Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7693
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavānuvāca / (1.1) Par.?
mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ / (1.2) Par.?
asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tacchṛṇu // (1.3) Par.?
jñānaṃ te 'haṃ savijñānamidaṃ vakṣyāmyaśeṣataḥ / (2.1) Par.?
yajjñātvā neha bhūyo 'nyajjñātavyamavaśiṣyate // (2.2) Par.?
manuṣyāṇāṃ sahasreṣu kaścidyatati siddhaye / (3.1) Par.?
yatatāmapi siddhānāṃ kaścinmāṃ vetti tattvataḥ // (3.2) Par.?
bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca / (4.1) Par.?
ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā // (4.2) Par.?
apareyamitastvanyāṃ prakṛtiṃ viddhi me parām / (5.1) Par.?
jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat // (5.2) Par.?
etadyonīni bhūtāni sarvāṇītyupadhāraya / (6.1) Par.?
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā // (6.2) Par.?
mattaḥ parataraṃ nānyatkiṃcidasti dhanaṃjaya / (7.1) Par.?
mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva // (7.2) Par.?
raso 'hamapsu kaunteya prabhāsmi śaśisūryayoḥ / (8.1) Par.?
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu // (8.2) Par.?
puṇyo gandhaḥ pṛthivyāṃ ca tejaścāsmi vibhāvasau / (9.1) Par.?
jīvanaṃ sarvabhūteṣu tapaścāsmi tapasviṣu // (9.2) Par.?
bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam / (10.1) Par.?
buddhirbuddhimatāmasmi tejastejasvināmaham // (10.2) Par.?
balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam / (11.1) Par.?
dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha // (11.2) Par.?
ye caiva sāttvikā bhāvā rājasāstāmasāśca ye / (12.1) Par.?
matta eveti tānviddhi na tvahaṃ teṣu te mayi // (12.2) Par.?
tribhirguṇamayairbhāvairebhiḥ sarvamidaṃ jagat / (13.1) Par.?
mohitaṃ nābhijānāti māmebhyaḥ paramavyayam // (13.2) Par.?
daivī hyeṣā guṇamayī mama māyā duratyayā / (14.1) Par.?
māmeva ye prapadyante māyāmetāṃ taranti te // (14.2) Par.?
na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ / (15.1) Par.?
māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ // (15.2) Par.?
caturvidhā bhajante māṃ janāḥ sukṛtino 'rjuna / (16.1) Par.?
ārto jijñāsurarthārthī jñānī ca bharatarṣabha // (16.2) Par.?
teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate / (17.1) Par.?
priyo hi jñānino 'tyarthamahaṃ sa ca mama priyaḥ // (17.2) Par.?
udārāḥ sarva evaite jñānī tvātmaiva me matam / (18.1) Par.?
āsthitaḥ sa hi yuktātmā māmevānuttamāṃ gatim // (18.2) Par.?
bahūnāṃ janmanāmante jñānavānmāṃ prapadyate / (19.1) Par.?
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ // (19.2) Par.?
kāmaistaistairhṛtajñānāḥ prapadyante 'nyadevatāḥ / (20.1) Par.?
taṃ taṃ niyamamāsthāya prakṛtyā niyatāḥ svayā // (20.2) Par.?
yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati / (21.1) Par.?
tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham // (21.2) Par.?
sa tayā śraddhayā yuktastasyā rādhanamīhate / (22.1) Par.?
labhate ca tataḥ kāmānmayaiva vihitānhi tān // (22.2) Par.?
antavattu phalaṃ teṣāṃ tadbhavatyalpamedhasām / (23.1) Par.?
devāndevayajo yānti madbhaktā yānti māmapi // (23.2) Par.?
avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ / (24.1) Par.?
paraṃ bhāvam ajānanto mamāvyayamanuttamam // (24.2) Par.?
nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ / (25.1) Par.?
mūḍho 'yaṃ nābhijānāti loko māmajamavyayam // (25.2) Par.?
vedāhaṃ samatītāni vartamānāni cārjuna / (26.1) Par.?
bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana // (26.2) Par.?
icchādveṣasamutthena dvaṃdvamohena bhārata / (27.1) Par.?
sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa // (27.2) Par.?
yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām / (28.1) Par.?
te dvaṃdvamohanirmuktā bhajante māṃ dṛḍhavratāḥ // (28.2) Par.?
jarāmaraṇamokṣāya māmāśritya yatanti ye / (29.1) Par.?
te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam // (29.2) Par.?
sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ / (30.1) Par.?
prayāṇakāle 'pi ca māṃ te viduryuktacetasaḥ // (30.2) Par.?
Duration=0.15393400192261 secs.