Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Geography, India

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7231
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
jambūkhaṇḍastvayā prokto yathāvad iha saṃjaya / (1.2) Par.?
viṣkambham asya prabrūhi parimāṇaṃ ca tattvataḥ // (1.3) Par.?
samudrasya pramāṇaṃ ca samyag acchidradarśana / (2.1) Par.?
śākadvīpaṃ ca me brūhi kuśadvīpaṃ ca saṃjaya // (2.2) Par.?
śālmalaṃ caiva tattvena krauñcadvīpaṃ tathaiva ca / (3.1) Par.?
brūhi gāvalgaṇe sarvaṃ rāhoḥ somārkayostathā // (3.2) Par.?
saṃjaya uvāca / (4.1) Par.?
rājan subahavo dvīpā yair idaṃ saṃtataṃ jagat / (4.2) Par.?
sapta tvahaṃ pravakṣyāmi candrādityau grahāṃstathā // (4.3) Par.?
aṣṭādaśa sahasrāṇi yojanānāṃ viśāṃ pate / (5.1) Par.?
ṣaṭśatāni ca pūrṇāni viṣkambho jambuparvataḥ // (5.2) Par.?
lāvaṇasya samudrasya viṣkambho dviguṇaḥ smṛtaḥ / (6.1) Par.?
nānājanapadākīrṇo maṇividrumacitritaḥ // (6.2) Par.?
naikadhātuvicitraiśca parvatair upaśobhitaḥ / (7.1) Par.?
siddhacāraṇasaṃkīrṇaḥ sāgaraḥ parimaṇḍalaḥ // (7.2) Par.?
śākadvīpaṃ ca vakṣyāmi yathāvad iha pārthiva / (8.1) Par.?
śṛṇu me tvaṃ yathānyāyaṃ bruvataḥ kurunandana // (8.2) Par.?
jambūdvīpapramāṇena dviguṇaḥ sa narādhipa / (9.1) Par.?
viṣkambheṇa mahārāja sāgaro 'pi vibhāgaśaḥ / (9.2) Par.?
kṣīrodo bharataśreṣṭha yena saṃparivāritaḥ // (9.3) Par.?
tatra puṇyā janapadā na tatra mriyate janaḥ / (10.1) Par.?
kuta eva hi durbhikṣaṃ kṣamātejoyutā hi te // (10.2) Par.?
śākadvīpasya saṃkṣepo yathāvad bharatarṣabha / (11.1) Par.?
ukta eṣa mahārāja kim anyacchrotum icchasi // (11.2) Par.?
dhṛtarāṣṭra uvāca / (12.1) Par.?
śākadvīpasya saṃkṣepo yathāvad iha saṃjaya / (12.2) Par.?
uktastvayā mahābhāga vistaraṃ brūhi tattvataḥ // (12.3) Par.?
saṃjaya uvāca / (13.1) Par.?
tathaiva parvatā rājan saptātra maṇibhūṣitāḥ / (13.2) Par.?
ratnākarāstathā nadyas teṣāṃ nāmāni me śṛṇu / (13.3) Par.?
atīvaguṇavat sarvaṃ tatra puṇyaṃ janādhipa // (13.4) Par.?
devarṣigandharvayutaḥ paramo merur ucyate / (14.1) Par.?
prāgāyato mahārāja malayo nāma parvataḥ / (14.2) Par.?
yato meghāḥ pravartante prabhavanti ca sarvaśaḥ // (14.3) Par.?
tataḥ pareṇa kauravya jaladhāro mahāgiriḥ / (15.1) Par.?
yatra nityam upādatte vāsavaḥ paramaṃ jalam / (15.2) Par.?
yato varṣaṃ prabhavati varṣākāle janeśvara // (15.3) Par.?
uccair girī raivatako yatra nityaṃ pratiṣṭhitaḥ / (16.1) Par.?
revatī divi nakṣatraṃ pitāmahakṛto vidhiḥ // (16.2) Par.?
uttareṇa tu rājendra śyāmo nāma mahāgiriḥ / (17.1) Par.?
yataḥ śyāmatvam āpannāḥ prajā janapadeśvara // (17.2) Par.?
dhṛtarāṣṭra uvāca / (18.1) Par.?
sumahān saṃśayo me 'dya proktaṃ saṃjaya yat tvayā / (18.2) Par.?
prajāḥ kathaṃ sūtaputra samprāptāḥ śyāmatām iha // (18.3) Par.?
saṃjaya uvāca / (19.1) Par.?
sarveṣveva mahāprājña dvīpeṣu kurunandana / (19.2) Par.?
gauraḥ kṛṣṇaśca varṇau dvau tayor varṇāntaraṃ nṛpa // (19.3) Par.?
śyāmo yasmāt pravṛtto vai tat te vakṣyāmi bhārata / (20.1) Par.?
āste 'tra bhagavān kṛṣṇastat kāntyā śyāmatāṃ gataḥ // (20.2) Par.?
tataḥ paraṃ kauravendra durgaśailo mahodayaḥ / (21.1) Par.?
kesarī kesarayuto yato vātaḥ pravāyati // (21.2) Par.?
teṣāṃ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ / (22.1) Par.?
varṣāṇi teṣu kauravya samproktāni manīṣibhiḥ // (22.2) Par.?
mahāmerur mahākāśo jaladaḥ kumudottaraḥ / (23.1) Par.?
jaladhārāt paro rājan sukumāra iti smṛtaḥ // (23.2) Par.?
raivatasya tu kaumāraḥ śyāmasya tu maṇīcakaḥ / (24.1) Par.?
kesarasyātha modākī pareṇa tu mahāpumān // (24.2) Par.?
parivārya tu kauravya dairghyaṃ hrasvatvam eva ca / (25.1) Par.?
jambūdvīpena vikhyātastasya madhye mahādrumaḥ // (25.2) Par.?
śāko nāma mahārāja tasya dvīpasya madhyagaḥ / (26.1) Par.?
tatra puṇyā janapadāḥ pūjyate tatra śaṃkaraḥ // (26.2) Par.?
tatra gacchanti siddhāśca cāraṇā daivatāni ca / (27.1) Par.?
dhārmikāśca prajā rājaṃś catvāro 'tīva bhārata // (27.2) Par.?
varṇāḥ svakarmaniratā na ca steno 'tra dṛśyate / (28.1) Par.?
dīrghāyuṣo mahārāja jarāmṛtyuvivarjitāḥ // (28.2) Par.?
prajāstatra vivardhante varṣāsviva samudragāḥ / (29.1) Par.?
nadyaḥ puṇyajalāstatra gaṅgā ca bahudhāgatiḥ // (29.2) Par.?
sukumārī kumārī ca sītā kāverakā tathā / (30.1) Par.?
mahānadī ca kauravya tathā maṇijalā nadī / (30.2) Par.?
ikṣuvardhanikā caiva tathā bharatasattama // (30.3) Par.?
tataḥ pravṛttāḥ puṇyodā nadyaḥ kurukulodvaha / (31.1) Par.?
sahasrāṇāṃ śatānyeva yato varṣati vāsavaḥ // (31.2) Par.?
na tāsāṃ nāmadheyāni parimāṇaṃ tathaiva ca / (32.1) Par.?
śakyate parisaṃkhyātuṃ puṇyāstā hi saridvarāḥ // (32.2) Par.?
tatra puṇyā janapadāścatvāro lokasaṃmatāḥ / (33.1) Par.?
magāśca maśakāścaiva mānasā mandagāstathā // (33.2) Par.?
magā brāhmaṇabhūyiṣṭhāḥ svakarmaniratā nṛpa / (34.1) Par.?
maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ // (34.2) Par.?
mānaseṣu mahārāja vaiśyāḥ karmopajīvinaḥ / (35.1) Par.?
sarvakāmasamāyuktāḥ śūrā dharmārthaniścitāḥ / (35.2) Par.?
śūdrāstu mandage nityaṃ puruṣā dharmaśīlinaḥ // (35.3) Par.?
na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ / (36.1) Par.?
svadharmeṇaiva dharmaṃ ca te rakṣanti parasparam // (36.2) Par.?
etāvad eva śakyaṃ tu tasmin dvīpe prabhāṣitum / (37.1) Par.?
etāvad eva śrotavyaṃ śākadvīpe mahaujasi // (37.2) Par.?
Duration=0.15390181541443 secs.