Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7699
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavānuvāca / (1.1) Par.?
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ / (1.2) Par.?
yatte 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā // (1.3) Par.?
na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ / (2.1) Par.?
ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ // (2.2) Par.?
yo māmajamanādiṃ ca vetti lokamaheśvaram / (3.1) Par.?
asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate // (3.2) Par.?
buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ / (4.1) Par.?
sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ cābhayameva ca // (4.2) Par.?
ahiṃsā samatā tuṣṭistapo dānaṃ yaśo 'yaśaḥ / (5.1) Par.?
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ // (5.2) Par.?
maharṣayaḥ sapta pūrve catvāro manavastathā / (6.1) Par.?
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ // (6.2) Par.?
etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ / (7.1) Par.?
so 'vikampena yogena yujyate nātra saṃśayaḥ // (7.2) Par.?
ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate / (8.1) Par.?
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ // (8.2) Par.?
maccittā madgataprāṇā bodhayantaḥ parasparam / (9.1) Par.?
kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca // (9.2) Par.?
teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam / (10.1) Par.?
dadāmi buddhiyogaṃ taṃ yena māmupayānti te // (10.2) Par.?
teṣāmevānukampārthamahamajñānajaṃ tamaḥ / (11.1) Par.?
nāśayāmyātmabhāvastho jñānadīpena bhāsvatā // (11.2) Par.?
arjuna uvāca / (12.1) Par.?
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān / (12.2) Par.?
puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum // (12.3) Par.?
āhustvāmṛṣayaḥ sarve devarṣirnāradastathā / (13.1) Par.?
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me // (13.2) Par.?
sarvametadṛtaṃ manye yanmāṃ vadasi keśava / (14.1) Par.?
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ // (14.2) Par.?
svayamevātmanātmānaṃ vettha tvaṃ puruṣottama / (15.1) Par.?
bhūtabhāvana bhūteśa devadeva jagatpate // (15.2) Par.?
vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ / (16.1) Par.?
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi // (16.2) Par.?
kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan / (17.1) Par.?
keṣu keṣu ca bhāveṣu cintyo 'si bhagavanmayā // (17.2) Par.?
vistareṇātmano yogaṃ vibhūtiṃ ca janārdana / (18.1) Par.?
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me 'mṛtam // (18.2) Par.?
śrībhagavānuvāca / (19.1) Par.?
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ / (19.2) Par.?
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me // (19.3) Par.?
ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ / (20.1) Par.?
ahamādiśca madhyaṃ ca bhūtānāmanta eva ca // (20.2) Par.?
ādityānāmahaṃ viṣṇur jyotiṣāṃ raviraṃśumān / (21.1) Par.?
marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī // (21.2) Par.?
vedānāṃ sāmavedo 'smi devānāmasmi vāsavaḥ / (22.1) Par.?
indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā // (22.2) Par.?
rudrāṇāṃ śaṃkaraścāsmi vitteśo yakṣarakṣasām / (23.1) Par.?
vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham // (23.2) Par.?
purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim / (24.1) Par.?
senānīnām ahaṃ skandaḥ sarasāmasmi sāgaraḥ // (24.2) Par.?
maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram / (25.1) Par.?
yajñānāṃ japayajño 'smi sthāvarāṇāṃ himālayaḥ // (25.2) Par.?
aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ / (26.1) Par.?
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ // (26.2) Par.?
uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam / (27.1) Par.?
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam // (27.2) Par.?
āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk / (28.1) Par.?
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ // (28.2) Par.?
anantaścāsmi nāgānāṃ varuṇo yādasāmaham / (29.1) Par.?
pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham // (29.2) Par.?
prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham / (30.1) Par.?
mṛgāṇāṃ ca mṛgendro 'haṃ vainateyaśca pakṣiṇām // (30.2) Par.?
pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham / (31.1) Par.?
jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī // (31.2) Par.?
sargāṇāmādirantaśca madhyaṃ caivāhamarjuna / (32.1) Par.?
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham // (32.2) Par.?
akṣarāṇāmakāro 'smi dvaṃdvaḥ sāmāsikasya ca / (33.1) Par.?
ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ // (33.2) Par.?
mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām / (34.1) Par.?
kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā // (34.2) Par.?
bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham / (35.1) Par.?
māsānāṃ mārgaśīrṣo 'ham ṛtūnāṃ kusumākaraḥ // (35.2) Par.?
dyūtaṃ chalayatāmasmi tejastejasvināmaham / (36.1) Par.?
jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatāmaham // (36.2) Par.?
vṛṣṇīnāṃ vāsudevo 'smi pāṇḍavānāṃ dhanaṃjayaḥ / (37.1) Par.?
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ // (37.2) Par.?
daṇḍo damayatāmasmi nītirasmi jigīṣatām / (38.1) Par.?
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham // (38.2) Par.?
yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna / (39.1) Par.?
na tadasti vinā yatsyānmayā bhūtaṃ carācaram // (39.2) Par.?
nānto 'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa / (40.1) Par.?
eṣa tūddeśataḥ prokto vibhūtervistaro mayā // (40.2) Par.?
yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā / (41.1) Par.?
tattadevāvagaccha tvaṃ mama tejo'ṃśasaṃbhavam // (41.2) Par.?
athavā bahunaitena kiṃ jñātena tavārjuna / (42.1) Par.?
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat // (42.2) Par.?
Duration=0.13475012779236 secs.