897262573 secs.