Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sāṃkhya, Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7244
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
jyāyasī cetkarmaṇaste matā buddhirjanārdana / (1.2) Par.?
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava // (1.3) Par.?
vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me / (2.1) Par.?
tadekaṃ vada niścitya yena śreyo 'hamāpnuyām // (2.2) Par.?
śrībhagavānuvāca / (3.1) Par.?
loke 'smindvividhā niṣṭhā purā proktā mayānagha / (3.2) Par.?
jñānayogena sāṃkhyānāṃ karmayogena yoginām // (3.3) Par.?
na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣo 'śnute / (4.1) Par.?
na ca saṃnyasanādeva siddhiṃ samadhigacchati // (4.2) Par.?
na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt / (5.1) Par.?
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ // (5.2) Par.?
karmendriyāṇi saṃyamya ya āste manasā smaran / (6.1) Par.?
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate // (6.2) Par.?
yastvindriyāṇi manasā niyamyārabhate 'rjuna / (7.1) Par.?
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate // (7.2) Par.?
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ / (8.1) Par.?
śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ // (8.2) Par.?
yajñārthātkarmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ / (9.1) Par.?
tadarthaṃ karma kaunteya muktasaṅgaḥ samācara // (9.2) Par.?
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ / (10.1) Par.?
anena prasaviṣyadhvameṣa vo 'stviṣṭakāmadhuk // (10.2) Par.?
devānbhāvayatānena te devā bhāvayantu vaḥ / (11.1) Par.?
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha // (11.2) Par.?
iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ / (12.1) Par.?
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ // (12.2) Par.?
yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ / (13.1) Par.?
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt // (13.2) Par.?
annādbhavanti bhūtāni parjanyādannasaṃbhavaḥ / (14.1) Par.?
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ // (14.2) Par.?
karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam / (15.1) Par.?
tasmātsarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam // (15.2) Par.?
evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ / (16.1) Par.?
aghāyurindriyārāmo moghaṃ pārtha sa jīvati // (16.2) Par.?
yastvātmaratireva syādātmatṛptaśca mānavaḥ / (17.1) Par.?
ātmanyeva ca saṃtuṣṭastasya kāryaṃ na vidyate // (17.2) Par.?
naiva tasya kṛtenārtho nākṛteneha kaścana / (18.1) Par.?
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ // (18.2) Par.?
tasmādasaktaḥ satataṃ kāryaṃ karma samācara / (19.1) Par.?
asakto hyācarankarma paramāpnoti pūruṣaḥ // (19.2) Par.?
karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ / (20.1) Par.?
lokasaṃgrahamevāpi saṃpaśyankartumarhasi // (20.2) Par.?
yadyadācarati śreṣṭhastattadevetaro janaḥ / (21.1) Par.?
sa yatpramāṇaṃ kurute lokastadanuvartate // (21.2) Par.?
na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana / (22.1) Par.?
nānavāptamavāptavyaṃ varta eva ca karmaṇi // (22.2) Par.?
yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ / (23.1) Par.?
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ // (23.2) Par.?
utsīdeyurime lokā na kuryāṃ karma cedaham / (24.1) Par.?
saṃkarasya ca kartā syām upahanyāmimāḥ prajāḥ // (24.2) Par.?
saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata / (25.1) Par.?
kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham // (25.2) Par.?
na buddhibhedaṃ janayedajñānāṃ karmasaṅginām / (26.1) Par.?
joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran // (26.2) Par.?
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ / (27.1) Par.?
ahaṃkāravimūḍhātmā kartāhamiti manyate // (27.2) Par.?
tattvavittu mahābāho guṇakarmavibhāgayoḥ / (28.1) Par.?
guṇā guṇeṣu vartanta iti matvā na sajjate // (28.2) Par.?
prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu / (29.1) Par.?
tānakṛtsnavido mandānkṛtsnavinna vicālayet // (29.2) Par.?
mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā / (30.1) Par.?
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ // (30.2) Par.?
ye me matamidaṃ nityamanutiṣṭhanti mānavāḥ / (31.1) Par.?
śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ // (31.2) Par.?
ye tvetadabhyasūyanto nānutiṣṭhanti me matam / (32.1) Par.?
sarvajñānavimūḍhāṃstānviddhi naṣṭānacetasaḥ // (32.2) Par.?
sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi / (33.1) Par.?
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati // (33.2) Par.?
indriyasyendriyasyārthe rāgadveṣau vyavasthitau / (34.1) Par.?
tayorna vaśamāgacchet tau hyasya paripanthinau // (34.2) Par.?
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt / (35.1) Par.?
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ // (35.2) Par.?
arjuna uvāca / (36.1) Par.?
atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ / (36.2) Par.?
anicchannapi vārṣṇeya balādiva niyojitaḥ // (36.3) Par.?
śrībhagavānuvāca / (37.1) Par.?
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ / (37.2) Par.?
mahāśano mahāpāpmā viddhyenamiha vairiṇam // (37.3) Par.?
dhūmenāvriyate vahniryathādarśo malena ca / (38.1) Par.?
yatholbenāvṛto garbhastathā tenedamāvṛtam // (38.2) Par.?
āvṛtaṃ jñānametena jñānino nityavairiṇā / (39.1) Par.?
kāmarūpeṇa kaunteya duṣpūreṇānalena ca // (39.2) Par.?
indriyāṇi mano buddhirasyādhiṣṭhānamucyate / (40.1) Par.?
etairvimohayatyeṣa jñānamāvṛtya dehinam // (40.2) Par.?
tasmāttvamindriyāṇyādau niyamya bharatarṣabha / (41.1) Par.?
pāpmānaṃ prajahihyenaṃ jñānavijñānanāśanam // (41.2) Par.?
indriyāṇi parāṇyāhur indriyebhyaḥ paraṃ manaḥ / (42.1) Par.?
manasastu parā buddhir yo buddheḥ paratastu saḥ // (42.2) Par.?
evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānamātmanā / (43.1) Par.?
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam // (43.2) Par.?
Duration=0.30010318756104 secs.