Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sāṃkhya, Yoga, jñāna, ajñāna, vidyā, śruta, knowledge, rebirth, transmigration

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7695
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruṣottama / (1.2) Par.?
adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kimucyate // (1.3) Par.?
adhiyajñaḥ kathaṃ ko 'tra dehe 'sminmadhusūdana / (2.1) Par.?
prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ // (2.2) Par.?
śrībhagavānuvāca / (3.1) Par.?
akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmamucyate / (3.2) Par.?
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ // (3.3) Par.?
adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam / (4.1) Par.?
adhiyajño 'hamevātra dehe dehabhṛtāṃ vara // (4.2) Par.?
antakāle ca māmeva smaranmuktvā kalevaram / (5.1) Par.?
yaḥ prayāti sa madbhāvaṃ yāti nāstyatra saṃśayaḥ // (5.2) Par.?
yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram / (6.1) Par.?
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ // (6.2) Par.?
tasmātsarveṣu kāleṣu māmanusmara yudhya ca / (7.1) Par.?
mayyarpitamanobuddhirmāmevaiṣyasyasaṃśayaḥ // (7.2) Par.?
abhyāsayogayuktena cetasā nānyagāminā / (8.1) Par.?
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan // (8.2) Par.?
kaviṃ purāṇamanuśāsitāramaṇoraṇīyāṃsamanusmaredyaḥ / (9.1) Par.?
sarvasya dhātāramacintyarūpamādityavarṇaṃ tamasaḥ parastāt // (9.2) Par.?
prayāṇakāle manasācalena bhaktyā yukto yogabalena caiva / (10.1) Par.?
bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruṣamupaiti divyam // (10.2) Par.?
yadakṣaraṃ vedavido vadanti viśanti yadyatayo vītarāgāḥ / (11.1) Par.?
yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye // (11.2) Par.?
sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca / (12.1) Par.?
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām // (12.2) Par.?
omityekākṣaraṃ brahma vyāharanmāmanusmaran / (13.1) Par.?
yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim // (13.2) Par.?
ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ / (14.1) Par.?
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ // (14.2) Par.?
māmupetya punarjanma duḥkhālayamaśāśvatam / (15.1) Par.?
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ // (15.2) Par.?
ā brahmabhuvanāllokāḥ punarāvartino 'rjuna / (16.1) Par.?
māmupetya tu kaunteya punarjanma na vidyate // (16.2) Par.?
sahasrayugaparyantamaharyadbrahmaṇo viduḥ / (17.1) Par.?
rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ // (17.2) Par.?
avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame / (18.1) Par.?
rātryāgame pralīyante tatraivāvyaktasaṃjñake // (18.2) Par.?
bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate / (19.1) Par.?
rātryāgame 'vaśaḥ pārtha prabhavatyaharāgame // (19.2) Par.?
parastasmāttu bhāvo 'nyo 'vyakto 'vyaktātsanātanaḥ / (20.1) Par.?
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati // (20.2) Par.?
avyakto 'kṣara ityuktas tamāhuḥ paramāṃ gatim / (21.1) Par.?
yaṃ prāpya na nivartante taddhāma paramaṃ mama // (21.2) Par.?
puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā / (22.1) Par.?
yasyāntaḥsthāni bhūtāni yena sarvamidaṃ tatam // (22.2) Par.?
yatra kāle tvanāvṛttimāvṛttiṃ caiva yoginaḥ / (23.1) Par.?
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha // (23.2) Par.?
agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam / (24.1) Par.?
tatra prayātā gacchanti brahma brahmavido janāḥ // (24.2) Par.?
dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam / (25.1) Par.?
tatra cāndramasaṃ jyotiryogī prāpya nivartate // (25.2) Par.?
śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate / (26.1) Par.?
ekayā yātyanāvṛttim anyayāvartate punaḥ // (26.2) Par.?
naite sṛtī pārtha jānanyogī muhyati kaścana / (27.1) Par.?
tasmātsarveṣu kāleṣu yogayukto bhavārjuna // (27.2) Par.?
vedeṣu yajñeṣu tapaḥsu caiva dāneṣu yatpuṇyaphalaṃ pradiṣṭam / (28.1) Par.?
atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam // (28.2) Par.?
Duration=0.13388895988464 secs.