Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Geography, yuga theory

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7230
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
bhāratasyāsya varṣasya tathā haimavatasya ca / (1.2) Par.?
pramāṇam āyuṣaḥ sūta phalaṃ cāpi śubhāśubham // (1.3) Par.?
anāgatam atikrāntaṃ vartamānaṃ ca saṃjaya / (2.1) Par.?
ācakṣva me vistareṇa harivarṣaṃ tathaiva ca // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
catvāri bhārate varṣe yugāni bharatarṣabha / (3.2) Par.?
kṛtaṃ tretā dvāparaṃ ca puṣyaṃ ca kuruvardhana // (3.3) Par.?
pūrvaṃ kṛtayugaṃ nāma tatastretāyugaṃ vibho / (4.1) Par.?
saṃkṣepād dvāparasyātha tataḥ puṣyaṃ pravartate // (4.2) Par.?
catvāri ca sahasrāṇi varṣāṇāṃ kurusattama / (5.1) Par.?
āyuḥsaṃkhyā kṛtayuge saṃkhyātā rājasattama // (5.2) Par.?
tathā trīṇi sahasrāṇi tretāyāṃ manujādhipa / (6.1) Par.?
dvisahasraṃ dvāpare tu śate tiṣṭhati saṃprati // (6.2) Par.?
na pramāṇasthitir hyasti puṣye 'smin bharatarṣabha / (7.1) Par.?
garbhasthāśca mriyante 'tra tathā jātā mriyanti ca // (7.2) Par.?
mahābalā mahāsattvāḥ prajāguṇasamanvitāḥ / (8.1) Par.?
ajāyanta kṛte rājanmunayaḥ sutapodhanāḥ // (8.2) Par.?
mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ / (9.1) Par.?
jātāḥ kṛtayuge rājan dhaninaḥ priyadarśanāḥ // (9.2) Par.?
āyuṣmanto mahāvīrā dhanurdharavarā yudhi / (10.1) Par.?
jāyante kṣatriyāḥ śūrāstretāyāṃ cakravartinaḥ // (10.2) Par.?
sarvavarṇā mahārāja jāyante dvāpare sati / (11.1) Par.?
mahotsāhā mahāvīryāḥ parasparavadhaiṣiṇaḥ // (11.2) Par.?
tejasālpena saṃyuktāḥ krodhanāḥ puruṣā nṛpa / (12.1) Par.?
lubdhāścānṛtakāścaiva puṣye jāyanti bhārata // (12.2) Par.?
īrṣyā mānastathā krodho māyāsūyā tathaiva ca / (13.1) Par.?
puṣye bhavanti martyānāṃ rāgo lobhaśca bhārata // (13.2) Par.?
saṃkṣepo vartate rājan dvāpare 'sminnarādhipa / (14.1) Par.?
guṇottaraṃ haimavataṃ harivarṣaṃ tataḥ param // (14.2) Par.?
Duration=0.099177122116089 secs.