Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmography

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7232
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
uttareṣu tu kauravya dvīpeṣu śrūyate kathā / (1.2) Par.?
yathāśrutaṃ mahārāja bruvatastannibodha me // (1.3) Par.?
ghṛtatoyaḥ samudro 'tra dadhimaṇḍodako 'paraḥ / (2.1) Par.?
surodaḥ sāgaraścaiva tathānyo gharmasāgaraḥ // (2.2) Par.?
paraspareṇa dviguṇāḥ sarve dvīpā narādhipa / (3.1) Par.?
sarvataśca mahārāja parvataiḥ parivāritāḥ // (3.2) Par.?
gaurastu madhyame dvīpe girir mānaḥśilo mahān / (4.1) Par.?
parvataḥ paścimaḥ kṛṣṇo nārāyaṇanibho nṛpa // (4.2) Par.?
tatra ratnāni divyāni svayaṃ rakṣati keśavaḥ / (5.1) Par.?
prajāpatim upāsīnaḥ prajānāṃ vidadhe sukham // (5.2) Par.?
kuśadvīpe kuśastambo madhye janapadasya ha / (6.1) Par.?
sampūjyate śalmaliśca dvīpe śālmalike nṛpa // (6.2) Par.?
krauñcadvīpe mahākrauñco girī ratnacayākaraḥ / (7.1) Par.?
sampūjyate mahārāja cāturvarṇyena nityadā // (7.2) Par.?
gomandaḥ parvato rājan sumahān sarvadhātumān / (8.1) Par.?
yatra nityaṃ nivasati śrīmān kamalalocanaḥ / (8.2) Par.?
mokṣibhiḥ saṃstuto nityaṃ prabhur nārāyaṇo hariḥ // (8.3) Par.?
kuśadvīpe tu rājendra parvato vidrumaiścitaḥ / (9.1) Par.?
sudhāmā nāma durdharṣo dvitīyo hemaparvataḥ // (9.2) Par.?
dyutimānnāma kauravya tṛtīyaḥ kumudo giriḥ / (10.1) Par.?
caturthaḥ puṣpavānnāma pañcamastu kuśeśayaḥ // (10.2) Par.?
ṣaṣṭho harigirir nāma ṣaḍ ete parvatottamāḥ / (11.1) Par.?
teṣām antaraviṣkambho dviguṇaḥ pravibhāgaśaḥ // (11.2) Par.?
audbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam / (12.1) Par.?
tṛtīyaṃ vai rathākāraṃ caturthaṃ pālanaṃ smṛtam // (12.2) Par.?
dhṛtimat pañcamaṃ varṣaṃ ṣaṣṭhaṃ varṣaṃ prabhākaram / (13.1) Par.?
saptamaṃ kāpilaṃ varṣaṃ saptaite varṣapuñjakāḥ // (13.2) Par.?
eteṣu devagandharvāḥ prajāśca jagatīśvara / (14.1) Par.?
viharanti ramante ca na teṣu mriyate janaḥ // (14.2) Par.?
na teṣu dasyavaḥ santi mlecchajātyo 'pi vā nṛpa / (15.1) Par.?
gauraprāyo janaḥ sarvaḥ sukumāraśca pārthiva // (15.2) Par.?
avaśiṣṭeṣu varṣeṣu vakṣyāmi manujeśvara / (16.1) Par.?
yathāśrutaṃ mahārāja tad avyagramanāḥ śṛṇu // (16.2) Par.?
krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ / (17.1) Par.?
krauñcāt paro vāmanako vāmanād andhakārakaḥ // (17.2) Par.?
andhakārāt paro rājanmainākaḥ parvatottamaḥ / (18.1) Par.?
mainākāt parato rājan govindo girir uttamaḥ // (18.2) Par.?
govindāt tu paro rājannibiḍo nāma parvataḥ / (19.1) Par.?
parastu dviguṇasteṣāṃ viṣkambho vaṃśavardhana // (19.2) Par.?
deśāṃstatra pravakṣyāmi tanme nigadataḥ śṛṇu / (20.1) Par.?
krauñcasya kuśalo deśo vāmanasya manonugaḥ // (20.2) Par.?
manonugāt paraścoṣṇo deśaḥ kurukulodvaha / (21.1) Par.?
uṣṇāt paraḥ prāvarakaḥ prāvarād andhakārakaḥ // (21.2) Par.?
andhakārakadeśāt tu munideśaḥ paraḥ smṛtaḥ / (22.1) Par.?
munideśāt paraścaiva procyate dundubhisvanaḥ // (22.2) Par.?
siddhacāraṇasaṃkīrṇo gauraprāyo janādhipa / (23.1) Par.?
ete deśā mahārāja devagandharvasevitāḥ // (23.2) Par.?
puṣkare puṣkaro nāma parvato maṇiratnamān / (24.1) Par.?
tatra nityaṃ nivasati svayaṃ devaḥ prajāpatiḥ // (24.2) Par.?
taṃ paryupāsate nityaṃ devāḥ sarve maharṣibhiḥ / (25.1) Par.?
vāgbhir mano'nukūlābhiḥ pūjayanto janādhipa // (25.2) Par.?
jambūdvīpāt pravartante ratnāni vividhānyuta / (26.1) Par.?
dvīpeṣu teṣu sarveṣu prajānāṃ kurunandana // (26.2) Par.?
viprāṇāṃ brahmacaryeṇa satyena ca damena ca / (27.1) Par.?
ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ // (27.2) Par.?
eko janapado rājan dvīpeṣveteṣu bhārata / (28.1) Par.?
uktā janapadā yeṣu dharmaścaikaḥ pradṛśyate // (28.2) Par.?
īśvaro daṇḍam udyamya svayam eva prajāpatiḥ / (29.1) Par.?
dvīpān etānmahārāja rakṣaṃstiṣṭhati nityadā // (29.2) Par.?
sa rājā sa śivo rājan sa pitā sa pitāmahaḥ / (30.1) Par.?
gopāyati naraśreṣṭha prajāḥ sajaḍapaṇḍitāḥ // (30.2) Par.?
bhojanaṃ cātra kauravya prajāḥ svayam upasthitam / (31.1) Par.?
siddham eva mahārāja bhuñjate tatra nityadā // (31.2) Par.?
tataḥ paraṃ samā nāma dṛśyate lokasaṃsthitiḥ / (32.1) Par.?
caturaśrā mahārāja trayastriṃśat tu maṇḍalam // (32.2) Par.?
tatra tiṣṭhanti kauravya catvāro lokasaṃmatāḥ / (33.1) Par.?
diggajā bharataśreṣṭha vāmanairāvatādayaḥ / (33.2) Par.?
supratīkastathā rājan prabhinnakaraṭāmukhaḥ // (33.3) Par.?
tasyāhaṃ parimāṇaṃ tu na saṃkhyātum ihotsahe / (34.1) Par.?
asaṃkhyātaḥ sa nityaṃ hi tiryag ūrdhvam adhastathā // (34.2) Par.?
tatra vai vāyavo vānti digbhyaḥ sarvābhya eva ca / (35.1) Par.?
asaṃbādhā mahārāja tānnigṛhṇanti te gajāḥ // (35.2) Par.?
puṣkaraiḥ padmasaṃkāśair varṣmavadbhir mahāprabhaiḥ / (36.1) Par.?
te śanaiḥ punar evāśu vāyūnmuñcanti nityaśaḥ // (36.2) Par.?
śvasadbhir mucyamānāstu diggajair iha mārutāḥ / (37.1) Par.?
āgacchanti mahārāja tatastiṣṭhanti vai prajāḥ // (37.2) Par.?
dhṛtarāṣṭra uvāca / (38.1) Par.?
paro vai vistaro 'tyarthaṃ tvayā saṃjaya kīrtitaḥ / (38.2) Par.?
darśitaṃ dvīpasaṃsthānam uttaraṃ brūhi saṃjaya // (38.3) Par.?
saṃjaya uvāca / (39.1) Par.?
uktā dvīpā mahārāja grahānme śṛṇu tattvataḥ / (39.2) Par.?
svarbhānuḥ kauravaśreṣṭha yāvad eṣa prabhāvataḥ // (39.3) Par.?
parimaṇḍalo mahārāja svarbhānuḥ śrūyate grahaḥ / (40.1) Par.?
yojanānāṃ sahasrāṇi viṣkambho dvādaśāsya vai // (40.2) Par.?
pariṇāhena ṣaṭtriṃśad vipulatvena cānagha / (41.1) Par.?
ṣaṣṭim āhuḥ śatānyasya budhāḥ paurāṇikāstathā // (41.2) Par.?
candramāstu sahasrāṇi rājann ekādaśa smṛtaḥ / (42.1) Par.?
viṣkambheṇa kuruśreṣṭha trayastriṃśat tu maṇḍalam / (42.2) Par.?
ekonaṣaṣṭir vaipulyācchītaraśmer mahātmanaḥ // (42.3) Par.?
sūryastvaṣṭau sahasrāṇi dve cānye kurunandana / (43.1) Par.?
viṣkambheṇa tato rājanmaṇḍalaṃ triṃśataṃ samam // (43.2) Par.?
aṣṭapañcāśataṃ rājan vipulatvena cānagha / (44.1) Par.?
śrūyate paramodāraḥ pataṃgo 'sau vibhāvasuḥ / (44.2) Par.?
etat pramāṇam arkasya nirdiṣṭam iha bhārata // (44.3) Par.?
sa rāhuśchādayatyetau yathākālaṃ mahattayā / (45.1) Par.?
candrādityau mahārāja saṃkṣepo 'yam udāhṛtaḥ // (45.2) Par.?
ityetat te mahārāja pṛcchataḥ śāstracakṣuṣā / (46.1) Par.?
sarvam uktaṃ yathātattvaṃ tasmācchamam avāpnuhi // (46.2) Par.?
yathādṛṣṭaṃ mayā proktaṃ saniryāṇam idaṃ jagat / (47.1) Par.?
tasmād āśvasa kauravya putraṃ duryodhanaṃ prati // (47.2) Par.?
śrutvedaṃ bharataśreṣṭha bhūmiparva manonugam / (48.1) Par.?
śrīmān bhavati rājanyaḥ siddhārthaḥ sādhusaṃmataḥ / (48.2) Par.?
āyur balaṃ ca vīryaṃ ca tasya tejaśca vardhate // (48.3) Par.?
yaḥ śṛṇoti mahīpāla parvaṇīdaṃ yatavrataḥ / (49.1) Par.?
prīyante pitarastasya tathaiva ca pitāmahāḥ // (49.2) Par.?
idaṃ tu bhārataṃ varṣaṃ yatra vartāmahe vayam / (50.1) Par.?
pūrvaṃ pravartate puṇyaṃ tat sarvaṃ śrutavān asi // (50.2) Par.?
Duration=0.26202893257141 secs.