Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): army

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7241
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
tato yudhiṣṭhiro rājā svāṃ senāṃ samacodayat / (1.2) Par.?
tatas
indecl.
rājan
n.s.m.
sva
ac.s.f.
senā
ac.s.f.
saṃcoday
3. sg., Impf.
root
→ ṛṣabha (1.3) [vocative]
→ prativyūh (1.3) [advcl]
prativyūhann anīkāni bhīṣmasya bharatarṣabha // (1.3) Par.?
prativyūh
Pre. ind., n.s.m.
← saṃcoday (1.2) [advcl (1)]
anīka
ac.p.n.
bhīṣma
g.s.m.
bharata
comp.
∞ ṛṣabha,
v.s.m.
← saṃcoday (1.2) [vocative (1)]
yathoddiṣṭānyanīkāni pratyavyūhanta pāṇḍavāḥ / (2.1) Par.?
svargaṃ param abhīpsantaḥ suyuddhena kurūdvahāḥ // (2.2) Par.?
madhye śikhaṇḍino 'nīkaṃ rakṣitaṃ savyasācinā / (3.1) Par.?
madhya
l.s.n.
anīka
n.s.n.
rakṣ
PPP, n.s.n.
root
dhṛṣṭadyumnasya ca svayaṃ bhīmena paripālitam // (3.2) Par.?
anīkaṃ dakṣiṇaṃ rājan yuyudhānena pālitam / (4.1) Par.?
śrīmatā sātvatāgryeṇa śakreṇeva dhanuṣmatā // (4.2) Par.?
mahendrayānapratimaṃ rathaṃ tu sopaskaraṃ hāṭakaratnacitram / (5.1) Par.?
yudhiṣṭhiraḥ kāñcanabhāṇḍayoktraṃ samāsthito nāgakulasya madhye // (5.2) Par.?
samucchritaṃ dāntaśalākam asya supāṇḍuraṃ chatram atīva bhāti / (6.1) Par.?
pradakṣiṇaṃ cainam upācaranti maharṣayaḥ saṃstutibhir narendram // (6.2) Par.?
purohitāḥ śatruvadhaṃ vadanto maharṣivṛddhāḥ śrutavanta eva / (7.1) Par.?
japyaiśca mantraiśca tathauṣadhībhiḥ samantataḥ svastyayanaṃ pracakruḥ // (7.2) Par.?
tataḥ sa vastrāṇi tathaiva gāśca phalāni puṣpāṇi tathaiva niṣkān / (8.1) Par.?
kurūttamo brāhmaṇasānmahātmā kurvan yayau śakra ivāmarebhyaḥ // (8.2) Par.?
sahasrasūryaḥ śatakiṅkiṇīkaḥ parārdhyajāmbūnadahemacitraḥ / (9.1) Par.?
ratho 'rjunasyāgnir ivārcimālī vibhrājate śvetahayaḥ sucakraḥ // (9.2) Par.?
tam āsthitaḥ keśavasaṃgṛhītaṃ kapidhvajaṃ gāṇḍivabāṇahastaḥ / (10.1) Par.?
dhanurdharo yasya samaḥ pṛthivyāṃ na vidyate no bhavitā vā kadācit // (10.2) Par.?
udvartayiṣyaṃstava putrasenām atīva raudraṃ sa bibharti rūpam / (11.1) Par.?
anāyudho yaḥ subhujo bhujābhyāṃ narāśvanāgān yudhi bhasma kuryāt // (11.2) Par.?
sa bhīmasenaḥ sahito yamābhyāṃ vṛkodaro vīrarathasya goptā / (12.1) Par.?
taṃ prekṣya mattarṣabhasiṃhakhelaṃ loke mahendrapratimānakalpam // (12.2) Par.?
samīkṣya senāgragataṃ durāsadaṃ pravivyathuḥ paṅkagatā ivoṣṭrāḥ / (13.1) Par.?
vṛkodaraṃ vāraṇarājadarpaṃ yodhāstvadīyā bhayavignasattvāḥ // (13.2) Par.?
anīkamadhye tiṣṭhantaṃ rājaputraṃ durāsadam / (14.1) Par.?
abravīd bharataśreṣṭhaṃ guḍākeśaṃ janārdanaḥ // (14.2) Par.?
vāsudeva uvāca / (15.1) Par.?
ya eṣa goptā pratapan balastho yo naḥ senāṃ siṃha ivekṣate ca / (15.2) Par.?
sa eṣa bhīṣmaḥ kuruvaṃśaketur yenāhṛtāstriṃśato vājimedhāḥ // (15.3) Par.?
etānyanīkāni mahānubhāvaṃ gūhanti meghā iva gharmaraśmim / (16.1) Par.?
etāni hatvā puruṣapravīra kāṅkṣasva yuddhaṃ bharatarṣabheṇa // (16.2) Par.?
dhṛtarāṣṭra uvāca / (17.1) Par.?
keṣāṃ prahṛṣṭāstatrāgre yodhā yudhyanti saṃjaya / (17.2) Par.?
udagramanasaḥ ke 'tra ke vā dīnā vicetasaḥ // (17.3) Par.?
ke pūrvaṃ prāharaṃstatra yuddhe hṛdayakampane / (18.1) Par.?
māmakāḥ pāṇḍavānāṃ vā tanmamācakṣva saṃjaya // (18.2) Par.?
kasya senāsamudaye gandhamālyasamudbhavaḥ / (19.1) Par.?
vācaḥ pradakṣiṇāścaiva yodhānām abhigarjatām // (19.2) Par.?
saṃjaya uvāca / (20.1) Par.?
ubhayoḥ senayostatra yodhā jahṛṣire mudā / (20.2) Par.?
sragdhūpapānagandhānām ubhayatra samudbhavaḥ // (20.3) Par.?
saṃhatānām anīkānāṃ vyūḍhānāṃ bharatarṣabha / (21.1) Par.?
saṃsarpatām udīrṇānāṃ vimardaḥ sumahān abhūt // (21.2) Par.?
vāditraśabdastumulaḥ śaṅkhabherīvimiśritaḥ / (22.1) Par.?
kuñjarāṇāṃ ca nadatāṃ sainyānāṃ ca prahṛṣyatām // (22.2) Par.?
Duration=0.12296605110168 secs.