Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1361
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pānīyajīvanavanāmṛtapuṣkarāmbhaḥpātho'mbuśambarapayaḥsalilodakāni / (1.1) Par.?
āpaḥ kavāruṇakabandhajalāni nīrakīlālavārikamalāni viṣārṇasī ca // (1.2) Par.?
bhuvanaṃ dahanārātirvāstoyaṃ sarvatomukhaṃ kṣīram / (2.1) Par.?
ghanarasanimnagameghaprasavarasāś ceti vahnimitāḥ // (2.2) Par.?
pānīyaṃ madhuraṃ himaṃ ca rucidaṃ tṛṣṇāviśoṣāpahaṃ mohabhrāntimapākaroti kurute bhuktānnapaktiṃ parām / (3.1) Par.?
nidrālasyanirāsanaṃ viṣaharaṃ śrāntātisaṃtarpaṇaṃ nṝṇāṃ dhībalavīryatuṣṭijananaṃ naṣṭāṅgapuṣṭipradam // (3.2) Par.?
divyodakaṃ kharāri syādākāśasalilaṃ tathā / (4.1) Par.?
vyomodakaṃ cāntarikṣajalaṃ ceṣvabhidhāhvayam // (4.2) Par.?
vyomodakaṃ tridoṣaghnaṃ madhuraṃ pathyadaṃ param / (5.1) Par.?
rucyaṃ dīpanadaṃ tṛṣṇāśramamehāpahārakam // (5.2) Par.?
sadyovṛṣṭyambu bhūmisthaṃ kaluṣaṃ doṣadāyakam / (6.1) Par.?
cirasthitaṃ laghu svacchaṃ pathyaṃ svādu sukhāvaham // (6.2) Par.?
yādonāthasamudrasindhujaladākūpārapāthodhayaḥ pārāvārapayodhisāgarasarinnāthāśca vārāṃ nidhiḥ / (7.1) Par.?
ambhorāśisarasvadambudhinadīnāthābdhinityārṇavodanvadvāridhivārdhayaḥ kadhirapāṃnātho'pi ratnākaraḥ // (7.2) Par.?
sāgarasalilaṃ visraṃ lavaṇaṃ raktāmayapradaṃ coṣṇam / (8.1) Par.?
vaivarṇyadoṣajananaṃ viśeṣād dāhārtipittakaraṇaṃ ca // (8.2) Par.?
nadī dhunī nirjhariṇī taraṃgiṇī sarasvatī śaivalinī samudragā / (9.1) Par.?
kūlaṃkaṣā kūlavatī ca nimnagā śaivālinī sindhur athāpagāpi ca // (9.2) Par.?
hradinī samudrakāntā sāgaragā hrādinī saritkarṣūḥ / (10.1) Par.?
srotasvinī sunīrā rodhovakrā ca vāhinī taṭinī // (10.2) Par.?
nādeyaṃ salilaṃ svacchaṃ laghu dīpanapācanam / (11.1) Par.?
rucyaṃ tṛṣṇāpahaṃ pathyaṃ madhuraṃ ceṣaduṣṇakam // (11.2) Par.?
gaṅgā bhānusutā revā candrabhāgā sarasvatī / (12.1) Par.?
madhumatī vipāśātha śoṇo ghargharakastathā // (12.2) Par.?
vetrāvatī kṣaudravatī payoṣṇī tāpī vitastā sarayūśca sindhuḥ / (13.1) Par.?
mahāśatadrur hy atha gautamī syāt kṛṣṇā ca tuṅgā ca kaverikanyā // (13.2) Par.?
ityevam ādyāḥ saritaḥ samastās taḍāgavāpīhradakūpakādyāḥ / (14.1) Par.?
anye 'py anūpātmakadeśabhedāḥ kaulābhidhānaiḥ svayam ūhanīyāḥ // (14.2) Par.?
dhārākārādikātoyam antarikṣodbhavaṃ tathā / (15.1) Par.?
parīkṣyeta yathā coktaṃ jñātavyaṃ jalavedibhiḥ // (15.2) Par.?
gaṅgā svargasarid varā tripathagā mandākinī jāhnavī puṇyā viṣṇupadī samudrasubhagā bhāgīrathī svarṇadī / (16.1) Par.?
triḥsrotā suradīrghikā suranadī siddhāpagā svardhunī jyeṣṭhā jahnusutā ca bhīṣmajananī śubhrā ca śailendrajā // (16.2) Par.?
śītaṃ svādu svaccham atyantarucyaṃ pathyaṃ pākyaṃ pāvanaṃ pāpahāri / (17.1) Par.?
tṛṣṇāmohadhvaṃsanaṃ dīpanaṃ ca prajñāṃ datte vāri bhāgīrathīyam // (17.2) Par.?
yamunā tapanatanujā kalindakanyā yamasvasā ca kālindī // (18) Par.?
pittadāhavamanaśramāpahaṃ svādu vātajananaṃ ca pācanam / (19.1) Par.?
vahnidīpanakaraṃ virocanaṃ yāmunaṃ jalam idaṃ balapradam // (19.2) Par.?
revā mekalakanyā somasutā narmadā ca vijñeyā // (20) Par.?
salilaṃ śītalaṃ supathyaṃ kurute pittakaphaprakopaṇam / (21.1) Par.?
sakalāmayamardanaṃ ca rucyaṃ madhuraṃ mekalakanyakāsamuttham // (21.2) Par.?
cāndrabhāgasalilaṃ suśītalaṃ dāhapittaśamanaṃ ca vātadam // (22) Par.?
sarasvatī plakṣasamudbhavā ca sā vākpradā brahmasatī ca bhāratī / (23.1) Par.?
vedāgraṇīś caiva payoṣṇijātā vāṇī viśālā kuṭilā daśāhvā // (23.2) Par.?
sarasvatījalaṃ svādu pūtaṃ sarvarujāpaham / (24.1) Par.?
rucyaṃ dīpanadaṃ pathyaṃ dehakāntikaraṃ laghu // (24.2) Par.?
cāndrabhāgaguṇasāmyadaṃ jalaṃ kiṃca mādhumatamagnidīpanam // (25) Par.?
śatadror vipāśāyujaḥ sindhunadyāḥ suśītaṃ laghu svādu sarvāmayaghnam / (26.1) Par.?
jalaṃ nirmalaṃ dīpanaṃ pācanaṃ ca pradatte balaṃ buddhimedhāyuṣaṃ ca // (26.2) Par.?
śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam / (27.1) Par.?
tatrānyā dadhate jalaṃ sumadhuraṃ kāntipradaṃ puṣṭidaṃ vṛṣyaṃ dīpanapācanaṃ balakaraṃ vetrāvatī tāpinī // (27.2) Par.?
payoṣṇīsalilaṃ rucyaṃ pavitraṃ pāpanāśanam / (28.1) Par.?
sarvāmayaharaṃ saukhyaṃ balakāntipradaṃ laghu // (28.2) Par.?
vitastāsalilaṃ svādu tridoṣaśamanaṃ laghu / (29.1) Par.?
prajñābuddhipradaṃ pathyaṃ tāpajāḍyaharaṃ param // (29.2) Par.?
sarayūsalilaṃ svādu balapuṣṭipradāyakam // (30) Par.?
godāvarī gautamasambhavā sā brahmādrijātāpyatha gautamī ca // (31) Par.?
pittārtiraktārtisamīrahāri pathyaṃ paraṃ dīpanapāpahāri / (32.1) Par.?
kuṣṭhādiduṣṭāmayadoṣahāri godāvarīvāri tṛṣānivāri // (32.2) Par.?
kṛṣṇānadī kṛṣṇasamudbhavā syātsā kṛṣṇaveṇāpi ca kṛṣṇagaṅgā // (33) Par.?
kārṣṇyaṃ jāḍyakaraṃ svādu pūtaṃ pittāsrakopanam / (34.1) Par.?
kṛṣṇaveṇājalaṃ svacchaṃ rucyaṃ dīpanapācanam // (34.2) Par.?
malāpahā bhīmarathī ca ghaṭṭagā yathā ca kṛṣṇājalasāmyadā guṇaiḥ / (35.1) Par.?
malāpahāghaṭṭagayos tathāpi pathyaṃ laghu svādutaraṃ sukāntidam // (35.2) Par.?
tuṅgabhadrājalaṃ snigdhaṃ nirmalaṃ svādadaṃ guru / (36.1) Par.?
kaṇḍūpittāsradaṃ prāyaḥ sātmye pathyakaraṃ param // (36.2) Par.?
kāverīsalilaṃ svādu śramaghnaṃ laghu dīpanam / (37.1) Par.?
dadrukuṣṭhādidoṣaghnaṃ medhābuddhirucipradam // (37.2) Par.?
nadīnāmittham anyāsāṃ deśadoṣādibhedataḥ / (38.1) Par.?
tattadguṇānvitaṃ vāri jñātavyaṃ kṛtabuddhibhiḥ // (38.2) Par.?
sarvā gurvī prāṅmukhī vāhinī yā laghvī paścādvāhinī niścayena / (39.1) Par.?
deśe deśe tadguṇānāṃ viśeṣādeṣā dhatte gauravaṃ lāghavaṃ ca // (39.2) Par.?
vindhyāt prācī yāpy avācī pratīcī yā codīcī syānnadī sā krameṇa / (40.1) Par.?
vātāṭopaṃ śleṣmapittārtilopaṃ pittodrekaṃ pathyapākaṃ ca dhatte // (40.2) Par.?
himavati malayācale ca vindhye prabhavati sahyagirau ca yā sravantī / (41.1) Par.?
sṛjati kila śirorujādidoṣān apanudate 'pi ca pāriyātrajātā // (41.2) Par.?
nadyaḥ prāvṛṣijās tu pīnasakaphaśvāsārtikāsapradāḥ pathyā vātakaphāpahāḥ śaradijā hemantajā buddhidāḥ / (42.1) Par.?
saṃtāpaṃ śamayanti śaṃ vidadhate śaiśiryavāsantajās tṛṣṇādāhavamiśramārtiśamadā grīṣme yathā sadguṇāḥ // (42.2) Par.?
anūpasalilaṃ svādu snigdhaṃ pittaharaṃ guru / (43.1) Par.?
tanoti pāmakaṇḍūtikaphavātajvarāmayān // (43.2) Par.?
jāṅgalasalilaṃ svādu tridoṣaghnaṃ rucipradam / (44.1) Par.?
pathyaṃ cāyurbalavīryapuṣṭidaṃ kāntikṛtparam // (44.2) Par.?
sādhāraṇaṃ jalaṃ rucyaṃ dīpanaṃ pācanaṃ laghu / (45.1) Par.?
śramatṛṣṇāpahaṃ vātakaphamedoghnapuṣṭidam // (45.2) Par.?
jātaṃ tāmramṛdas tadeva salilaṃ vātādidoṣapradaṃ deśāj jāḍyakaraṃ ca durjarataraṃ doṣāvahaṃ dhūsaram / (46.1) Par.?
vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ // (46.2) Par.?
hradavāri vahnijananaṃ madhuraṃ kaphavātahāri pathyaṃ ca // (47) Par.?
prasravaṇajalaṃ svacchaṃ laghu madhuraṃ rocanaṃ ca dīpanakṛt // (48.1) Par.?
taḍāgasalilaṃ svādu kaṣāyaṃ vātadaṃ kiyat // (49) Par.?
vāpījalaṃ tu saṃtāpi vātaśleṣmakaraṃ guru // (50) Par.?
kaphaghnaṃ kūpapānīyaṃ kṣāraṃ pittakaraṃ laghu // (51) Par.?
audbhidaṃ pittaśamanaṃ salilaṃ laghu ca smṛtam // (52) Par.?
kedārasalilaṃ svādu vipāke doṣadaṃ guru / (53.1) Par.?
tadeva baddhamuktaṃ tu viśeṣād doṣadaṃ bhavet // (53.2) Par.?
nādeyaṃ navamṛdghaṭeṣu nihitaṃ saṃtaptam arkāṃśubhir yāminyāṃ ca niviṣṭam indrakiraṇair mandānilāndolitam / (54.1) Par.?
elādyaiḥ parivāsitaṃ śramaharaṃ pittoṣṇadāhe viṣe mūrchāraktamadātyayeṣu ca hitaṃ śaṃsanti haṃsodakam // (54.2) Par.?
yaḥ pānīyaṃ pibati śiśiraṃ svādu nityaṃ niśīthe pratyūṣe vā pibati yadi vā ghrāṇarandhreṇa dhīraḥ / (55.1) Par.?
so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi dasrau ca tanvā // (55.2) Par.?
viṇmūtrāruṇanīlikāviṣahataṃ taptaṃ ghanaṃ phenilaṃ dantagrāhyam anārtavaṃ salavaṇaṃ śaivālakaiḥ saṃvṛtam / (56.1) Par.?
jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam // (56.2) Par.?
pārśvaśūle pratiśyāye vātadoṣe navajvare / (57.1) Par.?
hikkādhmānādidoṣeṣu śītāmbu parivarjayet // (57.2) Par.?
dhātukṣaye raktavikāradoṣe vāntyasramehe viṣavibhrameṣu / (58.1) Par.?
jīrṇajvare śaithilyasaṃnipāte jalaṃ praśastaṃ śṛtaśītalaṃ tu // (58.2) Par.?
taptaṃ pāthaḥ pādabhāgena hīnaṃ proktaṃ pathyaṃ vātajātāmayaghnam / (59.1) Par.?
ardhāṃśonaṃ nāśayed vātapittaṃ pādaprāyaṃ tattu doṣatrayaghnam // (59.2) Par.?
hemante pādahīnaṃ tu pādārdhonaṃ tu śārade / (60.1) Par.?
prāvṛḍvasante śiśire grīṣme cārdhāvaśeṣitam // (60.2) Par.?
kaupaṃ prāsravaṇaṃ vāpi śiśirartuvasantayoḥ / (61.1) Par.?
grīṣme cauḍaṃ tu seveta doṣadaṃ syādato 'nyathā // (61.2) Par.?
taptaṃ divā jāḍyam upaiti naktaṃ naktaṃ ca taptaṃ tu divā guru syāt / (62.1) Par.?
divā ca naktaṃ ca nṛbhis tadātvataptaṃ jalaṃ yuktamato grahītum // (62.2) Par.?
uṣṇaṃ kvāpi kvāpi śītaṃ kavoṣṇaṃ kvāpi kvāpi kvāthaśītaṃ ca pāthaḥ / (63.1) Par.?
itthaṃ nṝṇāṃ pathyametat prayuktaṃ kālāvasthādehasaṃsthānurodhāt // (63.2) Par.?
apanayati pavanadoṣaṃ dalayati kaphamāśu nāśayatyarucim / (64.1) Par.?
pācayati cānnamanalaṃ puṣṇāti niśīthapītam uṣṇāmbhaḥ // (64.2) Par.?
rātrau pītamajīrṇadoṣaśamanaṃ śaṃsanti sāmānyataḥ pītaṃ vāri niśāvasānasamaye sarvāmayadhvaṃsanam / (65.1) Par.?
bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare // (65.2) Par.?
atyambupānānna vipacyate 'nnam anambupānācca sa eva doṣaḥ / (66.1) Par.?
tasmānnaro vahnivivardhanārthaṃ muhur muhur vāri pibed abhūri // (66.2) Par.?
jalaṃ caturvidhaṃ prāhur antarikṣodbhavaṃ budhāḥ / (67.1) Par.?
dhāraṃ ca kārakaṃ caiva tauṣāraṃ haimamityapi // (67.2) Par.?
ambu varṣodbhavaṃ dhāraṃ kāraṃ varṣopalodbhavam / (68.1) Par.?
nīhāratoyaṃ tauṣāraṃ haimaṃ prātarhimodbhavam // (68.2) Par.?
dhāraṃ ca dvividhaṃ proktaṃ gāṅgasāmudrabhedataḥ / (69.1) Par.?
tatra gāṅgaṃ guṇāḍhyaṃ syāt adoṣaṃ pācanaṃ param // (69.2) Par.?
yadā syādāśvine māsi sūryaḥ svātiviśākhayoḥ / (70.1) Par.?
tadāmbu jaladairmuktaṃ gāṅgamuktaṃ manīṣibhiḥ // (70.2) Par.?
anyadā mṛgaśīrṣādinakṣatreṣu yad ambudaiḥ / (71.1) Par.?
abhivṛṣṭamidaṃ toyaṃ sāmudramiti śabditam // (71.2) Par.?
dhārādhare varṣati raupyapātre vinyasya śālyodanasiddhapiṇḍe / (72.1) Par.?
dadhnopadigdhe nihitaṃ muhūrtād avikriyaṃ gāṅgam athānyathā syāt // (72.2) Par.?
gāṅgaṃ jalaṃ svādu suśītalaṃ ca rucipradaṃ pittakaphāpahaṃ ca / (73.1) Par.?
nirdoṣam acchaṃ laghu tacca nityaṃ guṇādhikaṃ vyomni gṛhītam āhuḥ // (73.2) Par.?
candrakāntodbhavaṃ vāri pittaghnaṃ vimalaṃ laghu / (74.1) Par.?
mūrchāpittāsradāheṣu hitaṃ kāsamadātyaye // (74.2) Par.?
sāmudrasalilaṃ śītaṃ kaphavātapradaṃ guru / (75.1) Par.?
citrāyāmāśvine tacca guṇāḍhyaṃ gāṅgavadbhavet // (75.2) Par.?
patitaṃ bhuvi yattoyaṃ gāṅgaṃ sāmudrameva vā / (76.1) Par.?
svasvāśrayavaśād gacched anyad anyad rasādikam // (76.2) Par.?
asraṃ ca lavaṇaṃ ca syātpatitaṃ pārthivasthale / (77.1) Par.?
āpye tu madhuraṃ proktaṃ kaṭu tiktaṃ ca taijase // (77.2) Par.?
kaṣāyaṃ vāyavīye syādavyaktaṃ nābhase smṛtam / (78.1) Par.?
tatra nābhasamevoktam uttamaṃ doṣavarjitam // (78.2) Par.?
yatra cedāśvine māsi naiva varṣati vāridaḥ / (79.1) Par.?
gāṅgatoyavihīne syuḥ kāle tatrādhikā rujaḥ // (79.2) Par.?
kvacid uṣṇaṃ kvacicchītaṃ kvacit kvathitaśītalam / (80.1) Par.?
kvacidbheṣajasaṃyuktaṃ na kvacidvāri vāryate // (80.2) Par.?
ikṣavaḥ pañcadhā proktā nānāvarṇaguṇānvitāḥ / (81.1) Par.?
sitaḥ puṇḍraḥ karaṅkekṣuḥ kṛṣṇo raktaśca te kramāt // (81.2) Par.?
ikṣuḥ karkaṭako vaṃśaḥ kāntāraḥ sukumārakaḥ / (82.1) Par.?
asipattro madhutṛṇo vṛṣyo guḍatṛṇo nava // (82.2) Par.?
śvetekṣus tu sitekṣuḥ syāt kāṣṭhekṣur vaṃśapattrakaḥ / (83.1) Par.?
suvaṃśaḥ pāṇḍurekṣuśca kāṇḍekṣur dhavalekṣukaḥ // (83.2) Par.?
sitekṣuḥ kaṭhino rucyo guruśca kaphamūtrakṛt / (84.1) Par.?
dīpanaḥ pittadāhaghno vipāke koṣṇadaḥ smṛtaḥ // (84.2) Par.?
puṇḍrakastu rasālaḥ syāt rasekṣuḥ sukumārakaḥ / (85.1) Par.?
karburo miśravarṇaś ca nepālekṣuś ca saptadhā // (85.2) Par.?
puṇḍro 'timadhuraḥ śītaḥ kaphakṛt pittanāśanaḥ / (86.1) Par.?
dāhaśramaharo rucyo rase saṃtarpaṇaḥ paraḥ // (86.2) Par.?
anyaḥ karaṅkaśāliḥ syādikṣuvāṭīkṣuvāṭikā / (87.1) Par.?
yāvanī cekṣuyoniśca rasālī rasadālikā // (87.2) Par.?
karaṅkaśālirmadhuraḥ śītalo rucikṛnmṛduḥ / (88.1) Par.?
pittadāhaharo vṛṣyastejobalavivardhanaḥ // (88.2) Par.?
kṛṣṇekṣurikṣuraḥ proktaḥ śyāmekṣuḥ kokilākṣakaḥ / (89.1) Par.?
śyāmavaṃśaḥ śyāmalekṣuḥ kokilekṣuśca kathyate // (89.2) Par.?
kṛṣṇekṣur ukto madhuraś ca pāke svāduḥ suhṛdyaḥ kaṭuko rasāḍhyaḥ / (90.1) Par.?
tridoṣahārī śamavīryadaśca subalyadāyī bahuvīryadāyī // (90.2) Par.?
raktekṣuḥ sūkṣmapattraśca śoṇo lohita utkaṭaḥ / (91.1) Par.?
madhuro hrasvamūlaśca lohitekṣuśca kīrtitaḥ // (91.2) Par.?
lohitekṣuśca madhuraḥ pāke syācchītalo mṛduḥ / (92.1) Par.?
pittadāhaharo vṛṣyastejobalavivardhanaḥ // (92.2) Par.?
ikṣumūlaṃ tvikṣunetraṃ tacca moraṭakaṃ tathā / (93.1) Par.?
vaṃśanetraṃ vaṃśamūlaṃ moraṭaṃ vaṃśapūrakam // (93.2) Par.?
mūlād ūrdhvaṃ tu madhurā madhye 'timadhurās tathā / (94.1) Par.?
ikṣavaste'grabhāgeṣu kramāllavaṇanīrasāḥ // (94.2) Par.?
abhukte pittahāś caite bhukte vātaprakopaṇāḥ / (95.1) Par.?
bhuktamadhye gurutarā itīkṣūṇāṃ guṇās trayaḥ // (95.2) Par.?
vṛṣyo raktāsrapittaśramaśamanapaṭuḥ śītalaḥ śleṣmado 'lpaḥ snigdho hṛdyaś ca rucyo racayati ca mudaṃ sūtraśuddhiṃ vidhatte / (96.1) Par.?
kāntiṃ dehasya datte balamati kurute bṛṃhaṇaṃ tṛptidāyī dantair niṣpīḍya kāṇḍaṃ mṛduyatirasito mohanaś cekṣudaṇḍaḥ // (96.2) Par.?
pīyūṣopamitaṃ tridoṣaśamanaṃ syād dantaniṣpīḍitaṃ tadvacced gṛhayantrajaṃ tadaparaṃ śleṣmānilaghnaṃ kiyat / (97.1) Par.?
etad vātaharaṃ tu vātajananaṃ jāḍyapratiśyāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam // (97.2) Par.?
madhuraṃ lavaṇakṣāraṃ snigdhaṃ soṣṇaṃ rucipradam / (98.1) Par.?
vṛṣyaṃ vātakaphaghnaṃ ca yāvanālaśarāt rasam // (98.2) Par.?
pakvekṣurasaḥ snigdhaḥ syāt kaphavātanāśano'tiguruḥ / (99.1) Par.?
atipākena vidāhaṃ tanute pittāsradoṣaśoṣāṃśca // (99.2) Par.?
guḍaḥ syādikṣusārastu madhuro rasapākajaḥ / (100.1) Par.?
śiśupriyaḥ sitādiḥ syādaruṇo rasajaḥ smṛtaḥ // (100.2) Par.?
pittaghnaḥ pavanārtijid rucikaro hṛdyastridoṣāpahaḥ saṃyogena viśeṣato jvaraharaḥ saṃtāpaśāntipradaḥ / (101.1) Par.?
viṇmūtrāmayaśodhano'gnijananaḥ pāṇḍupramehāntakaḥ snigdhaḥ svādutaro laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ // (101.2) Par.?
syādyāvanālarasapākabhavo guḍo'yaṃ kṣāraḥ kaṭuḥ sumadhuraḥ kaphavātahārī / (102.1) Par.?
pittapradaḥ satatameṣa niṣevyamāṇaḥ kaṇḍūtikuṣṭhajanano 'sravidāhahārī // (102.2) Par.?
śarkaroktā tu mīnāṇḍī śvetā matsyaṇḍikā ca sā / (103.1) Par.?
ahicchatrā tu sikatā sitā caiva guḍodbhavā // (103.2) Par.?
śarkarā madhurā śītā pittadāhaśramāpahā / (104.1) Par.?
raktadoṣaharā bhrāntikrimikopapraṇāśinī // (104.2) Par.?
snigdhā puṇḍrakaśarkarā hitakarī kṣīṇe kṣaye'rocake cakṣuṣyā balavardhinī sumadhurā rūkṣā ca vaṃśekṣujā / (105.1) Par.?
vṛṣyā tṛptibalapradā śramaharā śyāmekṣujā śītalā snigdhā kāntikarī rasālajanitā raktekṣujā pittajit // (105.2) Par.?
yāvanālī himotpannā himānī himaśarkarā / (106.1) Par.?
kṣudraśarkarikā kṣudrā gudguḍā jālabindujā // (106.2) Par.?
himajā śarkarā gaulyā soṣṇā tiktātipicchilā / (107.1) Par.?
vātaghnī sārikā rucyā dāhapittāsradāyinī // (107.2) Par.?
sitajānyā śarkarajā mādhavī madhuśarkarā / (108.1) Par.?
mākṣīkaśarkarā proktā sitākhaṇḍaśca khaṇḍakaḥ // (108.2) Par.?
sitākhaṇḍo'timadhuraścakṣuṣyaḥ chardināśanaḥ / (109.1) Par.?
kuṣṭhavraṇakaphaśvāsahikkāpittāsradoṣanut // (109.2) Par.?
yavāsaśarkarā tv anyā sudhā modakamodakaḥ / (110.1) Par.?
tavarājaḥ khaṇḍasāraḥ khaṇḍajā khaṇḍamodakaḥ // (110.2) Par.?
tavarājo 'timadhuraḥ pittaśramatṛṣāpahaḥ / (111.1) Par.?
vṛṣyo vidāhamūrchārtibhrāntiśāntikaraḥ saraḥ // (111.2) Par.?
tavarājodbhavaḥ khaṇḍaḥ sudhā modakajas tathā / (112.1) Par.?
khaṇḍajo dravajaḥ siddhamodakāmṛtasārajaḥ // (112.2) Par.?
dāhaṃ nivārayati tāpamapākaroti tṛptiṃ niyacchati nihanti ca mohamūrchām / (113.1) Par.?
śvāsaṃ nivārayati tarpayatīndriyāṇi śītaḥ sadā sumadhuraḥ khalu siddhikhaṇḍaḥ // (113.2) Par.?
madhu kṣaudraṃ ca mākṣīkaṃ mākṣikaṃ kusumāsavam / (114.1) Par.?
puṣpāsavaṃ pavitraṃ ca pitryaṃ puṣparasāhvayam // (114.2) Par.?
mākṣikaṃ bhrāmaraṃ kṣaudraṃ pauttikaṃ chāttrakaṃ tathā / (115.1) Par.?
ārghyamauddālakaṃ dālam ityaṣṭau madhujātayaḥ // (115.2) Par.?
nānāpuṣparasāhārāḥ kapilā vanamakṣikāḥ / (116.1) Par.?
yāḥ sthūlāstābhirutpannaṃ madhu mākṣikamucyate // (116.2) Par.?
ye snigdhāñjanagolābhāḥ puṣpāsavaparāyaṇāḥ / (117.1) Par.?
bhramarairjanitaṃ taistu bhrāmaraṃ madhu bhaṇyate // (117.2) Par.?
piṅgalā makṣikāḥ sūkṣmāḥ kṣudrā iti hi viśrutāḥ / (118.1) Par.?
tābhirutpāditaṃ yattu tat kṣaudraṃ madhu kathyate // (118.2) Par.?
annajā makṣikāḥ piṅgāḥ puttikā iti kīrtitāḥ / (119.1) Par.?
tajjātaṃ madhu dhīmadbhiḥ pauttikaṃ samudāhṛtam // (119.2) Par.?
chattrākāraṃ tu paṭalaṃ saraghāḥ pītapiṅgalāḥ / (120.1) Par.?
yatkurvanti tadutpannaṃ madhu chāttrakam īritam // (120.2) Par.?
makṣikāstīkṣṇatuṇḍā yāstathā ṣaṭpadasaṃnibhāḥ / (121.1) Par.?
tadudbhūtaṃ yadarghārhaṃ tadārghyaṃ madhu varṇyate // (121.2) Par.?
auddālāḥ kapilāḥ kīṭā bhūmer uddalanāḥ smṛtāḥ / (122.1) Par.?
valmīkāntas tadutpannamauddālakam udīryate // (122.2) Par.?
indranīladalākārāḥ sūkṣmāś cinvanti makṣikāḥ / (123.1) Par.?
yadvṛkṣakoṭarāntasthaṃ madhu dālamidaṃ smṛtam // (123.2) Par.?
ityetasyāṣṭadhā bhedairutpattiḥ kathitā kramāt / (124.1) Par.?
atha vakṣyāmyahaṃ teṣāṃ varṇavīryādikaṃ kramāt // (124.2) Par.?
mākṣikaṃ tailavarṇaṃ syāt śvetaṃ bhrāmaramucyate / (125.1) Par.?
kṣaudraṃ tu kapilābhāsaṃ pauttikaṃ ghṛtasaṃnibham // (125.2) Par.?
āpītavarṇaṃ chāttraṃ syātpiṅgaṃ cārghyanāmakam / (126.1) Par.?
auddālaṃ svarṇasadṛśam āpītaṃ dālamucyate // (126.2) Par.?
mākṣikaṃ madhuraṃ rūkṣaṃ laghu śvāsādidoṣanut / (127.1) Par.?
bhrāmaraṃ picchilaṃ rūkṣaṃ madhuraṃ mukhajāḍyajit // (127.2) Par.?
kṣaudraṃ tu śītaṃ cakṣuṣyaṃ picchilaṃ pittavātahṛt / (128.1) Par.?
pauttikaṃ madhu rūkṣoṣṇam asrapittādidāhakṛt // (128.2) Par.?
śvitramehakrimighnaṃ ca vidyācchāttraṃ guṇottaram / (129.1) Par.?
ārghyamadhv aticakṣuṣyaṃ kaphapittādidoṣahṛt // (129.2) Par.?
auddālakaṃ tu kuṣṭhādidoṣaghnaṃ sarvasiddhidam / (130.1) Par.?
dālaṃ kaṭu kaṣāyāmlaṃ madhuraṃ pittadāyi ca // (130.2) Par.?
navaṃ madhu bhavet sthaulyaṃ nātiśleṣmakaraṃ param / (131.1) Par.?
dehasthaulyāpahaṃ grāhi purāṇaṃ madhu lekhanam // (131.2) Par.?
pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhatte / (132.1) Par.?
āmaṃ ced āmagulmāmayapavanarujāpittadāhāsradoṣaṃ hanyād vātaṃ ca śoṣaṃ janayati niyataṃ dhvaṃsayaty antavṛddhim // (132.2) Par.?
vraṇaśodhanasaṃdhāne vraṇasaṃropaṇādiṣu / (133.1) Par.?
sādhāraṇyā madhu hitaṃ tattulyā madhuśarkarā // (133.2) Par.?
uṣṇaiḥ sahoṣṇakāle vā svayam uṣṇam athāpi vā / (134.1) Par.?
āmaṃ madhu manuṣyāṇāṃ viṣavat tāpadāyakam // (134.2) Par.?
kīṭakādiyutamamladūṣitaṃ yacca paryuṣitakaṃ madhu svataḥ / (135.1) Par.?
kaṇṭakoṭaragataṃ ca mecakaṃ tacca gehajanitaṃ ca doṣakṛt // (135.2) Par.?
daṇḍair nihatya yadupāttamapāstadaṃśaṃ tādṛgvidhaṃ madhu rasāyanayogayogyam / (136.1) Par.?
hikkāgudāṅkuraviśophakaphavraṇādidoṣāpahaṃ bhavati doṣadam anyathā cet // (136.2) Par.?
mādhvī sitā madhūtpannā madhujā madhuśarkarā / (137.1) Par.?
mākṣīkaśarkarā caiṣā kṣaudrajā kṣaudraśarkarā // (137.2) Par.?
yadguṇaṃ yanmadhu proktaṃ tadguṇā tasya śarkarā / (138.1) Par.?
viśeṣād balavṛṣyaṃ ca tarpaṇaṃ kṣīṇadehinām // (138.2) Par.?
madyaṃ surā prasannā syānmadirā vāruṇī varā / (139.1) Par.?
mattā kādambarī śītā capalā kāminī priyā // (139.2) Par.?
madagandhā ca mādhvīkaṃ madhu saṃdhānam āsavaḥ / (140.1) Par.?
parisṛtāmṛtā vīrā medhāvī madanī ca sā // (140.2) Par.?
supratibhā manojñā ca vipānā modinī tathā / (141.1) Par.?
hālāhalaguṇāriṣṭaṃ sarako'tha madhūlikā / (141.2) Par.?
madotkaṭā mahānandā dvātriṃśadabhidhāḥ kramāt // (141.3) Par.?
madyaṃ sumadhurāmlaṃ ca kaphamārutanāśanam / (142.1) Par.?
baladīptikaraṃ hṛdyaṃ saram etanmadāvaham // (142.2) Par.?
syāddhātakīrasaguḍādikṛtā tu gauḍī puṣpadravādimadhusāramayī tu mādhvī / (143.1) Par.?
paiṣṭī punarvividhadhānyavikārajātā khyātā madādhikatayātra ca pūrvapūrvā // (143.2) Par.?
tālādirasaniryāsaiḥ saindhīṃ hālāṃ surāṃ jaguḥ / (144.1) Par.?
nānādravyakadambena madyaṃ kādambaraṃ smṛtam / (144.2) Par.?
saindhī kādambarī caiva dvividhaṃ madyalakṣaṇam // (144.3) Par.?
gauḍī tīkṣṇoṣṇamadhurā vātahṛt pittakāriṇī / (145.1) Par.?
balakṛddīpanī pathyā kāntikṛt tarpaṇī parā // (145.2) Par.?
mādhvī tu madhurā hṛdyā nātyuṣṇā pittavātahṛt / (146.1) Par.?
pāṇḍukāmalagulmārśaḥpramehaśamanī parā // (146.2) Par.?
paiṣṭī kaṭūṣṇā tīkṣṇā syānmadhurā dīpanī parā // (147) Par.?
saindhī śītā kaṣāyāmlā pittahṛdvātadā ca sā // (148) Par.?
gauḍī tu śiśire peyā paiṣṭī hemantavarṣayoḥ / (149.1) Par.?
śaradgrīṣmavasanteṣu mādhvī grāhyā na cānyathā // (149.2) Par.?
kādambarīśarkarajādi madyaṃ suśītalaṃ vṛṣyakaraṃ madāḍhyam / (150.1) Par.?
mādhvīsamaṃ syāttṛṇavṛkṣajātaṃ madyaṃ suśītaṃ guru tarpaṇaṃ ca // (150.2) Par.?
sarveṣāṃ tṛṇavṛkṣāṇāṃ niryāsaṃ śītalaṃ guru / (151.1) Par.?
mohanaṃ balakṛddhṛdyaṃ tṛṣṇāsaṃtāpanāśanam // (151.2) Par.?
aikṣavaṃ tu bhavenmadyaṃ śiśiraṃ ca madotkaṭam / (152.1) Par.?
yavadhānyakṛtaṃ madyaṃ guru viṣṭambhadāyakam // (152.2) Par.?
śarkarādhātakītoye kṛtaṃ śītaṃ manoharam / (153.1) Par.?
śārkaraṃ kathyate madyaṃ vṛṣyaṃ dīpanamohanam // (153.2) Par.?
anye dvādaśadhā madyabhedān āhur manīṣiṇaḥ / (154.1) Par.?
ukteṣvantarbhavantīti nānyaistu pṛthagīritāḥ // (154.2) Par.?
madyaṃ navaṃ sarvavikārahetuḥ sarvaṃ tu vātādikadoṣadāyi / (155.1) Par.?
jīrṇaṃ tu sarvaṃ sakalāmayaghnaṃ balapradaṃ vṛṣyakaraṃ ca dīpanam // (155.2) Par.?
madyaprayogaṃ kurvanti śūdrādiṣu mahārtiṣu / (156.1) Par.?
dvijais tribhis tu na grāhyaṃ yadyapy ujjīvayenmṛtam // (156.2) Par.?
itthaṃ vārdhinadīnadahradasaraḥkulyāditīrāntaraprakrāntekṣuguḍādimākṣikabhidāmadyaprabhedān api / (157.1) Par.?
prāgasmātpratibudhya nāmaguṇato nirṇītayogaucitī yāthātathyavaśād viniścitamanāḥ kurvīta vaidyaḥ kriyām // (157.2) Par.?
yai rasyamānā hi nṛṇāṃ yathāsvaṃ doṣānnirasyantyapi durnirāsān / (158.1) Par.?
teṣāṃ rasānāṃ vasatiḥ kilāyaṃ vargaḥ prasiddho rasavarganāmnā // (158.2) Par.?
nisyandaṃ dugdhasindhāv amṛtamatha samastauṣadhīnāṃ na dohaṃ tāpāhaṃ no cikitsāmabhilaṣati rasaṃ nāpi doṣākarasya / (159.1) Par.?
labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne // (159.2) Par.?
Duration=0.49917411804199 secs.