Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmography, Geography

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7228
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
varṣāṇāṃ caiva nāmāni parvatānāṃ ca saṃjaya / (1.2) Par.?
ācakṣva me yathātattvaṃ ye ca parvatavāsinaḥ // (1.3) Par.?
saṃjaya uvāca / (2.1) Par.?
dakṣiṇena tu śvetasya nīlasyaivottareṇa tu / (2.2) Par.?
varṣaṃ ramaṇakaṃ nāma jāyante tatra mānavāḥ // (2.3) Par.?
śuklābhijanasampannāḥ sarve supriyadarśanāḥ / (3.1) Par.?
ratipradhānāśca tathā jāyante tatra mānavāḥ // (3.2) Par.?
daśa varṣasahasrāṇi śatāni daśa pañca ca / (4.1) Par.?
jīvanti te mahārāja nityaṃ muditamānasāḥ // (4.2) Par.?
dakṣiṇe śṛṅgiṇaścaiva śvetasyāthottareṇa ca / (5.1) Par.?
varṣaṃ hairaṇvataṃ nāma yatra hairaṇvatī nadī // (5.2) Par.?
yakṣānugā mahārāja dhaninaḥ priyadarśanāḥ / (6.1) Par.?
mahābalāstatra sadā rājanmuditamānasāḥ // (6.2) Par.?
ekādaśa sahasrāṇi varṣāṇāṃ te janādhipa / (7.1) Par.?
āyuṣpramāṇaṃ jīvanti śatāni daśa pañca ca // (7.2) Par.?
śṛṅgāṇi vai śṛṅgavatastrīṇyeva manujādhipa / (8.1) Par.?
ekaṃ maṇimayaṃ tatra tathaikaṃ raukmam adbhutam // (8.2) Par.?
sarvaratnamayaṃ caikaṃ bhavanair upaśobhitam / (9.1) Par.?
tatra svayaṃprabhā devī nityaṃ vasati śāṇḍilī // (9.2) Par.?
uttareṇa tu śṛṅgasya samudrānte janādhipa / (10.1) Par.?
varṣam airāvataṃ nāma tasmācchṛṅgavataḥ param // (10.2) Par.?
na tatra sūryastapati na te jīryanti mānavāḥ / (11.1) Par.?
candramāśca sanakṣatro jyotir bhūta ivāvṛtaḥ // (11.2) Par.?
padmaprabhāḥ padmavarṇāḥ padmapatranibhekṣaṇāḥ / (12.1) Par.?
padmapatrasugandhāśca jāyante tatra mānavāḥ // (12.2) Par.?
aniṣpandāḥ sugandhāśca nirāhārā jitendriyāḥ / (13.1) Par.?
devalokacyutāḥ sarve tathā virajaso nṛpa // (13.2) Par.?
trayodaśa sahasrāṇi varṣāṇāṃ te janādhipa / (14.1) Par.?
āyuṣpramāṇaṃ jīvanti narā bharatasattama // (14.2) Par.?
kṣīrodasya samudrasya tathaivottarataḥ prabhuḥ / (15.1) Par.?
harir vasati vaikuṇṭhaḥ śakaṭe kanakātmake // (15.2) Par.?
aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manojavam / (16.1) Par.?
agnivarṇaṃ mahāvegaṃ jāmbūnadapariṣkṛtam // (16.2) Par.?
sa prabhuḥ sarvabhūtānāṃ vibhuśca bharatarṣabha / (17.1) Par.?
saṃkṣepo vistaraścaiva kartā kārayitā ca saḥ // (17.2) Par.?
pṛthivyāpastathākāśaṃ vāyustejaśca pārthiva / (18.1) Par.?
sa yajñaḥ sarvabhūtānām āsyaṃ tasya hutāśanaḥ // (18.2) Par.?
vaiśaṃpāyana uvāca / (19.1) Par.?
evam uktaḥ saṃjayena dhṛtarāṣṭro mahāmanāḥ / (19.2) Par.?
dhyānam anvagamad rājā putrān prati janādhipa // (19.3) Par.?
sa vicintya mahārāja punar evābravīd vacaḥ / (20.1) Par.?
asaṃśayaṃ sūtaputra kālaḥ saṃkṣipate jagat / (20.2) Par.?
sṛjate ca punaḥ sarvaṃ neha vidyati śāśvatam // (20.3) Par.?
naro nārāyaṇaścaiva sarvajñaḥ sarvabhūtabhṛt / (21.1) Par.?
devā vaikuṇṭha ityāhur vedā viṣṇur iti prabhum // (21.2) Par.?
Duration=0.13516092300415 secs.