Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): army

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7239
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
sūryodaye saṃjaya ke nu pūrvaṃ yuyutsavo hṛṣyamāṇā ivāsan / (1.2) Par.?
māmakā vā bhīṣmanetrāḥ samīke pāṇḍavā vā bhīmanetrāstadānīm // (1.3) Par.?
keṣāṃ jaghanyau somasūryau savāyū keṣāṃ senāṃ śvāpadā vyābhaṣanta / (2.1) Par.?
keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ sarvaṃ hyetad brūhi tattvaṃ yathāvat // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
ubhe sene tulyam ivopayāte ubhe vyūhe hṛṣṭarūpe narendra / (3.2) Par.?
ubhe citre vanarājiprakāśe tathaivobhe nāgarathāśvapūrṇe // (3.3) Par.?
ubhe sene bṛhatī bhīmarūpe tathaivobhe bhārata durviṣahye / (4.1) Par.?
tathaivobhe svargajayāya sṛṣṭe tathā hyubhe satpuruṣāryagupte // (4.2) Par.?
paścānmukhāḥ kuravo dhārtarāṣṭrāḥ sthitāḥ pārthāḥ prāṅmukhā yotsyamānāḥ / (5.1) Par.?
daityendraseneva ca kauravāṇāṃ devendraseneva ca pāṇḍavānām // (5.2) Par.?
śukro vāyuḥ pṛṣṭhataḥ pāṇḍavānāṃ dhārtarāṣṭrāñ śvāpadā vyābhaṣanta / (6.1) Par.?
gajendrāṇāṃ madagandhāṃśca tīvrān na sehire tava putrasya nāgāḥ // (6.2) Par.?
duryodhano hastinaṃ padmavarṇaṃ suvarṇakakṣyaṃ jātibalaṃ prabhinnam / (7.1) Par.?
samāsthito madhyagataḥ kurūṇāṃ saṃstūyamāno bandibhir māgadhaiśca // (7.2) Par.?
candraprabhaṃ śvetam asyātapatraṃ sauvarṇī srag bhrājate cottamāṅge / (8.1) Par.?
taṃ sarvataḥ śakuniḥ pārvatīyaiḥ sārdhaṃ gāndhāraiḥ pāti gāndhārarājaḥ // (8.2) Par.?
bhīṣmo 'grataḥ sarvasainyasya vṛddhaḥ śvetacchatraḥ śvetadhanuḥ saśaṅkhaḥ / (9.1) Par.?
śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena śvetair aśvaiḥ śvetaśailaprakāśaḥ // (9.2) Par.?
tasya sainyaṃ dhārtarāṣṭrāśca sarve bāhlīkānām ekadeśaḥ śalaśca / (10.1) Par.?
ye cāmbaṣṭhāḥ kṣatriyā ye ca sindhau tathā sauvīrāḥ pañcanadāśca śūrāḥ // (10.2) Par.?
śoṇair hayai rukmaratho mahātmā droṇo mahābāhur adīnasattvaḥ / (11.1) Par.?
āste guruḥ prayaśāḥ sarvarājñāṃ paścāccamūm indra ivābhirakṣan // (11.2) Par.?
vārddhakṣatriḥ sarvasainyasya madhye bhūriśravāḥ purumitro jayaśca / (12.1) Par.?
śālvā matsyāḥ kekayāścāpi sarve gajānīkair bhrātaro yotsyamānāḥ // (12.2) Par.?
śāradvataś cottaradhūr mahātmā maheṣvāso gautamaścitrayodhī / (13.1) Par.?
śakaiḥ kirātair yavanaiḥ pahlavaiśca sārdhaṃ camūm uttarato 'bhipāti // (13.2) Par.?
mahārathair andhakavṛṣṇibhojaiḥ saurāṣṭrakair nairṛtair āttaśastraiḥ / (14.1) Par.?
bṛhadbalaḥ kṛtavarmābhigupto balaṃ tvadīyaṃ dakṣiṇato 'bhipāti // (14.2) Par.?
saṃśaptakānām ayutaṃ rathānāṃ mṛtyur jayo vārjunasyeti sṛṣṭāḥ / (15.1) Par.?
yenārjunastena rājan kṛtāstrāḥ prayātā vai te trigartāśca śūrāḥ // (15.2) Par.?
sāgraṃ śatasahasraṃ tu nāgānāṃ tava bhārata / (16.1) Par.?
nāge nāge rathaśataṃ śataṃ cāśvā rathe rathe // (16.2) Par.?
aśve 'śve daśa dhānuṣkā dhānuṣke daśa carmiṇaḥ / (17.1) Par.?
evaṃ vyūḍhānyanīkāni bhīṣmeṇa tava bhārata // (17.2) Par.?
avyūhan mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram / (18.1) Par.?
divase divase prāpte bhīṣmaḥ śāṃtanavo 'graṇīḥ // (18.2) Par.?
mahārathaughavipulaḥ samudra iva parvaṇi / (19.1) Par.?
bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūhaḥ pratyaṅmukho yudhi // (19.2) Par.?
anantarūpā dhvajinī tvadīyā narendra bhīmā na tu pāṇḍavānām / (20.1) Par.?
tāṃ tveva manye bṛhatīṃ duṣpradhṛṣyāṃ yasyā netārau keśavaścārjunaśca // (20.2) Par.?
Duration=0.097986936569214 secs.