Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7233
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
atha gāvalgaṇir dhīmān samarād etya saṃjayaḥ / (1.2) Par.?
pratyakṣadarśī sarvasya bhūtabhavyabhaviṣyavit // (1.3) Par.?
dhyāyate dhṛtarāṣṭrāya sahasopetya duḥkhitaḥ / (2.1) Par.?
ācaṣṭa nihataṃ bhīṣmaṃ bharatānām amadhyamam // (2.2) Par.?
saṃjayo 'haṃ mahārāja namaste bharatarṣabha / (3.1) Par.?
hato bhīṣmaḥ śāṃtanavo bharatānāṃ pitāmahaḥ // (3.2) Par.?
kakudaṃ sarvayodhānāṃ dhāma sarvadhanuṣmatām / (4.1) Par.?
śaratalpagataḥ so 'dya śete kurupitāmahaḥ // (4.2) Par.?
yasya vīryaṃ samāśritya dyūtaṃ putrastavākarot / (5.1) Par.?
sa śete nihato rājan saṃkhye bhīṣmaḥ śikhaṇḍinā // (5.2) Par.?
yaḥ sarvān pṛthivīpālān samavetānmahāmṛdhe / (6.1) Par.?
jigāyaikarathenaiva kāśipuryāṃ mahārathaḥ // (6.2) Par.?
jāmadagnyaṃ raṇe rāmam āyodhya vasusaṃbhavaḥ / (7.1) Par.?
na hato jāmadagnyena sa hato 'dya śikhaṇḍinā // (7.2) Par.?
mahendrasadṛśaḥ śaurye sthairye ca himavān iva / (8.1) Par.?
samudra iva gāmbhīrye sahiṣṇutve dharāsamaḥ // (8.2) Par.?
śaradaṃṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ / (9.1) Par.?
narasiṃhaḥ pitā te 'dya pāñcālyena nipātitaḥ // (9.2) Par.?
pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave / (10.1) Par.?
pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇaḥ // (10.2) Par.?
parirakṣya sa senāṃ te daśarātram anīkahā / (11.1) Par.?
jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram // (11.2) Par.?
yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ / (12.1) Par.?
jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ // (12.2) Par.?
sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ / (13.1) Par.?
tava durmantrite rājan yathā nārhaḥ sa bhārata // (13.2) Par.?
Duration=0.053865909576416 secs.