Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga, jñāna, ajñāna, vidyā, śruta, knowledge

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7245
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavānuvāca / (1.1) Par.?
imaṃ vivasvate yogaṃ proktavānahamavyayam / (1.2) Par.?
vivasvānmanave prāha manurikṣvākave 'bravīt // (1.3) Par.?
evaṃ paraṃparāprāptamimaṃ rājarṣayo viduḥ / (2.1) Par.?
sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa // (2.2) Par.?
sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ / (3.1) Par.?
bhakto 'si me sakhā ceti rahasyaṃ hyetaduttamam // (3.2) Par.?
arjuna uvāca / (4.1) Par.?
aparaṃ bhavato janma paraṃ janma vivasvataḥ / (4.2) Par.?
kathametadvijānīyāṃ tvamādau proktavāniti // (4.3) Par.?
śrībhagavānuvāca / (5.1) Par.?
bahūni me vyatītāni janmāni tava cārjuna / (5.2) Par.?
tānyahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa // (5.3) Par.?
ajo 'pi sannavyayātmā bhūtānāmīśvaro 'pi san / (6.1) Par.?
prakṛtiṃ svāmadhiṣṭhāya sambhavāmyātmamāyayā // (6.2) Par.?
yadā yadā hi dharmasya glānirbhavati bhārata / (7.1) Par.?
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham // (7.2) Par.?
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām / (8.1) Par.?
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge // (8.2) Par.?
janma karma ca me divyamevaṃ yo vetti tattvataḥ / (9.1) Par.?
tyaktvā dehaṃ punarjanma naiti māmeti so 'rjuna // (9.2) Par.?
vītarāgabhayakrodhā manmayā māmupāśritāḥ / (10.1) Par.?
bahavo jñānatapasā pūtā madbhāvamāgatāḥ // (10.2) Par.?
ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham / (11.1) Par.?
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ // (11.2) Par.?
kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ / (12.1) Par.?
kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā // (12.2) Par.?
cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ / (13.1) Par.?
tasya kartāramapi māṃ viddhyakartāramavyayam // (13.2) Par.?
na māṃ karmāṇi limpanti na me karmaphale spṛhā / (14.1) Par.?
iti māṃ yo 'bhijānāti karmabhirna sa badhyate // (14.2) Par.?
evaṃ jñātvā kṛtaṃ karma pūrvairapi mumukṣubhiḥ / (15.1) Par.?
kuru karmaiva tasmāttvaṃ pūrvaiḥ pūrvataraṃ kṛtam // (15.2) Par.?
kiṃ karma kimakarmeti kavayo 'pyatra mohitāḥ / (16.1) Par.?
tatte karma pravakṣyāmi yajjñātvā mokṣyase 'śubhāt // (16.2) Par.?
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ / (17.1) Par.?
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ // (17.2) Par.?
karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ / (18.1) Par.?
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt // (18.2) Par.?
yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ / (19.1) Par.?
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ // (19.2) Par.?
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ / (20.1) Par.?
karmaṇyabhipravṛtto 'pi naiva kiṃcitkaroti saḥ // (20.2) Par.?
nirāśīryatacittātmā tyaktasarvaparigrahaḥ / (21.1) Par.?
śārīraṃ kevalaṃ karma kurvannāpnoti kilbiṣam // (21.2) Par.?
yadṛcchālābhasaṃtuṣṭo dvaṃdvātīto vimatsaraḥ / (22.1) Par.?
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate // (22.2) Par.?
gatasaṅgasya muktasya jñānāvasthitacetasaḥ / (23.1) Par.?
yajñāyācarataḥ karma samagraṃ pravilīyate // (23.2) Par.?
brahmārpaṇaṃ brahmahavirbrahmāgnau brahmaṇā hutam / (24.1) Par.?
brahmaiva tena gantavyaṃ brahmakarmasamādhinā // (24.2) Par.?
daivamevāpare yajñaṃ yoginaḥ paryupāsate / (25.1) Par.?
brahmāgnāvapare yajñaṃ yajñenaivopajuhvati // (25.2) Par.?
śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati / (26.1) Par.?
śabdādīnviṣayānanya indriyāgniṣu juhvati // (26.2) Par.?
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare / (27.1) Par.?
ātmasaṃyamayogāgnau juhvati jñānadīpite // (27.2) Par.?
dravyayajñāstapoyajñā yogayajñāstathāpare / (28.1) Par.?
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ // (28.2) Par.?
apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare / (29.1) Par.?
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ // (29.2) Par.?
apare niyatāhārāḥ prāṇānprāṇeṣu juhvati / (30.1) Par.?
sarve 'pyete yajñavido yajñakṣapitakalmaṣāḥ // (30.2) Par.?
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam / (31.1) Par.?
nāyaṃ loko 'styayajñasya kuto 'nyaḥ kurusattama // (31.2) Par.?
evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe / (32.1) Par.?
karmajānviddhi tānsarvān evaṃ jñātvā vimokṣyase // (32.2) Par.?
śreyāndravyamayādyajñājjñānayajñaḥ paraṃtapa / (33.1) Par.?
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate // (33.2) Par.?
tadviddhi praṇipātena paripraśnena sevayā / (34.1) Par.?
upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ // (34.2) Par.?
yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava / (35.1) Par.?
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi // (35.2) Par.?
api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ / (36.1) Par.?
sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi // (36.2) Par.?
yathaidhāṃsi samiddho 'gnirbhasmasātkurute 'rjuna / (37.1) Par.?
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā // (37.2) Par.?
na hi jñānena sadṛśaṃ pavitramiha vidyate / (38.1) Par.?
tatsvayaṃ yogasaṃsiddhaḥ kālenātmani vindati // (38.2) Par.?
śraddhāvāṃllabhate jñānaṃ tatparaḥ saṃyatendriyaḥ / (39.1) Par.?
jñānaṃ labdhvā parāṃ śāntimacireṇādhigacchati // (39.2) Par.?
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati / (40.1) Par.?
nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ // (40.2) Par.?
yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam / (41.1) Par.?
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya // (41.2) Par.?
tasmādajñānasambhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ / (42.1) Par.?
chittvainaṃ saṃśayaṃ yogamātiṣṭhottiṣṭha bhārata // (42.2) Par.?
Duration=0.14734292030334 secs.