Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Yoga
Show parallels Show headlines
Use dependency labeler
Chapter id: 7243
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam / (1.2) Par.?
viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ // (1.3) Par.?
śrībhagavānuvāca / (2.1) Par.?
kutastvā kaśmalamidaṃ viṣame samupasthitam / (2.2) Par.?
anāryajuṣṭamasvargyamakīrtikaramarjuna // (2.3) Par.?
klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate / (3.1) Par.?
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa // (3.2) Par.?
arjuna uvāca / (4.1) Par.?
kathaṃ bhīṣmamahaṃ saṃkhye droṇaṃ ca madhusūdana / (4.2) Par.?
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana // (4.3) Par.?
gurūnahatvā hi mahānubhāvāñśreyo bhoktuṃ bhaikṣamapīha loke / (5.1) Par.?
hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān // (5.2) Par.?
na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ / (6.1) Par.?
yāneva hatvā na jijīviṣāmaste 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ // (6.2) Par.?
kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ / (7.1) Par.?
yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste 'haṃ śādhi māṃ tvāṃ prapannam // (7.2) Par.?
na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām / (8.1) Par.?
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam // (8.2) Par.?
saṃjaya uvāca / (9.1) Par.?
evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa / (9.2) Par.?
na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha // (9.3) Par.?
tamuvāca hṛṣīkeśaḥ prahasanniva bhārata / (10.1) Par.?
senayorubhayormadhye viṣīdantamidaṃ vacaḥ // (10.2) Par.?
śrībhagavānuvāca / (11.1) Par.?
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase / (11.2) Par.?
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ // (11.3) Par.?
na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ / (12.1) Par.?
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param // (12.2) Par.?
dehino 'sminyathā dehe kaumāraṃ yauvanaṃ jarā / (13.1) Par.?
tathā dehāntaraprāptir dhīrastatra na muhyati // (13.2) Par.?
mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ / (14.1) Par.?
āgamāpāyino 'nityās tāṃstitikṣasva bhārata // (14.2) Par.?
yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha / (15.1) Par.?
samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate // (15.2) Par.?
nāsato vidyate bhāvo nābhāvo vidyate sataḥ / (16.1) Par.?
ubhayorapi dṛṣṭo 'ntastvanayostattvadarśibhiḥ // (16.2) Par.?
avināśi tu tadviddhi yena sarvamidaṃ tatam / (17.1) Par.?
vināśamavyayasyāsya na kaścitkartumarhati // (17.2) Par.?
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ / (18.1) Par.?
anāśino 'prameyasya tasmādyudhyasva bhārata // (18.2) Par.?
ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam / (19.1) Par.?
ubhau tau na vijānīto nāyaṃ hanti na hanyate // (19.2) Par.?
na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ / (20.1) Par.?
ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre // (20.2) Par.?
vedāvināśinaṃ nityaṃ ya enamajamavyayam / (21.1) Par.?
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam // (21.2) Par.?
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi / (22.1) Par.?
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī // (22.2) Par.?
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ / (23.1) Par.?
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ // (23.2) Par.?
acchedyo 'yamadāhyo 'yamakledyo 'śoṣya eva ca / (24.1) Par.?
nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ // (24.2) Par.?
avyakto 'yamacintyo 'yamavikāryo 'yamucyate / (25.1) Par.?
tasmādevaṃ viditvainaṃ nānuśocitumarhasi // (25.2) Par.?
atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam / (26.1) Par.?
tathāpi tvaṃ mahābāho nainaṃ śocitumarhasi // (26.2) Par.?
jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca / (27.1) Par.?
tasmādaparihārye 'rthe na tvaṃ śocitumarhasi // (27.2) Par.?
avyaktādīni bhūtāni vyaktamadhyāni bhārata / (28.1) Par.?
avyaktanidhanānyeva tatra kā paridevanā // (28.2) Par.?
āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ / (29.1) Par.?
āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit // (29.2) Par.?
dehī nityamavadhyo 'yaṃ dehe sarvasya bhārata / (30.1) Par.?
tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi // (30.2) Par.?
svadharmamapi cāvekṣya na vikampitumarhasi / (31.1) Par.?
dharmyāddhi yuddhācchreyo 'nyatkṣatriyasya na vidyate // (31.2) Par.?
yadṛcchayā copapannaṃ svargadvāramapāvṛtam / (32.1) Par.?
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam // (32.2) Par.?
atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi / (33.1) Par.?
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi // (33.2) Par.?
akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām / (34.1) Par.?
saṃbhāvitasya cākīrtirmaraṇādatiricyate // (34.2) Par.?
bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ / (35.1) Par.?
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam // (35.2) Par.?
avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ / (36.1) Par.?
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim // (36.2) Par.?
hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm / (37.1) Par.?
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ // (37.2) Par.?
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau / (38.1) Par.?
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi // (38.2) Par.?
eṣā te 'bhihitā sāṃkhye buddhir yoge tvimāṃ śṛṇu / (39.1) Par.?
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi // (39.2) Par.?
nehābhikramanāśo 'sti pratyavāyo na vidyate / (40.1) Par.?
svalpamapyasya dharmasya trāyate mahato bhayāt // (40.2) Par.?
vyavasāyātmikā buddhirekeha kurunandana / (41.1) Par.?
bahuśākhā hyanantāśca buddhayo 'vyavasāyinām // (41.2) Par.?
yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ / (42.1) Par.?
vedavādaratāḥ pārtha nānyadastīti vādinaḥ // (42.2) Par.?
kāmātmānaḥ svargaparā janmakarmaphalapradām / (43.1) Par.?
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati // (43.2) Par.?
bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām / (44.1) Par.?
vyavasāyātmikā buddhiḥ samādhau na vidhīyate // (44.2) Par.?
traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna / (45.1) Par.?
nirdvaṃdvo nityasattvastho niryogakṣema ātmavān // (45.2) Par.?
yāvānartha udapāne sarvataḥ saṃplutodake / (46.1) Par.?
tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ // (46.2) Par.?
karmaṇyevādhikāraste mā phaleṣu kadācana / (47.1) Par.?
mā karmaphalaheturbhūr mā te saṅgo 'stvakarmaṇi // (47.2) Par.?
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya / (48.1) Par.?
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate // (48.2) Par.?
dūreṇa hyavaraṃ karma buddhiyogāddhanaṃjaya / (49.1) Par.?
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ // (49.2) Par.?
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte / (50.1) Par.?
tasmādyogāya yujyasva yogaḥ karmasu kauśalam // (50.2) Par.?
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ / (51.1) Par.?
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam // (51.2) Par.?
yadā te mohakalilaṃ buddhirvyatitariṣyati / (52.1) Par.?
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca // (52.2) Par.?
śrutivipratipannā te yadā sthāsyati niścalā / (53.1) Par.?
samādhāvacalā buddhis tadā yogamavāpsyasi // (53.2) Par.?
arjuna uvāca / (54.1) Par.?
sthitaprajñasya kā bhāṣā samādhisthasya keśava / (54.2) Par.?
sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim // (54.3) Par.?
śrībhagavānuvāca / (55.1) Par.?
prajahāti yadā kāmānsarvānpārtha manogatān / (55.2) Par.?
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate // (55.3) Par.?
duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ / (56.1) Par.?
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate // (56.2) Par.?
yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham / (57.1) Par.?
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā // (57.2) Par.?
yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ / (58.1) Par.?
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā // (58.2) Par.?
viṣayā vinivartante nirāhārasya dehinaḥ / (59.1) Par.?
rasavarjaṃ raso 'pyasya paraṃ dṛṣṭvā nivartate // (59.2) Par.?
yatato hyapi kaunteya puruṣasya vipaścitaḥ / (60.1) Par.?
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ // (60.2) Par.?
tāni sarvāṇi saṃyamya yukta āsīta matparaḥ / (61.1) Par.?
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā // (61.2) Par.?
dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate / (62.1) Par.?
saṅgātsaṃjāyate kāmaḥ kāmātkrodho 'bhijāyate // (62.2) Par.?
krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ / (63.1) Par.?
smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati // (63.2) Par.?
rāgadveṣaviyuktaistu viṣayānindriyaiścaran / (64.1) Par.?
ātmavaśyairvidheyātmā prasādamadhigacchati // (64.2) Par.?
prasāde sarvaduḥkhānāṃ hānirasyopajāyate / (65.1) Par.?
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate // (65.2) Par.?
nāsti buddhirayuktasya na cāyuktasya bhāvanā / (66.1) Par.?
na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham // (66.2) Par.?
indriyāṇāṃ hi caratāṃ yanmano 'nuvidhīyate / (67.1) Par.?
tadasya harati prajñāṃ vāyurnāvamivāmbhasi // (67.2) Par.?
tasmādyasya mahābāho nigṛhītāni sarvaśaḥ / (68.1) Par.?
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā // (68.2) Par.?
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī / (69.1) Par.?
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ // (69.2) Par.?
āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat / (70.1) Par.?
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī // (70.2) Par.?
vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ / (71.1) Par.?
nirmamo nirahaṃkāraḥ sa śāntimadhigacchati // (71.2) Par.?
eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati / (72.1) Par.?
sthitvāsyāmantakāle 'pi brahmanirvāṇamṛcchati // (72.2) Par.?
Duration=0.2696099281311 secs.