Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7242
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
vac.
3. sg., Perf.
root
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ / (1.2) Par.?
dharma
comp.
∞ kṣetra
l.s.n.
samave
PPP, n.p.m.
← māmaka (1.3) [acl (2)]
yuyutsu
n.p.m.
← māmaka (1.3) [acl (2)]
māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya // (1.3) Par.?
māmaka
n.p.m.
→ yuyutsu (1.2) [acl]
→ samave (1.2) [acl]
∞ ca
indecl.
∞ eva
indecl.
ka
ac.s.n.
∞ kṛ
3. pl., Impf.
root
saṃjaya.
v.s.m.
saṃjaya uvāca / (2.1) Par.?
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā / (2.2) Par.?
ācāryamupasaṃgamya rājā vacanamabravīt // (2.3) Par.?
paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm / (3.1) Par.?
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā // (3.2) Par.?
atra śūrā maheṣvāsā bhīmārjunasamā yudhi / (4.1) Par.?
yuyudhāno virāṭaśca drupadaśca mahārathaḥ // (4.2) Par.?
dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān / (5.1) Par.?
purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ // (5.2) Par.?
yudhāmanyuśca vikrānta uttamaujāśca vīryavān / (6.1) Par.?
saubhadro draupadeyāśca sarva eva mahārathāḥ // (6.2) Par.?
asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama / (7.1) Par.?
nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te // (7.2) Par.?
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiṃjayaḥ / (8.1) Par.?
aśvatthāmā vikarṇaśca saumadattistathaiva ca // (8.2) Par.?
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ / (9.1) Par.?
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ // (9.2) Par.?
aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam / (10.1) Par.?
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam // (10.2) Par.?
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ / (11.1) Par.?
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi // (11.2) Par.?
tasya saṃjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ / (12.1) Par.?
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān // (12.2) Par.?
tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ / (13.1) Par.?
sahasaivābhyahanyanta sa śabdastumulo 'bhavat // (13.2) Par.?
tataḥ śvetairhayairyukte mahati syandane sthitau / (14.1) Par.?
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ // (14.2) Par.?
pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ / (15.1) Par.?
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ // (15.2) Par.?
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ / (16.1) Par.?
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau // (16.2) Par.?
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ / (17.1) Par.?
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ // (17.2) Par.?
drupado draupadeyāśca sarvaśaḥ pṛthivīpate / (18.1) Par.?
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak // (18.2) Par.?
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat / (19.1) Par.?
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan // (19.2) Par.?
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ / (20.1) Par.?
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ // (20.2) Par.?
hṛṣīkeśaṃ tadā vākyamidamāha mahīpate / (21.1) Par.?
senayorubhayormadhye rathaṃ sthāpaya me 'cyuta // (21.2) Par.?
yāvadetānnirīkṣe 'haṃ yoddhukāmānavasthitān / (22.1) Par.?
kairmayā saha yoddhavyamasminraṇasamudyame // (22.2) Par.?
yotsyamānānavekṣe 'haṃ ya ete 'tra samāgatāḥ / (23.1) Par.?
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ // (23.2) Par.?
evamukto hṛṣīkeśo guḍākeśena bhārata / (24.1) Par.?
senayorubhayormadhye sthāpayitvā rathottamam // (24.2) Par.?
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām / (25.1) Par.?
uvāca pārtha paśyaitānsamavetānkurūniti // (25.2) Par.?
tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān / (26.1) Par.?
ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā // (26.2) Par.?
śvaśurānsuhṛdaścaiva senayorubhayorapi / (27.1) Par.?
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān // (27.2) Par.?
kṛpayā parayāviṣṭo viṣīdannidamabravīt / (28.1) Par.?
dṛṣṭvemānsvajanānkṛṣṇa yuyutsūnsamavasthitān // (28.2) Par.?
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati / (29.1) Par.?
vepathuśca śarīre me romaharṣaśca jāyate // (29.2) Par.?
gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate / (30.1) Par.?
na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ // (30.2) Par.?
nimittāni ca paśyāmi viparītāni keśava / (31.1) Par.?
na ca śreyo 'nupaśyāmi hatvā svajanamāhave // (31.2) Par.?
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca / (32.1) Par.?
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā // (32.2) Par.?
yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca / (33.1) Par.?
ta ime 'vasthitā yuddhe prāṇāṃstyaktvā dhanāni ca // (33.2) Par.?
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ / (34.1) Par.?
mātulāḥ śvaśurāḥ pautrāḥ syālāḥ sambandhinastathā // (34.2) Par.?
etānna hantumicchāmi ghnato 'pi madhusūdana / (35.1) Par.?
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte // (35.2) Par.?
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana / (36.1) Par.?
pāpamevāśrayedasmānhatvaitānātatāyinaḥ // (36.2) Par.?
tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsabāndhavān / (37.1) Par.?
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava // (37.2) Par.?
yadyapyete na paśyanti lobhopahatacetasaḥ / (38.1) Par.?
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam // (38.2) Par.?
kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum / (39.1) Par.?
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana // (39.2) Par.?
kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ / (40.1) Par.?
dharme naṣṭe kulaṃ kṛtsnamadharmo 'bhibhavatyuta // (40.2) Par.?
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ / (41.1) Par.?
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ // (41.2) Par.?
saṃkaro narakāyaiva kulaghnānāṃ kulasya ca / (42.1) Par.?
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ // (42.2) Par.?
doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ / (43.1) Par.?
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ // (43.2) Par.?
utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana / (44.1) Par.?
narake niyataṃ vāso bhavatītyanuśuśruma // (44.2) Par.?
aho bata mahatpāpaṃ kartuṃ vyavasitā vayam / (45.1) Par.?
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ // (45.2) Par.?
yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ / (46.1) Par.?
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet // (46.2) Par.?
evamuktvārjunaḥ saṃkhye rathopastha upāviśat / (47.1) Par.?
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ // (47.2) Par.?
Duration=0.24799394607544 secs.