Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmography

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7227
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
meror athottaraṃ pārśvaṃ pūrvaṃ cācakṣva saṃjaya / (1.2) Par.?
nikhilena mahābuddhe mālyavantaṃ ca parvatam // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
dakṣiṇena tu nīlasya meroḥ pārśve tathottare / (2.2) Par.?
uttarāḥ kuravo rājan puṇyāḥ siddhaniṣevitāḥ // (2.3) Par.?
tatra vṛkṣā madhuphalā nityapuṣpaphalopagāḥ / (3.1) Par.?
puṣpāṇi ca sugandhīni rasavanti phalāni ca // (3.2) Par.?
sarvakāmaphalāstatra kecid vṛkṣā janādhipa / (4.1) Par.?
apare kṣīriṇo nāma vṛkṣāstatra narādhipa // (4.2) Par.?
ye kṣaranti sadā kṣīraṃ ṣaḍrasaṃ hyamṛtopamam / (5.1) Par.?
vastrāṇi ca prasūyante phaleṣvābharaṇāni ca // (5.2) Par.?
sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā / (6.1) Par.?
sarvatra sukhasaṃsparśā niṣpaṅkā ca janādhipa // (6.2) Par.?
devalokacyutāḥ sarve jāyante tatra mānavāḥ / (7.1) Par.?
tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca // (7.2) Par.?
mithunāni ca jāyante striyaścāpsarasopamāḥ / (8.1) Par.?
teṣāṃ te kṣīriṇāṃ kṣīraṃ pibantyamṛtasaṃnibham // (8.2) Par.?
mithunaṃ jāyamānaṃ vai samaṃ tacca pravardhate / (9.1) Par.?
tulyarūpaguṇopetaṃ samaveṣaṃ tathaiva ca / (9.2) Par.?
ekaikam anuraktaṃ ca cakravākasamaṃ vibho // (9.3) Par.?
nirāmayā vītaśokā nityaṃ muditamānasāḥ / (10.1) Par.?
daśa varṣasahasrāṇi daśa varṣaśatāni ca / (10.2) Par.?
jīvanti te mahārāja na cānyonyaṃ jahatyuta // (10.3) Par.?
bhāruṇḍā nāma śakunāstīkṣṇatuṇḍā mahābalāḥ / (11.1) Par.?
te nirharanti hi mṛtān darīṣu prakṣipanti ca // (11.2) Par.?
uttarāḥ kuravo rājan vyākhyātāste samāsataḥ / (12.1) Par.?
meroḥ pārśvam ahaṃ pūrvaṃ vakṣyāmyatha yathātatham // (12.2) Par.?
tasya pūrvābhiṣekastu bhadrāśvasya viśāṃ pate / (13.1) Par.?
bhadrasālavanaṃ yatra kālāmraśca mahādrumaḥ // (13.2) Par.?
kālāmraśca mahārāja nityapuṣpaphalaḥ śubhaḥ / (14.1) Par.?
dvīpaśca yojanotsedhaḥ siddhacāraṇasevitaḥ // (14.2) Par.?
tatra te puruṣāḥ śvetāstejoyuktā mahābalāḥ / (15.1) Par.?
striyaḥ kumudavarṇāśca sundaryaḥ priyadarśanāḥ // (15.2) Par.?
candraprabhāścandravarṇāḥ pūrṇacandranibhānanāḥ / (16.1) Par.?
candraśītalagātryaśca nṛttagītaviśāradāḥ // (16.2) Par.?
daśa varṣasahasrāṇi tatrāyur bharatarṣabha / (17.1) Par.?
kālāmrarasapītāste nityaṃ saṃsthitayauvanāḥ // (17.2) Par.?
dakṣiṇena tu nīlasya niṣadhasyottareṇa tu / (18.1) Par.?
sudarśano nāma mahāñ jambūvṛkṣaḥ sanātanaḥ // (18.2) Par.?
sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ / (19.1) Par.?
tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ // (19.2) Par.?
yojanānāṃ sahasraṃ ca śataṃ ca bharatarṣabha / (20.1) Par.?
utsedho vṛkṣarājasya divaspṛṅ manujeśvara // (20.2) Par.?
aratnīnāṃ sahasraṃ ca śatāni daśa pañca ca / (21.1) Par.?
pariṇāhastu vṛkṣasya phalānāṃ rasabhedinām // (21.2) Par.?
patamānāni tānyurvyāṃ kurvanti vipulaṃ svanam / (22.1) Par.?
muñcanti ca rasaṃ rājaṃstasmin rajatasaṃnibham // (22.2) Par.?
tasyā jambvāḥ phalaraso nadī bhūtvā janādhipa / (23.1) Par.?
meruṃ pradakṣiṇaṃ kṛtvā samprayātyuttarān kurūn // (23.2) Par.?
pibanti tad rasaṃ hṛṣṭā janā nityaṃ janādhipa / (24.1) Par.?
tasmin phalarase pīte na jarā bādhate ca tān // (24.2) Par.?
tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam / (25.1) Par.?
taruṇādityavarṇāśca jāyante tatra mānavāḥ // (25.2) Par.?
tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ / (26.1) Par.?
nāmnā saṃvartako nāma kālāgnir bharatarṣabha // (26.2) Par.?
tathā mālyavataḥ śṛṅge pūrve pūrvāntagaṇḍikā / (27.1) Par.?
yojanānāṃ sahasrāṇi pañcāśanmālyavān sthitaḥ // (27.2) Par.?
mahārajatasaṃkāśā jāyante tatra mānavāḥ / (28.1) Par.?
brahmalokāccyutāḥ sarve sarve ca brahmavādinaḥ // (28.2) Par.?
tapastu tapyamānāste bhavanti hyūrdhvaretasaḥ / (29.1) Par.?
rakṣaṇārthaṃ tu bhūtānāṃ praviśanti divākaram // (29.2) Par.?
ṣaṣṭistāni sahasrāṇi ṣaṣṭir eva śatāni ca / (30.1) Par.?
aruṇasyāgrato yānti parivārya divākaram // (30.2) Par.?
ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭim eva śatāni ca / (31.1) Par.?
ādityatāpataptāste viśanti śaśimaṇḍalam // (31.2) Par.?
Duration=0.10222101211548 secs.