Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): army

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7235
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tvadyukto 'yam anupraśno mahārāja yathārhasi / (1.2) Par.?
na tu duryodhane doṣam imam āsaktum arhasi // (1.3) Par.?
ya ātmano duścaritād aśubhaṃ prāpnuyānnaraḥ / (2.1) Par.?
enasā tena nānyaṃ sa upāśaṅkitum arhati // (2.2) Par.?
mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret / (3.1) Par.?
sa vadhyaḥ sarvalokasya ninditāni samācaran // (3.2) Par.?
nikāro nikṛtiprajñaiḥ pāṇḍavaistvatpratīkṣayā / (4.1) Par.?
anubhūtaḥ sahāmātyaiḥ kṣāntaṃ ca suciraṃ vane // (4.2) Par.?
hayānāṃ ca gajānāṃ ca śūrāṇāṃ cāmitaujasām / (5.1) Par.?
pratyakṣaṃ yanmayā dṛṣṭaṃ dṛṣṭaṃ yogabalena ca // (5.2) Par.?
śṛṇu tat pṛthivīpāla mā ca śoke manaḥ kṛthāḥ / (6.1) Par.?
diṣṭam etat purā nūnam evaṃbhāvi narādhipa // (6.2) Par.?
namaskṛtvā pituste 'haṃ pārāśaryāya dhīmate / (7.1) Par.?
yasya prasādād divyaṃ me prāptaṃ jñānam anuttamam // (7.2) Par.?
dṛṣṭiścātīndriyā rājan dūrācchravaṇam eva ca / (8.1) Par.?
paracittasya vijñānam atītānāgatasya ca // (8.2) Par.?
vyutthitotpattivijñānam ākāśe ca gatiḥ sadā / (9.1) Par.?
śastrair asaṅgo yuddheṣu varadānānmahātmanaḥ // (9.2) Par.?
śṛṇu me vistareṇedaṃ vicitraṃ paramādbhutam / (10.1) Par.?
bhāratānāṃ mahad yuddhaṃ yathābhūl lomaharṣaṇam // (10.2) Par.?
teṣvanīkeṣu yat teṣu vyūḍheṣu ca vidhānataḥ / (11.1) Par.?
duryodhano mahārāja duḥśāsanam athābravīt // (11.2) Par.?
duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ / (12.1) Par.?
anīkāni ca sarvāṇi śīghraṃ tvam anucodaya // (12.2) Par.?
ayaṃ mā samanuprāpto varṣapūgābhicintitaḥ / (13.1) Par.?
pāṇḍavānāṃ sasainyānāṃ kurūṇāṃ ca samāgamaḥ // (13.2) Par.?
nātaḥ kāryatamaṃ manye raṇe bhīṣmasya rakṣaṇāt / (14.1) Par.?
hanyād gupto hyasau pārthān somakāṃśca sasṛñjayān // (14.2) Par.?
abravīcca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam / (15.1) Par.?
śrūyate strī hyasau pūrvaṃ tasmād varjyo raṇe mama // (15.2) Par.?
tasmād bhīṣmo rakṣitavyo viśeṣeṇeti me matiḥ / (16.1) Par.?
śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ // (16.2) Par.?
tathā prācyāḥ pratīcyāśca dākṣiṇātyottarāpathāḥ / (17.1) Par.?
sarvaśastrāstrakuśalāste rakṣantu pitāmaham // (17.2) Par.?
arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahābalam / (18.1) Par.?
mā siṃhaṃ jambukeneva ghātayāmaḥ śikhaṇḍinā // (18.2) Par.?
vāmaṃ cakraṃ yudhāmanyur uttamaujāśca dakṣiṇam / (19.1) Par.?
goptārau phalgunasyaitau phalguno 'pi śikhaṇḍinaḥ // (19.2) Par.?
saṃrakṣyamāṇaḥ pārthena bhīṣmeṇa ca vivarjitaḥ / (20.1) Par.?
yathā na hanyād gāṅgeyaṃ duḥśāsana tathā kuru // (20.2) Par.?
tato rajanyāṃ vyuṣṭāyāṃ śabdaḥ samabhavanmahān / (21.1) Par.?
krośatāṃ bhūmipālānāṃ yujyatāṃ yujyatām iti // (21.2) Par.?
śaṅkhadundubhinirghoṣaiḥ siṃhanādaiśca bhārata / (22.1) Par.?
hayaheṣitaśabdaiśca rathanemisvanaistathā // (22.2) Par.?
gajānāṃ bṛṃhatāṃ caiva yodhānāṃ cābhigarjatām / (23.1) Par.?
kṣveḍitāsphoṭitotkruṣṭaistumulaṃ sarvato 'bhavat // (23.2) Par.?
udatiṣṭhanmahārāja sarvaṃ yuktam aśeṣataḥ / (24.1) Par.?
sūryodaye mahat sainyaṃ kurupāṇḍavasenayoḥ / (24.2) Par.?
tava rājendra putrāṇāṃ pāṇḍavānāṃ tathaiva ca // (24.3) Par.?
tatra nāgā rathāścaiva jāmbūnadapariṣkṛtāḥ / (25.1) Par.?
vibhrājamānā dṛśyante meghā iva savidyutaḥ // (25.2) Par.?
rathānīkānyadṛśyanta nagarāṇīva bhūriśaḥ / (26.1) Par.?
atīva śuśubhe tatra pitā te pūrṇacandravat // (26.2) Par.?
dhanurbhir ṛṣṭibhiḥ khaḍgair gadābhiḥ śaktitomaraiḥ / (27.1) Par.?
yodhāḥ praharaṇaiḥ śubhraiḥ sveṣvanīkeṣvavasthitāḥ // (27.2) Par.?
gajā rathāḥ padātāśca turagāśca viśāṃ pate / (28.1) Par.?
vyatiṣṭhan vāgurākārāḥ śataśo 'tha sahasraśaḥ // (28.2) Par.?
dhvajā bahuvidhākārā vyadṛśyanta samucchritāḥ / (29.1) Par.?
sveṣāṃ caiva pareṣāṃ ca dyutimantaḥ sahasraśaḥ // (29.2) Par.?
kāñcanā maṇicitrāṅgā jvalanta iva pāvakāḥ / (30.1) Par.?
arciṣmanto vyarocanta dhvajā rājñāṃ sahasraśaḥ // (30.2) Par.?
mahendraketavaḥ śubhrā mahendrasadaneṣviva / (31.1) Par.?
saṃnaddhāsteṣu te vīrā dadṛśur yuddhakāṅkṣiṇaḥ // (31.2) Par.?
udyatair āyudhaiścitrāstalabaddhāḥ kalāpinaḥ / (32.1) Par.?
ṛṣabhākṣā manuṣyendrāścamūmukhagatā babhuḥ // (32.2) Par.?
śakuniḥ saubalaḥ śalyaḥ saindhavo 'tha jayadrathaḥ / (33.1) Par.?
vindānuvindāvāvantyau kāmbojaśca sudakṣiṇaḥ // (33.2) Par.?
śrutāyudhaśca kāliṅgo jayatsenaśca pārthivaḥ / (34.1) Par.?
bṛhadbalaśca kauśalyaḥ kṛtavarmā ca sātvataḥ // (34.2) Par.?
daśaite puruṣavyāghrāḥ śūrāḥ parighabāhavaḥ / (35.1) Par.?
akṣauhiṇīnāṃ patayo yajvāno bhūridakṣiṇāḥ // (35.2) Par.?
ete cānye ca bahavo duryodhanavaśānugāḥ / (36.1) Par.?
rājāno rājaputrāśca nītimanto mahābalāḥ // (36.2) Par.?
saṃnaddhāḥ samadṛśyanta sveṣvanīkeṣvavasthitāḥ / (37.1) Par.?
baddhakṛṣṇājināḥ sarve dhvajino muñjamālinaḥ // (37.2) Par.?
sṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ / (38.1) Par.?
samṛddhā daśa vāhinyaḥ parigṛhya vyavasthitāḥ // (38.2) Par.?
ekādaśī dhārtarāṣṭrī kauravāṇāṃ mahācamūḥ / (39.1) Par.?
agrataḥ sarvasainyānāṃ yatra śāṃtanavo 'graṇīḥ // (39.2) Par.?
śvetoṣṇīṣaṃ śvetahayaṃ śvetavarmāṇam acyutam / (40.1) Par.?
apaśyāma mahārāja bhīṣmaṃ candram ivoditam // (40.2) Par.?
hematāladhvajaṃ bhīṣmaṃ rājate syandane sthitam / (41.1) Par.?
śvetābhra iva tīkṣṇāṃśuṃ dadṛśuḥ kurupāṇḍavāḥ // (41.2) Par.?
dṛṣṭvā camūmukhe bhīṣmaṃ samakampanta pāṇḍavāḥ / (42.1) Par.?
sṛñjayāśca maheṣvāsā dhṛṣṭadyumnapurogamāḥ // (42.2) Par.?
jṛmbhamāṇaṃ mahāsiṃhaṃ dṛṣṭvā kṣudramṛgā yathā / (43.1) Par.?
dhṛṣṭadyumnamukhāḥ sarve samudvivijire muhuḥ // (43.2) Par.?
ekādaśaitāḥ śrījuṣṭā vāhinyastava bhārata / (44.1) Par.?
pāṇḍavānāṃ tathā sapta mahāpuruṣapālitāḥ // (44.2) Par.?
unmattamakarāvartau mahāgrāhasamākulau / (45.1) Par.?
yugānte samupetau dvau dṛśyete sāgarāviva // (45.2) Par.?
naiva nastādṛśo rājan dṛṣṭapūrvo na ca śrutaḥ / (46.1) Par.?
anīkānāṃ sametānāṃ samavāyastathāvidhaḥ // (46.2) Par.?
Duration=0.23907995223999 secs.