Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7697
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavānuvāca / (1.1) Par.?
idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave / (1.2) Par.?
jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase 'śubhāt // (1.3) Par.?
rājavidyā rājaguhyaṃ pavitramidamuttamam / (2.1) Par.?
pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam // (2.2) Par.?
aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa / (3.1) Par.?
aprāpya māṃ nivartante mṛtyusaṃsāravartmani // (3.2) Par.?
mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā / (4.1) Par.?
matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ // (4.2) Par.?
na ca matsthāni bhūtāni paśya me yogamaiśvaram / (5.1) Par.?
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ // (5.2) Par.?
yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān / (6.1) Par.?
tathā sarvāṇi bhūtāni matsthānītyupadhāraya // (6.2) Par.?
sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām / (7.1) Par.?
kalpakṣaye punastāni kalpādau visṛjāmyaham // (7.2) Par.?
prakṛtiṃ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ / (8.1) Par.?
bhūtagrāmamimaṃ kṛtsnamavaśaṃ prakṛtervaśāt // (8.2) Par.?
na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya / (9.1) Par.?
udāsīnavadāsīnamasaktaṃ teṣu karmasu // (9.2) Par.?
mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram / (10.1) Par.?
hetunānena kaunteya jagadviparivartate // (10.2) Par.?
avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam / (11.1) Par.?
paraṃ bhāvamajānanto mama bhūtamaheśvaram // (11.2) Par.?
moghāśā moghakarmāṇo moghajñānā vicetasaḥ / (12.1) Par.?
rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ // (12.2) Par.?
mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ / (13.1) Par.?
bhajantyananyamanaso jñātvā bhūtādimavyayam // (13.2) Par.?
satataṃ kīrtayanto māṃ yatantaśca dṛḍhavratāḥ / (14.1) Par.?
namasyantaśca māṃ bhaktyā nityayuktā upāsate // (14.2) Par.?
jñānayajñena cāpyanye yajanto māmupāsate / (15.1) Par.?
ekatvena pṛthaktvena bahudhā viśvatomukham // (15.2) Par.?
ahaṃ kratur ahaṃ yajñaḥ svadhāham ahamauṣadham / (16.1) Par.?
mantro 'ham ahamevājyam ahamagnir ahaṃ hutam // (16.2) Par.?
pitāhamasya jagato mātā dhātā pitāmahaḥ / (17.1) Par.?
vedyaṃ pavitramoṃkāra ṛksāma yajureva ca // (17.2) Par.?
gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt / (18.1) Par.?
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam // (18.2) Par.?
tapāmyaham ahaṃ varṣaṃ nigṛhṇāmyutsṛjāmi ca / (19.1) Par.?
amṛtaṃ caiva mṛtyuśca sadasaccāhamarjuna // (19.2) Par.?
traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante / (20.1) Par.?
te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān // (20.2) Par.?
te taṃ bhuktvā svargalokaṃ viśālaṃ kṣīṇe puṇye martyalokaṃ viśanti / (21.1) Par.?
evaṃ trayīdharmamanuprapannā gatāgataṃ kāmakāmā labhante // (21.2) Par.?
ananyāścintayanto māṃ ye janāḥ paryupāsate / (22.1) Par.?
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham // (22.2) Par.?
ye 'pyanyadevatā bhaktā yajante śraddhayānvitāḥ / (23.1) Par.?
te 'pi māmeva kaunteya yajantyavidhipūrvakam // (23.2) Par.?
ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca / (24.1) Par.?
na tu māmabhijānanti tattvenātaścyavanti te // (24.2) Par.?
yānti devavratā devān pitṝnyānti pitṛvratāḥ / (25.1) Par.?
bhūtāni yānti bhūtejyā yānti madyājino 'pi mām // (25.2) Par.?
patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati / (26.1) Par.?
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ // (26.2) Par.?
yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat / (27.1) Par.?
yattapasyasi kaunteya tatkuruṣva madarpaṇam // (27.2) Par.?
śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ / (28.1) Par.?
saṃnyāsayogayuktātmā vimukto māmupaiṣyasi // (28.2) Par.?
samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ / (29.1) Par.?
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham // (29.2) Par.?
api cetsudurācāro bhajate māmananyabhāk / (30.1) Par.?
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ // (30.2) Par.?
kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati / (31.1) Par.?
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati // (31.2) Par.?
māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ / (32.1) Par.?
striyo vaiśyāstathā śūdrāste 'pi yānti parāṃ gatim // (32.2) Par.?
kiṃ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā / (33.1) Par.?
anityamasukhaṃ lokamimaṃ prāpya bhajasva mām // (33.2) Par.?
manmanā bhava madbhakto madyājī māṃ namaskuru / (34.1) Par.?
māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ // (34.2) Par.?
Duration=0.12663507461548 secs.