Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7243
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
saṃjaya
n.s.m.
vac.
3. sg., Perf.
root
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam / (1.2) Par.?
tad
ac.s.m.
tathā
indecl.
kṛpā
i.s.f.
∞ āviś
PPP, ac.s.m.
→ viṣad (1.3) [conj]
← vac (1.3) [iobj (2)]
∞ aśru
comp.
∞ pṛ
PPP, comp.
∞ ākula
comp.
∞ īkṣaṇa
ac.s.m.
viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ // (1.3) Par.?
viṣad
Pre. ind., ac.s.m.
← āviś (1.2) [conj (2)]
∞ idam
ac.s.n.
vākya
ac.s.n.
∞ vac
3. sg., Perf.
root
→ āviś (1.2) [iobj]
śrībhagavānuvāca / (2.1) Par.?
śrī
comp.
∞ bhagavant
n.s.m.
∞ vac.
3. sg., Perf.
root
kutastvā kaśmalamidaṃ viṣame samupasthitam / (2.2) Par.?
kutas
indecl.
∞ tvad
ac.s.a.
kaśmala
n.s.n.
→ juṣ (2.3) [acl]
→ svargya (2.3) [amod]
→ kara (2.3) [acl]
∞ idam
n.s.n.
viṣama
l.s.n.
samupasthā
PPP, n.s.n.
root
→ arjuna (2.3) [vocative]
anāryajuṣṭamasvargyamakīrtikaramarjuna // (2.3) Par.?
an
indecl.
∞ ārya
comp.
∞ juṣ
PPP, n.s.n.
← kaśmala (2.2) [acl (1)]
∞ a
indecl.
∞ svargya
n.s.n.
← kaśmala (2.2) [amod (1)]
∞ a
indecl.
∞ kīrti
comp.
∞ kara
n.s.n.
← kaśmala (2.2) [acl (1)]
∞ arjuna.
v.s.m.
← samupasthā (2.2) [vocative (1)]
klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate / (3.1) Par.?
klaibya
ac.s.n.

indecl.
sma
indecl.
gam
2. sg., Aor. inj.
root
pārtha.
v.s.m.
na
indecl.
∞ etad
n.s.n.
∞ tvad
l.s.a.
∞ upapad.
3. sg., Pre. ind.
root
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa // (3.2) Par.?
kṣudra
ac.s.n.
∞ daurbalya
ac.s.n.
tyaj
Abs., indecl.
∞ utthā
2. sg., Pre. imp.
root
arjuna uvāca / (4.1) Par.?
arjuna
n.s.m.
vac.
3. sg., Perf.
root
kathaṃ bhīṣmamahaṃ saṃkhye droṇaṃ ca madhusūdana / (4.2) Par.?
katham
indecl.
← pratiyudh (4.3) [advmod (3)]
bhīṣma
ac.s.m.
→ arha (4.3) [acl]
← pratiyudh (4.3) [obj (3)]
∞ mad
n.s.a.
← pratiyudh (4.3) [nsubj (3)]
saṃkhya
l.s.n.
← pratiyudh (4.3) [obl (3)]
droṇa
ac.s.m.
ca
indecl.
madhusūdana
v.s.m.
→ sūdana (4.3) [appos]
← pratiyudh (4.3) [vocative (3)]
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana // (4.3) Par.?
iṣu
i.p.m.
pratiyudh
1. sg., Fut.
root
→ mad (4.2) [nsubj]
→ saṃkhya (4.2) [obl]
→ madhusūdana (4.2) [vocative]
→ katham (4.2) [advmod]
→ bhīṣma (4.2) [obj]
pūjā
comp.
∞ arha
ac.d.m.
← bhīṣma (4.2) [acl (3)]
∞ ari
comp.
∞ sūdana.
v.s.m.
← madhusūdana (4.2) [appos (3)]
gurūnahatvā hi mahānubhāvāñśreyo bhoktuṃ bhaikṣamapīha loke / (5.1) Par.?
hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān // (5.2) Par.?
na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ / (6.1) Par.?
yāneva hatvā na jijīviṣāmaste 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ // (6.2) Par.?
kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ / (7.1) Par.?
yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste 'haṃ śādhi māṃ tvāṃ prapannam // (7.2) Par.?
na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām / (8.1) Par.?
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam // (8.2) Par.?
saṃjaya uvāca / (9.1) Par.?
evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa / (9.2) Par.?
evam
indecl.
∞ vac
Abs., indecl.
→ vac (9.3) [conj]
← bhū (9.3) [advcl]
guḍākeśa
n.s.m.
← bhū (9.3) [nsubj]
paraṃtapa
v.s.m.
← bhū (9.3) [vocative]
na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha // (9.3) Par.?
na
indecl.
yudh
1. sg., Fut.
iti
indecl.
govinda
ac.s.m.
∞ vac
Abs., indecl.
← vac (9.2) [conj]
bhū
3. sg., Perf.
root
→ guḍākeśa (9.2) [nsubj]
→ vac (9.2) [advcl:temp]
→ paraṃtapa (9.2) [vocative]
ha.
indecl.
tamuvāca hṛṣīkeśaḥ prahasanniva bhārata / (10.1) Par.?
tad
ac.s.m.
← viṣad (10.2) [det (2)]
∞ vac
3. sg., Perf.
root
→ vacas (10.2) [obj]
→ viṣad (10.2) [iobj]
prahas
Pre. ind., n.s.m.
∞ iva
indecl.
bhārata
v.s.m.
senayorubhayormadhye viṣīdantamidaṃ vacaḥ // (10.2) Par.?
senā
g.d.f.
∞ ubhaya
g.d.f.
∞ madhya
l.s.n.
viṣad
Pre. ind., ac.s.m.
→ tad (10.1) [det]
← vac (10.1) [iobj (2)]
∞ idam
ac.s.n.
vacas.
ac.s.n.
← vac (10.1) [obj (2)]
śrībhagavānuvāca / (11.1) Par.?
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase / (11.2) Par.?
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ // (11.3) Par.?
gatāsu
ac.p.m.
∞ a
indecl.
∞ gatāsu
ac.p.m.
∞ ca
indecl.
na
indecl.
∞ anuśuc
3. pl., Pre. ind.
root
na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ / (12.1) Par.?
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param // (12.2) Par.?
dehino 'sminyathā dehe kaumāraṃ yauvanaṃ jarā / (13.1) Par.?
tathā dehāntaraprāptir dhīrastatra na muhyati // (13.2) Par.?
mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ / (14.1) Par.?
āgamāpāyino 'nityās tāṃstitikṣasva bhārata // (14.2) Par.?
yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha / (15.1) Par.?
samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate // (15.2) Par.?
nāsato vidyate bhāvo nābhāvo vidyate sataḥ / (16.1) Par.?
ubhayorapi dṛṣṭo 'ntastvanayostattvadarśibhiḥ // (16.2) Par.?
avināśi tu tadviddhi yena sarvamidaṃ tatam / (17.1) Par.?
vināśamavyayasyāsya na kaścitkartumarhati // (17.2) Par.?
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ / (18.1) Par.?
anāśino 'prameyasya tasmādyudhyasva bhārata // (18.2) Par.?
ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam / (19.1) Par.?
ubhau tau na vijānīto nāyaṃ hanti na hanyate // (19.2) Par.?
na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ / (20.1) Par.?
na
indecl.
jan
3. sg., Pre. ind.
root
mṛ
3. sg., Ind. pass.

indecl.
kadācid
indecl.
∞ na
indecl.
∞ idam
n.s.m.
bhū
Abs., indecl.
bhū
3. sg., periphr. fut.

indecl.
na
indecl.
bhūyas.
indecl.
ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre // (20.2) Par.?
aja
n.s.m.
nitya
n.s.m.
idam
n.s.m.
purāṇa
n.s.m.
na
indecl.
han
3. sg., Ind. pass.
root
han
Ind. pass., l.s.n.
śarīra.
l.s.n.
vedāvināśinaṃ nityaṃ ya enamajamavyayam / (21.1) Par.?
vid
3. sg., Perf.
← puruṣa (21.2) [acl (2)]
∞ avināśin
ac.s.m.
nitya
ac.s.m.
yad
n.s.m.
enad
ac.s.m.
∞ aja
ac.s.m.
∞ avyaya
ac.s.m.
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam // (21.2) Par.?
katham
indecl.
tad
n.s.m.
puruṣa
n.s.m.
→ vid (21.1) [acl]
pārtha
v.s.m.
ka
ac.s.m.
ghātay
3. sg., Pre. ind.
root
han
3. sg., Pre. ind.
ka.
ac.s.m.
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi / (22.1) Par.?
vāsas
ac.p.n.
jīrṇa
ac.p.n.
yathā
indecl.
vihā
Abs., indecl.
nava
ac.p.n.
grah
3. sg., Pre. ind.
← saṃyā (22.2) [advcl]
nara
n.s.m.
apara
ac.p.n.
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī // (22.2) Par.?
tathā
indecl.
śarīra
ac.p.n.
vihā
Abs., indecl.
jīrṇa
ac.p.n.
∞ anya
ac.p.n.
saṃyā
3. sg., Pre. ind.
root
→ grah (22.1) [advcl]
nava
ac.p.n.
dehin.
n.s.m.
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ / (23.1) Par.?
na
indecl.
∞ enad
ac.s.m.
chid
3. pl., Pre. ind.
root
śastra.
n.p.n.
na
indecl.
∞ enad
ac.s.m.
dah
3. sg., Pre. ind.
root
pāvaka.
n.s.m.
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ // (23.2) Par.?
acchedyo 'yamadāhyo 'yamakledyo 'śoṣya eva ca / (24.1) Par.?
nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ // (24.2) Par.?
avyakto 'yamacintyo 'yamavikāryo 'yamucyate / (25.1) Par.?
tasmādevaṃ viditvainaṃ nānuśocitumarhasi // (25.2) Par.?
atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam / (26.1) Par.?
tathāpi tvaṃ mahābāho nainaṃ śocitumarhasi // (26.2) Par.?
jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca / (27.1) Par.?
tasmādaparihārye 'rthe na tvaṃ śocitumarhasi // (27.2) Par.?
avyaktādīni bhūtāni vyaktamadhyāni bhārata / (28.1) Par.?
avyaktanidhanānyeva tatra kā paridevanā // (28.2) Par.?
āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ / (29.1) Par.?
āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit // (29.2) Par.?
dehī nityamavadhyo 'yaṃ dehe sarvasya bhārata / (30.1) Par.?
tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi // (30.2) Par.?
svadharmamapi cāvekṣya na vikampitumarhasi / (31.1) Par.?
dharmyāddhi yuddhācchreyo 'nyatkṣatriyasya na vidyate // (31.2) Par.?
yadṛcchayā copapannaṃ svargadvāramapāvṛtam / (32.1) Par.?
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam // (32.2) Par.?
atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi / (33.1) Par.?
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi // (33.2) Par.?
akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām / (34.1) Par.?
saṃbhāvitasya cākīrtirmaraṇādatiricyate // (34.2) Par.?
bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ / (35.1) Par.?
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam // (35.2) Par.?
avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ / (36.1) Par.?
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim // (36.2) Par.?
hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm / (37.1) Par.?
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ // (37.2) Par.?
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau / (38.1) Par.?
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi // (38.2) Par.?
eṣā te 'bhihitā sāṃkhye buddhir yoge tvimāṃ śṛṇu / (39.1) Par.?
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi // (39.2) Par.?
nehābhikramanāśo 'sti pratyavāyo na vidyate / (40.1) Par.?
svalpamapyasya dharmasya trāyate mahato bhayāt // (40.2) Par.?
vyavasāyātmikā buddhirekeha kurunandana / (41.1) Par.?
bahuśākhā hyanantāśca buddhayo 'vyavasāyinām // (41.2) Par.?
yāmimāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ / (42.1) Par.?
vedavādaratāḥ pārtha nānyadastīti vādinaḥ // (42.2) Par.?
kāmātmānaḥ svargaparā janmakarmaphalapradām / (43.1) Par.?
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati // (43.2) Par.?
bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām / (44.1) Par.?
vyavasāyātmikā buddhiḥ samādhau na vidhīyate // (44.2) Par.?
traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna / (45.1) Par.?
nirdvaṃdvo nityasattvastho niryogakṣema ātmavān // (45.2) Par.?
yāvānartha udapāne sarvataḥ saṃplutodake / (46.1) Par.?
tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ // (46.2) Par.?
karmaṇyevādhikāraste mā phaleṣu kadācana / (47.1) Par.?
mā karmaphalaheturbhūr mā te saṅgo 'stvakarmaṇi // (47.2) Par.?
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya / (48.1) Par.?
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate // (48.2) Par.?
dūreṇa hyavaraṃ karma buddhiyogāddhanaṃjaya / (49.1) Par.?
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ // (49.2) Par.?
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte / (50.1) Par.?
tasmādyogāya yujyasva yogaḥ karmasu kauśalam // (50.2) Par.?
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ / (51.1) Par.?
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam // (51.2) Par.?
yadā te mohakalilaṃ buddhirvyatitariṣyati / (52.1) Par.?
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca // (52.2) Par.?
śrutivipratipannā te yadā sthāsyati niścalā / (53.1) Par.?
samādhāvacalā buddhis tadā yogamavāpsyasi // (53.2) Par.?
arjuna uvāca / (54.1) Par.?
sthitaprajñasya kā bhāṣā samādhisthasya keśava / (54.2) Par.?
sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim // (54.3) Par.?
śrībhagavānuvāca / (55.1) Par.?
śrī
comp.
∞ bhagavant
n.s.m.
∞ vac.
3. sg., Perf.
root
prajahāti yadā kāmānsarvānpārtha manogatān / (55.2) Par.?
prahā
3. sg., Pre. ind.
← vac (55.3) [advcl (3)]
yadā
indecl.
kāma
ac.p.m.
∞ sarva
ac.p.m.
∞ pārtha
v.s.m.
manas
comp.
∞ gam,
PPP, ac.p.m.
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate // (55.3) Par.?
ātman
l.s.m.
∞ eva
indecl.
∞ ātman
i.s.m.
tuṣ
PPP, n.s.m.
sthā
PPP, comp.
∞ prajñā
n.s.m.
∞ tadā
indecl.
∞ vac.
3. sg., Ind. pass.
root
→ prahā (55.2) [advcl]
duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ / (56.1) Par.?
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate // (56.2) Par.?
yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham / (57.1) Par.?
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā // (57.2) Par.?
yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ / (58.1) Par.?
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā // (58.2) Par.?
viṣayā vinivartante nirāhārasya dehinaḥ / (59.1) Par.?
rasavarjaṃ raso 'pyasya paraṃ dṛṣṭvā nivartate // (59.2) Par.?
yatato hyapi kaunteya puruṣasya vipaścitaḥ / (60.1) Par.?
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ // (60.2) Par.?
tāni sarvāṇi saṃyamya yukta āsīta matparaḥ / (61.1) Par.?
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā // (61.2) Par.?
dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate / (62.1) Par.?
saṅgātsaṃjāyate kāmaḥ kāmātkrodho 'bhijāyate // (62.2) Par.?
krodhādbhavati saṃmohaḥ saṃmohātsmṛtivibhramaḥ / (63.1) Par.?
smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati // (63.2) Par.?
rāgadveṣaviyuktaistu viṣayānindriyaiścaran / (64.1) Par.?
ātmavaśyairvidheyātmā prasādamadhigacchati // (64.2) Par.?
prasāde sarvaduḥkhānāṃ hānirasyopajāyate / (65.1) Par.?
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate // (65.2) Par.?
nāsti buddhirayuktasya na cāyuktasya bhāvanā / (66.1) Par.?
na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham // (66.2) Par.?
indriyāṇāṃ hi caratāṃ yanmano 'nuvidhīyate / (67.1) Par.?
tadasya harati prajñāṃ vāyurnāvamivāmbhasi // (67.2) Par.?
tasmādyasya mahābāho nigṛhītāni sarvaśaḥ / (68.1) Par.?
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā // (68.2) Par.?
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī / (69.1) Par.?
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ // (69.2) Par.?
āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat / (70.1) Par.?
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī // (70.2) Par.?
vihāya kāmānyaḥ sarvānpumāṃścarati niḥspṛhaḥ / (71.1) Par.?
nirmamo nirahaṃkāraḥ sa śāntimadhigacchati // (71.2) Par.?
eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati / (72.1) Par.?
sthitvāsyāmantakāle 'pi brahmanirvāṇamṛcchati // (72.2) Par.?
Duration=0.20662689208984 secs.