Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): army

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7238
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
akṣauhiṇyo daśaikāṃ ca vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ / (1.2) Par.?
katham alpena sainyena pratyavyūhata pāṇḍavaḥ // (1.3) Par.?
yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram / (2.1) Par.?
kathaṃ bhīṣmaṃ sa kaunteyaḥ pratyavyūhata pāṇḍavaḥ // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
dhārtarāṣṭrāṇyanīkāni dṛṣṭvā vyūḍhāni pāṇḍavaḥ / (3.2) Par.?
abhyabhāṣata dharmātmā dharmarājo dhanaṃjayam // (3.3) Par.?
maharṣer vacanāt tāta vedayanti bṛhaspateḥ / (4.1) Par.?
saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn // (4.2) Par.?
sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha / (5.1) Par.?
asmākaṃ ca tathā sainyam alpīyaḥ sutarāṃ paraiḥ // (5.2) Par.?
etad vacanam ājñāya maharṣer vyūha pāṇḍava / (6.1) Par.?
tacchrutvā dharmarājasya pratyabhāṣata phalgunaḥ // (6.2) Par.?
eṣa vyūhāmi te rājan vyūhaṃ paramadurjayam / (7.1) Par.?
acalaṃ nāma vajrākhyaṃ vihitaṃ vajrapāṇinā // (7.2) Par.?
yaḥ sa vāta ivoddhūtaḥ samare duḥsahaḥ paraiḥ / (8.1) Par.?
sa naḥ puro yotsyati vai bhīmaḥ praharatāṃ varaḥ // (8.2) Par.?
tejāṃsi ripusainyānāṃ mṛdnan puruṣasattamaḥ / (9.1) Par.?
agre 'graṇīr yāsyati no yuddhopāyavicakṣaṇaḥ // (9.2) Par.?
yaṃ dṛṣṭvā pārthivāḥ sarve duryodhanapurogamāḥ / (10.1) Par.?
nivartiṣyanti saṃbhrāntāḥ siṃhaṃ kṣudramṛgā iva // (10.2) Par.?
taṃ sarve saṃśrayiṣyāmaḥ prākāram akutobhayam / (11.1) Par.?
bhīmaṃ praharatāṃ śreṣṭhaṃ vajrapāṇim ivāmarāḥ // (11.2) Par.?
na hi so 'sti pumāṃl loke yaḥ saṃkruddhaṃ vṛkodaram / (12.1) Par.?
draṣṭum atyugrakarmāṇaṃ viṣaheta nararṣabham // (12.2) Par.?
bhīmaseno gadāṃ bibhrad vajrasāramayīṃ dṛḍhām / (13.1) Par.?
caran vegena mahatā samudram api śoṣayet // (13.2) Par.?
kekayā dhṛṣṭaketuśca cekitānaśca vīryavān / (14.1) Par.?
eta tiṣṭhanti sāmātyāḥ prekṣakāste nareśvara // (14.2) Par.?
dhṛtarāṣṭrasya dāyādā iti bībhatsur abravīt / (15.1) Par.?
bruvāṇaṃ tu tathā pārthaṃ sarvasainyāni māriṣa / (15.2) Par.?
apūjayaṃstadā vāgbhir anukūlābhir āhave // (15.3) Par.?
evam uktvā mahābāhustathā cakre dhanaṃjayaḥ / (16.1) Par.?
vyūhya tāni balānyāśu prayayau phalgunastadā // (16.2) Par.?
samprayātān kurūn dṛṣṭvā pāṇḍavānāṃ mahācamūḥ / (17.1) Par.?
gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata // (17.2) Par.?
bhīmaseno 'graṇīsteṣāṃ dhṛṣṭadyumnaśca pārṣataḥ / (18.1) Par.?
nakulaḥ sahadevaśca dhṛṣṭaketuśca vīryavān // (18.2) Par.?
samudyojya tataḥ paścād rājāpyakṣauhiṇīvṛtaḥ / (19.1) Par.?
bhrātṛbhiḥ saha putraiśca so 'bhyarakṣata pṛṣṭhataḥ // (19.2) Par.?
cakrarakṣau tu bhīmasya mādrīputrau mahādyutī / (20.1) Par.?
draupadeyāḥ sasaubhadrāḥ pṛṣṭhagopāstarasvinaḥ // (20.2) Par.?
dhṛṣṭadyumnaśca pāñcālyasteṣāṃ goptā mahārathaḥ / (21.1) Par.?
sahitaḥ pṛtanāśūrai rathamukhyaiḥ prabhadrakaiḥ // (21.2) Par.?
śikhaṇḍī tu tataḥ paścād arjunenābhirakṣitaḥ / (22.1) Par.?
yatto bhīṣmavināśāya prayayau bharatarṣabha // (22.2) Par.?
pṛṣṭhagopo 'rjunasyāpi yuyudhāno mahārathaḥ / (23.1) Par.?
cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau // (23.2) Par.?
rājā tu madhyamānīke kuntīputro yudhiṣṭhiraḥ / (24.1) Par.?
bṛhadbhiḥ kuñjarair mattaiścaladbhir acalair iva // (24.2) Par.?
akṣauhiṇyā ca pāñcālyo yajñaseno mahāmanāḥ / (25.1) Par.?
virāṭam anvayāt paścāt pāṇḍavārthe parākramī // (25.2) Par.?
teṣām ādityacandrābhāḥ kanakottamabhūṣaṇāḥ / (26.1) Par.?
nānācihnadharā rājan ratheṣvāsanmahādhvajāḥ // (26.2) Par.?
samutsarpya tataḥ paścād dhṛṣṭadyumno mahārathaḥ / (27.1) Par.?
bhrātṛbhiḥ saha putraiśca so 'bhyarakṣad yudhiṣṭhiram // (27.2) Par.?
tvadīyānāṃ pareṣāṃ ca ratheṣu vividhān dhvajān / (28.1) Par.?
abhibhūyārjunasyaiko dhvajastasthau mahākapiḥ // (28.2) Par.?
pādātāstvagrato 'gacchann asiśaktyṛṣṭipāṇayaḥ / (29.1) Par.?
anekaśatasāhasrā bhīmasenasya rakṣiṇaḥ // (29.2) Par.?
vāraṇā daśasāhasrāḥ prabhinnakaraṭāmukhāḥ / (30.1) Par.?
śūrā hemamayair jālair dīpyamānā ivācalāḥ // (30.2) Par.?
kṣaranta iva jīmūtā madārdrāḥ padmagandhinaḥ / (31.1) Par.?
rājānam anvayuḥ paścāccalanta iva parvatāḥ // (31.2) Par.?
bhīmaseno gadāṃ bhīmāṃ prakarṣan parighopamām / (32.1) Par.?
pracakarṣa mahat sainyaṃ durādharṣo mahāmanāḥ // (32.2) Par.?
tam arkam iva duṣprekṣyaṃ tapantaṃ raśmimālinam / (33.1) Par.?
na śekuḥ sarvato yodhāḥ prativīkṣitum antike // (33.2) Par.?
vajro nāmaiṣa tu vyūho durbhidaḥ sarvatomukhaḥ / (34.1) Par.?
cāpavidyuddhvajo ghoro gupto gāṇḍīvadhanvanā // (34.2) Par.?
yaṃ prativyūhya tiṣṭhanti pāṇḍavāstava vāhinīm / (35.1) Par.?
ajeyo mānuṣe loke pāṇḍavair abhirakṣitaḥ // (35.2) Par.?
saṃdhyāṃ tiṣṭhatsu sainyeṣu sūryasyodayanaṃ prati / (36.1) Par.?
prāvāt sapṛṣato vāyur anabhre stanayitnumān // (36.2) Par.?
viṣvagvātāśca vāntyugrā nīcaiḥ śarkarakarṣiṇaḥ / (37.1) Par.?
rajaścoddhūyamānaṃ tu tamasācchādayajjagat // (37.2) Par.?
papāta mahatī colkā prāṅmukhī bharatarṣabha / (38.1) Par.?
udyantaṃ sūryam āhatya vyaśīryata mahāsvanā // (38.2) Par.?
atha sajjīyamāneṣu sainyeṣu bharatarṣabha / (39.1) Par.?
niṣprabho 'bhyudiyāt sūryaḥ saghoṣo bhūścacāla ha / (39.2) Par.?
vyaśīryata sanādā ca tadā bharatasattama // (39.3) Par.?
nirghātā bahavo rājan dikṣu sarvāsu cābhavan / (40.1) Par.?
prādurāsīd rajastīvraṃ na prājñāyata kiṃcana // (40.2) Par.?
dhvajānāṃ dhūyamānānāṃ sahasā mātariśvanā / (41.1) Par.?
kiṅkiṇījālanaddhānāṃ kāñcanasragvatāṃ ravaiḥ // (41.2) Par.?
mahatāṃ sapatākānām ādityasamatejasām / (42.1) Par.?
sarvaṃ jhaṇajhaṇībhūtam āsīt tālavaneṣviva // (42.2) Par.?
evaṃ te puruṣavyāghrāḥ pāṇḍavā yuddhanandinaḥ / (43.1) Par.?
vyavasthitāḥ prativyūhya tava putrasya vāhinīm // (43.2) Par.?
sraṃsanta iva majjāno yodhānāṃ bharatarṣabha / (44.1) Par.?
dṛṣṭvāgrato bhīmasenaṃ gadāpāṇim avasthitam // (44.2) Par.?
Duration=0.16107201576233 secs.