Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7234
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
kathaṃ kurūṇām ṛṣabho hato bhīṣmaḥ śikhaṇḍinā / (1.2) Par.?
kathaṃ rathāt sa nyapatat pitā me vāsavopamaḥ // (1.3) Par.?
katham āsaṃśca me putrā hīnā bhīṣmeṇa saṃjaya / (2.1) Par.?
balinā devakalpena gurvarthe brahmacāriṇā // (2.2) Par.?
tasmin hate mahāsattve maheṣvāse mahābale / (3.1) Par.?
mahārathe naravyāghre kimu āsīnmanastadā // (3.2) Par.?
ārtiḥ parā māviśati yataḥ śaṃsasi me hatam / (4.1) Par.?
kurūṇām ṛṣabhaṃ vīram akampyaṃ puruṣarṣabham // (4.2) Par.?
ke taṃ yāntam anupreyuḥ ke cāsyāsan purogamāḥ / (5.1) Par.?
ke 'tiṣṭhan ke nyavartanta ke 'bhyavartanta saṃjaya // (5.2) Par.?
ke śūrā rathaśārdūlam acyutaṃ kṣatriyarṣabham / (6.1) Par.?
rathānīkaṃ gāhamānaṃ sahasā pṛṣṭhato 'nvayuḥ // (6.2) Par.?
yastamo 'rka ivāpohan parasainyam amitrahā / (7.1) Par.?
sahasraraśmipratimaḥ pareṣāṃ bhayam ādadhat / (7.2) Par.?
akarod duṣkaraṃ karma raṇe kauravaśāsanāt // (7.3) Par.?
grasamānam anīkāni ya enaṃ paryavārayan / (8.1) Par.?
kṛtinaṃ taṃ durādharṣaṃ samyag yāsyantam antike / (8.2) Par.?
kathaṃ śāṃtanavaṃ yuddhe pāṇḍavāḥ pratyavārayan // (8.3) Par.?
nikṛntantam anīkāni śaradaṃṣṭraṃ tarasvinam / (9.1) Par.?
cāpavyāttānanaṃ ghoram asijihvaṃ durāsadam // (9.2) Par.?
atyanyān puruṣavyāghrān hrīmantam aparājitam / (10.1) Par.?
pātayāmāsa kaunteyaḥ kathaṃ tam ajitaṃ yudhi // (10.2) Par.?
ugradhanvānam ugreṣuṃ vartamānaṃ rathottame / (11.1) Par.?
pareṣām uttamāṅgāni pracinvantaṃ śiteṣubhiḥ // (11.2) Par.?
pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave / (12.1) Par.?
kālāgnim iva durdharṣaṃ samaveṣṭata nityaśaḥ // (12.2) Par.?
parikṛṣya sa senāṃ me daśarātram anīkahā / (13.1) Par.?
jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram // (13.2) Par.?
yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan / (14.1) Par.?
jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ // (14.2) Par.?
sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ / (15.1) Par.?
mama durmantritenāsau yathā nārhaḥ sa bhārataḥ // (15.2) Par.?
kathaṃ śāṃtanavaṃ dṛṣṭvā pāṇḍavānām anīkinī / (16.1) Par.?
prahartum aśakat tatra bhīṣmaṃ bhīmaparākramam // (16.2) Par.?
kathaṃ bhīṣmeṇa saṃgrāmam akurvan pāṇḍunandanāḥ / (17.1) Par.?
kathaṃ ca nājayad bhīṣmo droṇe jīvati saṃjaya // (17.2) Par.?
kṛpe saṃnihite tatra bharadvājātmaje tathā / (18.1) Par.?
bhīṣmaḥ praharatāṃ śreṣṭhaḥ kathaṃ sa nidhanaṃ gataḥ // (18.2) Par.?
kathaṃ cātirathastena pāñcālyena śikhaṇḍinā / (19.1) Par.?
bhīṣmo vinihato yuddhe devair api durutsahaḥ // (19.2) Par.?
yaḥ spardhate raṇe nityaṃ jāmadagnyaṃ mahābalam / (20.1) Par.?
ajitaṃ jāmadagnyena śakratulyaparākramam // (20.2) Par.?
taṃ hataṃ samare bhīṣmaṃ mahārathabalocitam / (21.1) Par.?
saṃjayācakṣva me vīraṃ yena śarma na vidmahe // (21.2) Par.?
māmakāḥ ke maheṣvāsā nājahuḥ saṃjayācyutam / (22.1) Par.?
duryodhanasamādiṣṭāḥ ke vīrāḥ paryavārayan // (22.2) Par.?
yacchikhaṇḍimukhāḥ sarve pāṇḍavā bhīṣmam abhyayuḥ / (23.1) Par.?
kaccinna kuravo bhītāstatyajuḥ saṃjayācyutam // (23.2) Par.?
maurvīghoṣastanayitnuḥ pṛṣatkapṛṣato mahān / (24.1) Par.?
dhanurhvādamahāśabdo mahāmegha ivonnataḥ // (24.2) Par.?
yad abhyavarṣat kaunteyān sapāñcālān sasṛñjayān / (25.1) Par.?
nighnan pararathān vīro dānavān iva vajrabhṛt // (25.2) Par.?
iṣvastrasāgaraṃ ghoraṃ bāṇagrāhaṃ durāsadam / (26.1) Par.?
kārmukormiṇam akṣayyam advīpaṃ samare 'plavam / (26.2) Par.?
gadāsimakarāvartaṃ hayagrāhaṃ gajākulam // (26.3) Par.?
hayān gajān padātāṃśca rathāṃśca tarasā bahūn / (27.1) Par.?
nimajjayantaṃ samare paravīrāpahāriṇam // (27.2) Par.?
vidahyamānaṃ kopena tejasā ca paraṃtapam / (28.1) Par.?
veleva makarāvāsaṃ ke vīrāḥ paryavārayan // (28.2) Par.?
bhīṣmo yad akarot karma samare saṃjayārihā / (29.1) Par.?
duryodhanahitārthāya ke tadāsya puro 'bhavan // (29.2) Par.?
ke 'rakṣan dakṣiṇaṃ cakraṃ bhīṣmasyāmitatejasaḥ / (30.1) Par.?
pṛṣṭhataḥ ke parān vīrā upāsedhan yatavratāḥ // (30.2) Par.?
ke purastād avartanta rakṣanto bhīṣmam antike / (31.1) Par.?
ke 'rakṣann uttaraṃ cakraṃ vīrā vīrasya yudhyataḥ // (31.2) Par.?
vāme cakre vartamānāḥ ke 'ghnan saṃjaya sṛñjayān / (32.1) Par.?
sametāgram anīkeṣu ke 'bhyarakṣan durāsadam // (32.2) Par.?
pārśvataḥ ke 'bhyavartanta gacchanto durgamāṃ gatim / (33.1) Par.?
samūhe ke parān vīrān pratyayudhyanta saṃjaya // (33.2) Par.?
rakṣyamāṇaḥ kathaṃ vīrair gopyamānāśca tena te / (34.1) Par.?
durjayānām anīkāni nājayaṃstarasā yudhi // (34.2) Par.?
sarvalokeśvarasyeva parameṣṭhiprajāpateḥ / (35.1) Par.?
kathaṃ prahartum api te śekuḥ saṃjaya pāṇḍavāḥ // (35.2) Par.?
yasmin dvīpe samāśritya yudhyanti kuravaḥ paraiḥ / (36.1) Par.?
taṃ nimagnaṃ naravyāghraṃ bhīṣmaṃ śaṃsasi saṃjaya // (36.2) Par.?
yasya vīrye samāśvasya mama putro bṛhadbalaḥ / (37.1) Par.?
na pāṇḍavān agaṇayat kathaṃ sa nihataḥ paraiḥ // (37.2) Par.?
yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ / (38.1) Par.?
kāṅkṣito dānavān ghnadbhiḥ pitā mama mahāvrataḥ // (38.2) Par.?
yasmiñ jāte mahāvīrye śaṃtanur lokaśaṃkare / (39.1) Par.?
śokaṃ duḥkhaṃ ca dainyaṃ ca prājahāt putralakṣmaṇi // (39.2) Par.?
prajñāparāyaṇaṃ tajjñaṃ saddharmanirataṃ śucim / (40.1) Par.?
vedavedāṅgatattvajñaṃ kathaṃ śaṃsasi me hatam // (40.2) Par.?
sarvāstravinayopetaṃ dāntaṃ śāntaṃ manasvinam / (41.1) Par.?
hataṃ śāṃtanavaṃ śrutvā manye śeṣaṃ balaṃ hatam // (41.2) Par.?
dharmād adharmo balavān samprāpta iti me matiḥ / (42.1) Par.?
yatra vṛddhaṃ guruṃ hatvā rājyam icchanti pāṇḍavāḥ // (42.2) Par.?
jāmadagnyaḥ purā rāmaḥ sarvāstravid anuttamaḥ / (43.1) Par.?
ambārtham udyataḥ saṃkhye bhīṣmeṇa yudhi nirjitaḥ // (43.2) Par.?
tam indrasamakarmāṇaṃ kakudaṃ sarvadhanvinām / (44.1) Par.?
hataṃ śaṃsasi bhīṣmaṃ me kiṃ nu duḥkham ataḥ param // (44.2) Par.?
asakṛt kṣatriyavrātāḥ saṃkhye yena vinirjitāḥ / (45.1) Par.?
jāmadagnyastathā rāmaḥ paravīranighātinā // (45.2) Par.?
tasmānnūnaṃ mahāvīryād bhārgavād yuddhadurmadāt / (46.1) Par.?
tejovīryabalair bhūyāñ śikhaṇḍī drupadātmajaḥ // (46.2) Par.?
yaḥ śūraṃ kṛtinaṃ yuddhe sarvaśāstraviśāradam / (47.1) Par.?
paramāstravidaṃ vīraṃ jaghāna bharatarṣabham // (47.2) Par.?
ke vīrāstam amitraghnam anvayuḥ śatrusaṃsadi / (48.1) Par.?
śaṃsa me tad yathā vṛttaṃ yuddhaṃ bhīṣmasya pāṇḍavaiḥ // (48.2) Par.?
yoṣeva hatavīrā me senā putrasya saṃjaya / (49.1) Par.?
agopam iva codbhrāntaṃ gokulaṃ tad balaṃ mama // (49.2) Par.?
pauruṣaṃ sarvalokasya paraṃ yasya mahāhave / (50.1) Par.?
parāsikte ca vastasmin katham āsīnmanastadā // (50.2) Par.?
jīvite 'pyadya sāmarthyaṃ kim ivāsmāsu saṃjaya / (51.1) Par.?
ghātayitvā mahāvīryaṃ pitaraṃ lokadhārmikam // (51.2) Par.?
agādhe salile magnāṃ nāvaṃ dṛṣṭveva pāragāḥ / (52.1) Par.?
bhīṣme hate bhṛśaṃ duḥkhānmanye śocanti putrakāḥ // (52.2) Par.?
adrisāramayaṃ nūnaṃ sudṛḍhaṃ hṛdayaṃ mama / (53.1) Par.?
yacchrutvā puruṣavyāghraṃ hataṃ bhīṣmaṃ na dīryate // (53.2) Par.?
yasminn astraṃ ca medhā ca nītiśca bharatarṣabhe / (54.1) Par.?
aprameyāṇi durdharṣe kathaṃ sa nihato yudhi // (54.2) Par.?
na cāstreṇa na śauryeṇa tapasā medhayā na ca / (55.1) Par.?
na dhṛtyā na punastyāgānmṛtyoḥ kaścid vimucyate // (55.2) Par.?
kālo nūnaṃ mahāvīryaḥ sarvalokaduratyayaḥ / (56.1) Par.?
yatra śāṃtanavaṃ bhīṣmaṃ hataṃ śaṃsasi saṃjaya // (56.2) Par.?
putraśokābhisaṃtapto mahad duḥkham acintayan / (57.1) Par.?
āśaṃse 'haṃ purā trāṇaṃ bhīṣmācchaṃtanunandanāt // (57.2) Par.?
yadādityam ivāpaśyat patitaṃ bhuvi saṃjaya / (58.1) Par.?
duryodhanaḥ śāṃtanavaṃ kiṃ tadā pratyapadyata // (58.2) Par.?
nāhaṃ sveṣāṃ pareṣāṃ vā buddhyā saṃjaya cintayan / (59.1) Par.?
śeṣaṃ kiṃcit prapaśyāmi pratyanīke mahīkṣitām // (59.2) Par.?
dāruṇaḥ kṣatradharmo 'yam ṛṣibhiḥ saṃpradarśitaḥ / (60.1) Par.?
yatra śāṃtanavaṃ hatvā rājyam icchanti pāṇḍavāḥ // (60.2) Par.?
vayaṃ vā rājyam icchāmo ghātayitvā pitāmaham / (61.1) Par.?
kṣatradharme sthitāḥ pārthā nāparādhyanti putrakāḥ // (61.2) Par.?
etad āryeṇa kartavyaṃ kṛcchrāsvāpatsu saṃjaya / (62.1) Par.?
parākramaḥ paraṃ śaktyā tacca tasmin pratiṣṭhitam // (62.2) Par.?
anīkāni vinighnantaṃ hrīmantam aparājitam / (63.1) Par.?
kathaṃ śāṃtanavaṃ tāta pāṇḍuputrā nyapātayan // (63.2) Par.?
kathaṃ yuktānyanīkāni kathaṃ yuddhaṃ mahātmabhiḥ / (64.1) Par.?
kathaṃ vā nihato bhīṣmaḥ pitā saṃjaya me paraiḥ // (64.2) Par.?
duryodhanaśca karṇaśca śakuniścāpi saubalaḥ / (65.1) Par.?
duḥśāsanaśca kitavo hate bhīṣme kim abruvan // (65.2) Par.?
yaccharīrair upastīrṇāṃ naravāraṇavājinām / (66.1) Par.?
śaraśaktigadākhaḍgatomarākṣāṃ bhayāvahām // (66.2) Par.?
prāviśan kitavā mandāḥ sabhāṃ yudhi durāsadām / (67.1) Par.?
prāṇadyūte pratibhaye ke 'dīvyanta nararṣabhāḥ // (67.2) Par.?
ke 'jayan ke jitāstatra hṛtalakṣā nipātitāḥ / (68.1) Par.?
anye bhīṣmācchāṃtanavāt tanmamācakṣva saṃjaya // (68.2) Par.?
na hi me śāntir astīha yudhi devavrataṃ hatam / (69.1) Par.?
pitaraṃ bhīmakarmāṇaṃ śrutvā me duḥkham āviśat // (69.2) Par.?
ārtiṃ me hṛdaye rūḍhāṃ mahatīṃ putrakāritām / (70.1) Par.?
tvaṃ siñcan sarpiṣevāgnim uddīpayasi saṃjaya // (70.2) Par.?
mahāntaṃ bhāram udyamya viśrutaṃ sārvalaukikam / (71.1) Par.?
dṛṣṭvā vinihataṃ bhīṣmaṃ manye śocanti putrakāḥ // (71.2) Par.?
śroṣyāmi tāni duḥkhāni duryodhanakṛtānyaham / (72.1) Par.?
tasmānme sarvam ācakṣva yad vṛttaṃ tatra saṃjaya // (72.2) Par.?
saṃgrāme pṛthivīśānāṃ mandasyābuddhisaṃbhavam / (73.1) Par.?
apanītaṃ sunītaṃ vā tanmamācakṣva saṃjaya // (73.2) Par.?
yat kṛtaṃ tatra bhīṣmeṇa saṃgrāme jayam icchatā / (74.1) Par.?
tejoyuktaṃ kṛtāstreṇa śaṃsa taccāpyaśeṣataḥ // (74.2) Par.?
yathā tad abhavad yuddhaṃ kurupāṇḍavasenayoḥ / (75.1) Par.?
krameṇa yena yasmiṃśca kāle yacca yathā ca tat // (75.2) Par.?
Duration=0.4343569278717 secs.