Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7240
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
bṛhatīṃ dhārtarāṣṭrāṇāṃ dṛṣṭvā senāṃ samudyatām / (1.2) Par.?
viṣādam agamad rājā kuntīputro yudhiṣṭhiraḥ // (1.3) Par.?
vyūhaṃ bhīṣmeṇa cābhedyaṃ kalpitaṃ prekṣya pāṇḍavaḥ / (2.1) Par.?
abhedyam iva samprekṣya viṣaṇṇo 'rjunam abravīt // (2.2) Par.?
dhanaṃjaya kathaṃ śakyam asmābhir yoddhum āhave / (3.1) Par.?
dhārtarāṣṭrair mahābāho yeṣāṃ yoddhā pitāmahaḥ // (3.2) Par.?
akṣobhyo 'yam abhedyaśca bhīṣmeṇāmitrakarśinā / (4.1) Par.?
kalpitaḥ śāstradṛṣṭena vidhinā bhūritejasā // (4.2) Par.?
te vayaṃ saṃśayaṃ prāptāḥ sasainyāḥ śatrukarśana / (5.1) Par.?
katham asmānmahāvyūhād udyānaṃ no bhaviṣyati // (5.2) Par.?
athārjuno 'bravīt pārthaṃ yudhiṣṭhiram amitrahā / (6.1) Par.?
viṣaṇṇam abhisamprekṣya tava rājann anīkinīm // (6.2) Par.?
prajñayābhyadhikāñ śūrān guṇayuktān bahūn api / (7.1) Par.?
jayantyalpatarā yena tannibodha viśāṃ pate // (7.2) Par.?
tat tu te kāraṇaṃ rājan pravakṣyāmyanasūyave / (8.1) Par.?
nāradastam ṛṣir veda bhīṣmadroṇau ca pāṇḍava // (8.2) Par.?
etam evārtham āśritya yuddhe devāsure 'bravīt / (9.1) Par.?
pitāmahaḥ kila purā mahendrādīn divaukasaḥ // (9.2) Par.?
na tathā balavīryābhyāṃ vijayante jigīṣavaḥ / (10.1) Par.?
yathā satyānṛśaṃsyābhyāṃ dharmeṇaivodyamena ca // (10.2) Par.?
tyaktvādharmaṃ ca lobhaṃ ca mohaṃ codyamam āsthitāḥ / (11.1) Par.?
yudhyadhvam anahaṃkārā yato dharmastato jayaḥ // (11.2) Par.?
evaṃ rājan vijānīhi dhruvo 'smākaṃ raṇe jayaḥ / (12.1) Par.?
yathā me nāradaḥ prāha yataḥ kṛṣṇastato jayaḥ // (12.2) Par.?
guṇabhūto jayaḥ kṛṣṇe pṛṣṭhato 'nveti mādhavam / (13.1) Par.?
anyathā vijayaścāsya saṃnatiścāparo guṇaḥ // (13.2) Par.?
anantatejā govindaḥ śatrupūgeṣu nirvyathaḥ / (14.1) Par.?
puruṣaḥ sanātanatamo yataḥ kṛṣṇastato jayaḥ // (14.2) Par.?
purā hyeṣa harir bhūtvā vaikuṇṭho 'kuṇṭhasāyakaḥ / (15.1) Par.?
surāsurān avasphūrjann abravīt ke jayantviti // (15.2) Par.?
anu kṛṣṇaṃ jayemeti yair uktaṃ tatra tair jitam / (16.1) Par.?
tatprasādāddhi trailokyaṃ prāptaṃ śakrādibhiḥ suraiḥ // (16.2) Par.?
tasya te na vyathāṃ kāṃcid iha paśyāmi bhārata / (17.1) Par.?
yasya te jayam āśāste viśvabhuk tridaśeśvaraḥ // (17.2) Par.?
Duration=0.10947108268738 secs.