Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Geography, India, People

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7229
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
yad idaṃ bhārataṃ varṣaṃ yatredaṃ mūrchitaṃ balam / (1.2) Par.?
yatrātimātraṃ lubdho 'yaṃ putro duryodhano mama // (1.3) Par.?
yatra gṛddhāḥ pāṇḍusutā yatra me sajjate manaḥ / (2.1) Par.?
etanme tattvam ācakṣva kuśalo hyasi saṃjaya // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
na tatra pāṇḍavā gṛddhāḥ śṛṇu rājan vaco mama / (3.2) Par.?
gṛddho duryodhanastatra śakuniścāpi saubalaḥ // (3.3) Par.?
apare kṣatriyāścāpi nānājanapadeśvarāḥ / (4.1) Par.?
ye gṛddhā bhārate varṣe na mṛṣyanti parasparam // (4.2) Par.?
atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam / (5.1) Par.?
priyam indrasya devasya manor vaivasvatasya ca // (5.2) Par.?
pṛthośca rājan vainyasya tathekṣvākor mahātmanaḥ / (6.1) Par.?
yayāter ambarīṣasya māndhātur nahuṣasya ca // (6.2) Par.?
tathaiva mucukundasya śiber auśīnarasya ca / (7.1) Par.?
ṛṣabhasya tathailasya nṛgasya nṛpatestathā // (7.2) Par.?
anyeṣāṃ ca mahārāja kṣatriyāṇāṃ balīyasām / (8.1) Par.?
sarveṣām eva rājendra priyaṃ bhārata bhāratam // (8.2) Par.?
tat te varṣaṃ pravakṣyāmi yathāśrutam ariṃdama / (9.1) Par.?
śṛṇu me gadato rājan yanmāṃ tvaṃ paripṛcchasi // (9.2) Par.?
mahendro malayaḥ sahyaḥ śuktimān ṛkṣavān api / (10.1) Par.?
vindhyaśca pāriyātraśca saptaite kulaparvatāḥ // (10.2) Par.?
teṣāṃ sahasraśo rājan parvatāstu samīpataḥ / (11.1) Par.?
abhijñātāḥ sāravanto vipulāścitrasānavaḥ // (11.2) Par.?
anye tato 'parijñātā hrasvā hrasvopajīvinaḥ / (12.1) Par.?
āryā mlecchāśca kauravya tair miśrāḥ puruṣā vibho // (12.2) Par.?
nadīḥ pibanti bahulā gaṅgāṃ sindhuṃ sarasvatīm / (13.1) Par.?
godāvarīṃ narmadāṃ ca bāhudāṃ ca mahānadīm // (13.2) Par.?
śatadruṃ candrabhāgāṃ ca yamunāṃ ca mahānadīm / (14.1) Par.?
dṛṣadvatīṃ vipāśāṃ ca vipāpāṃ sthūlavālukām // (14.2) Par.?
nadīṃ vetravatīṃ caiva kṛṣṇaveṇāṃ ca nimnagām / (15.1) Par.?
irāvatīṃ vitastāṃ ca payoṣṇīṃ devikām api // (15.2) Par.?
vedasmṛtiṃ vetasinīṃ tridivām iṣkumālinīm / (16.1) Par.?
karīṣiṇīṃ citravahāṃ citrasenāṃ ca nimnagām // (16.2) Par.?
gomatīṃ dhūtapāpāṃ ca vandanāṃ ca mahānadīm / (17.1) Par.?
kauśikīṃ tridivāṃ kṛtyāṃ vicitrāṃ lohatāriṇīm // (17.2) Par.?
rathasthāṃ śatakumbhāṃ ca sarayūṃ ca nareśvara / (18.1) Par.?
carmaṇvatīṃ vetravatīṃ hastisomāṃ diśaṃ tathā // (18.2) Par.?
śatāvarīṃ payoṣṇīṃ ca parāṃ bhaimarathīṃ tathā / (19.1) Par.?
kāverīṃ culukāṃ cāpi vāpīṃ śatabalām api // (19.2) Par.?
nicīrāṃ mahitāṃ cāpi suprayogāṃ narādhipa / (20.1) Par.?
pavitrāṃ kuṇḍalāṃ sindhuṃ vājinīṃ puramālinīm // (20.2) Par.?
pūrvābhirāmāṃ vīrāṃ ca bhīmām oghavatīṃ tathā / (21.1) Par.?
palāśinīṃ pāpaharāṃ mahendrāṃ pippalāvatīm // (21.2) Par.?
pāriṣeṇām asiknīṃ ca saralāṃ bhāramardinīm / (22.1) Par.?
puruhīṃ pravarāṃ menāṃ moghāṃ ghṛtavatīṃ tathā // (22.2) Par.?
dhūmatyām atikṛṣṇāṃ ca sūcīṃ chāvīṃ ca kaurava / (23.1) Par.?
sadānīrām adhṛṣyāṃ ca kuśadhārāṃ mahānadīm // (23.2) Par.?
śaśikāntāṃ śivāṃ caiva tathā vīravatīm api / (24.1) Par.?
vāstuṃ suvāstuṃ gaurīṃ ca kampanāṃ sahiraṇvatīm // (24.2) Par.?
hiraṇvatīṃ citravatīṃ citrasenāṃ ca nimnagām / (25.1) Par.?
rathacitrāṃ jyotirathāṃ viśvāmitrāṃ kapiñjalām // (25.2) Par.?
upendrāṃ bahulāṃ caiva kucarām ambuvāhinīm / (26.1) Par.?
vainandīṃ piñjalāṃ veṇṇāṃ tuṅgaveṇāṃ mahānadīm // (26.2) Par.?
vidiśāṃ kṛṣṇaveṇṇāṃ ca tāmrāṃ ca kapilām api / (27.1) Par.?
śaluṃ suvāmāṃ vedāśvāṃ harisrāvāṃ mahāpagām // (27.2) Par.?
śīghrāṃ ca picchilāṃ caiva bhāradvājīṃ ca nimnagām / (28.1) Par.?
kauśikīṃ nimnagāṃ śoṇāṃ bāhudām atha candanām // (28.2) Par.?
durgām antaḥśilāṃ caiva brahmamedhyāṃ bṛhadvatīm / (29.1) Par.?
carakṣāṃ mahirohīṃ ca tathā jambunadīm api // (29.2) Par.?
sunasāṃ tamasāṃ dāsīṃ trasām anyāṃ varāṇasīm / (30.1) Par.?
loloddhṛtakarāṃ caiva pūrṇāśāṃ ca mahānadīm // (30.2) Par.?
mānavīṃ vṛṣabhāṃ caiva mahānadyo janādhipa / (31.1) Par.?
sadānirāmayāṃ vṛtyāṃ mandagāṃ mandavāhinīm // (31.2) Par.?
brahmāṇīṃ ca mahāgaurīṃ durgām api ca bhārata / (32.1) Par.?
citropalāṃ citrabarhāṃ mañjuṃ makaravāhinīm // (32.2) Par.?
mandākinīṃ vaitaraṇīṃ kokāṃ caiva mahānadīm / (33.1) Par.?
śuktimatīm araṇyāṃ ca puṣpaveṇyutpalāvatīm // (33.2) Par.?
lohityāṃ karatoyāṃ ca tathaiva vṛṣabhaṅginīm / (34.1) Par.?
kumārīm ṛṣikulyāṃ ca brahmakulyāṃ ca bhārata // (34.2) Par.?
sarasvatīḥ supuṇyāśca sarvā gaṅgāśca māriṣa / (35.1) Par.?
viśvasya mātaraḥ sarvāḥ sarvāścaiva mahābalāḥ // (35.2) Par.?
tathā nadyastvaprakāśāḥ śataśo 'tha sahasraśaḥ / (36.1) Par.?
ityetāḥ sarito rājan samākhyātā yathāsmṛti // (36.2) Par.?
ata ūrdhvaṃ janapadānnibodha gadato mama / (37.1) Par.?
tatreme kurupāñcālāḥ śālvamādreyajāṅgalāḥ // (37.2) Par.?
śūrasenāḥ kaliṅgāśca bodhā maukāstathaiva ca / (38.1) Par.?
matsyāḥ sukuṭyaḥ saubalyāḥ kuntalāḥ kāśikośalāḥ // (38.2) Par.?
cedivatsāḥ karūṣāśca bhojāḥ sindhupulindakāḥ / (39.1) Par.?
uttamaujā daśārṇāśca mekalāścotkalaiḥ saha // (39.2) Par.?
pāñcālāḥ kauśijāścaiva ekapṛṣṭhā yugaṃdharāḥ / (40.1) Par.?
saudhā madrā bhujiṅgāśca kāśayo 'parakāśayaḥ // (40.2) Par.?
jaṭharāḥ kukkuśāścaiva sudāśārṇāśca bhārata / (41.1) Par.?
kuntayo 'vantayaścaiva tathaivāparakuntayaḥ // (41.2) Par.?
govindā mandakāḥ ṣaṇḍā vidarbhānūpavāsikāḥ / (42.1) Par.?
aśmakāḥ pāṃsurāṣṭrāśca goparāṣṭrāḥ panītakāḥ // (42.2) Par.?
ādirāṣṭrāḥ sukuṭṭāśca balirāṣṭraṃ ca kevalam / (43.1) Par.?
vānarāsyāḥ pravāhāśca vakrā vakrabhayāḥ śakāḥ // (43.2) Par.?
videhakā māgadhāśca suhmāśca vijayāstathā / (44.1) Par.?
aṅgā vaṅgāḥ kaliṅgāśca yakṛllomāna eva ca // (44.2) Par.?
mallāḥ sudeṣṇāḥ prāhūtāstathā māhiṣakārṣikāḥ / (45.1) Par.?
vāhīkā vāṭadhānāśca ābhīrāḥ kālatoyakāḥ // (45.2) Par.?
aparandhrāśca śūdrāśca pahlavāścarmakhaṇḍikāḥ / (46.1) Par.?
aṭavīśabarāścaiva marubhaumāśca māriṣa // (46.2) Par.?
upāvṛścānupāvṛścasurāṣṭrāḥ kekayāstathā / (47.1) Par.?
kuṭṭāparāntā dvaidheyāḥ kākṣāḥ sāmudraniṣkuṭāḥ // (47.2) Par.?
andhrāśca bahavo rājann antargiryāstathaiva ca / (48.1) Par.?
bahirgiryāṅgamaladā māgadhā mānavarjakāḥ // (48.2) Par.?
mahyuttarāḥ prāvṛṣeyā bhārgavāśca janādhipa / (49.1) Par.?
puṇḍrā bhārgāḥ kirātāśca sudoṣṇāḥ pramudāstathā // (49.2) Par.?
śakā niṣādā niṣadhāstathaivānartanairṛtāḥ / (50.1) Par.?
dugūlāḥ pratimatsyāśca kuśalāḥ kunaṭāstathā // (50.2) Par.?
tīragrāhāstaratoyā rājikā rasyakāgaṇāḥ / (51.1) Par.?
tilakāḥ pārasīkāśca madhumantaḥ prakutsakāḥ // (51.2) Par.?
kāśmīrāḥ sindhusauvīrā gāndhārā darśakāstathā / (52.1) Par.?
abhīsārā kulūtāśca śaivalā bāhlikāstathā // (52.2) Par.?
darvīkāḥ sakacā darvā vātajāmarathoragāḥ / (53.1) Par.?
bahuvādyāśca kauravya sudāmānaḥ sumallikāḥ // (53.2) Par.?
vadhrāḥ karīṣakāścāpi kulindopatyakāstathā / (54.1) Par.?
vanāyavo daśāpārśvā romāṇaḥ kuśabindavaḥ // (54.2) Par.?
kacchā gopālakacchāśca lāṅgalāḥ paravallakāḥ / (55.1) Par.?
kirātā barbarāḥ siddhā videhāstāmraliṅgakāḥ // (55.2) Par.?
oṣṭrāḥ puṇḍrāḥ sasairandhrāḥ pārvatīyāśca māriṣa / (56.1) Par.?
athāpare janapadā dakṣiṇā bharatarṣabha // (56.2) Par.?
draviḍāḥ keralāḥ prācyā bhūṣikā vanavāsinaḥ / (57.1) Par.?
unnatyakā māhiṣakā vikalpā mūṣakāstathā // (57.2) Par.?
karṇikāḥ kuntikāścaiva saudbhidā nalakālakāḥ / (58.1) Par.?
kaukuṭṭakāstathā colāḥ koṅkaṇā mālavāṇakāḥ // (58.2) Par.?
samaṅgāḥ kopanāścaiva kukurāṅgadamāriṣāḥ / (59.1) Par.?
dhvajinyutsavasaṃketāstrigartāḥ sarvasenayaḥ // (59.2) Par.?
tryaṅgāḥ kekarakāḥ proṣṭhāḥ parasaṃcarakāstathā / (60.1) Par.?
tathaiva vindhyapulakāḥ pulindāḥ kalkalaiḥ saha // (60.2) Par.?
mālakā mallakāścaiva tathaivāparavartakāḥ / (61.1) Par.?
kulindāḥ kulakāścaiva karaṇṭhāḥ kurakāstathā // (61.2) Par.?
mūṣakā stanabālāśca satiyaḥ pattipañjakāḥ / (62.1) Par.?
ādidāyāḥ sirālāśca stūbakā stanapāstathā // (62.2) Par.?
hṛṣīvidarbhāḥ kāntīkāstaṅgaṇāḥ parataṅgaṇāḥ / (63.1) Par.?
uttarāścāpare mlecchā janā bharatasattama // (63.2) Par.?
yavanāśca sakāmbojā dāruṇā mlecchajātayaḥ / (64.1) Par.?
sakṣaddruhaḥ kuntalāśca hūṇāḥ pāratakaiḥ saha // (64.2) Par.?
tathaiva maradhāścīnāstathaiva daśamālikāḥ / (65.1) Par.?
kṣatriyopaniveśāśca vaiśyaśūdrakulāni ca // (65.2) Par.?
śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha / (66.1) Par.?
khaśikāśca tukhārāśca pallavā girigahvarāḥ // (66.2) Par.?
ātreyāḥ sabharadvājāstathaiva stanayoṣikāḥ / (67.1) Par.?
aupakāśca kaliṅgāśca kirātānāṃ ca jātayaḥ // (67.2) Par.?
tāmarā haṃsamārgāśca tathaiva karabhañjakāḥ / (68.1) Par.?
uddeśamātreṇa mayā deśāḥ saṃkīrtitāḥ prabho // (68.2) Par.?
yathāguṇabalaṃ cāpi trivargasya mahāphalam / (69.1) Par.?
duhyed dhenuḥ kāmadhuk ca bhūmiḥ samyag anuṣṭhitā // (69.2) Par.?
tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ / (70.1) Par.?
te tyajantyāhave prāṇān rasāgṛddhāstarasvinaḥ // (70.2) Par.?
devamānuṣakāyānāṃ kāmaṃ bhūmiḥ parāyaṇam / (71.1) Par.?
anyonyasyāvalumpanti sārameyā ivāmiṣam // (71.2) Par.?
rājāno bharataśreṣṭha bhoktukāmā vasuṃdharām / (72.1) Par.?
na cāpi tṛptiḥ kāmānāṃ vidyate ceha kasyacit // (72.2) Par.?
tasmāt parigrahe bhūmer yatante kurupāṇḍavāḥ / (73.1) Par.?
sāmnā dānena bhedena daṇḍenaiva ca pārthiva // (73.2) Par.?
pitā mātā ca putraśca khaṃ dyauśca narapuṃgava / (74.1) Par.?
bhūmir bhavati bhūtānāṃ samyag acchidradarśinī // (74.2) Par.?
Duration=0.43590712547302 secs.