Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7700
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arjuna uvāca / (1.1) Par.?
madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam / (1.2) Par.?
yattvayoktaṃ vacastena moho 'yaṃ vigato mama // (1.3) Par.?
bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā / (2.1) Par.?
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam // (2.2) Par.?
evametadyathāttha tvamātmānaṃ parameśvara / (3.1) Par.?
draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama // (3.2) Par.?
manyase yadi tacchakyaṃ mayā draṣṭumiti prabho / (4.1) Par.?
yogeśvara tato me tvaṃ darśayātmānamavyayam // (4.2) Par.?
śrībhagavānuvāca / (5.1) Par.?
paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ / (5.2) Par.?
nānāvidhāni divyāni nānāvarṇākṛtīni ca // (5.3) Par.?
paśyādityānvasūnrudrānaśvinau marutastathā / (6.1) Par.?
bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata // (6.2) Par.?
ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram / (7.1) Par.?
mama dehe guḍākeśa yaccānyaddraṣṭumicchasi // (7.2) Par.?
na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā / (8.1) Par.?
divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram // (8.2) Par.?
saṃjaya uvāca / (9.1) Par.?
evamuktvā tato rājanmahāyogeśvaro hariḥ / (9.2) Par.?
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram // (9.3) Par.?
anekavaktranayanamanekādbhutadarśanam / (10.1) Par.?
anekadivyābharaṇaṃ divyānekodyatāyudham // (10.2) Par.?
divyamālyāmbaradharaṃ divyagandhānulepanam / (11.1) Par.?
sarvāścaryamayaṃ devamanantaṃ viśvatomukham // (11.2) Par.?
divi sūryasahasrasya bhavedyugapadutthitā / (12.1) Par.?
yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ // (12.2) Par.?
tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā / (13.1) Par.?
apaśyaddevadevasya śarīre pāṇḍavastadā // (13.2) Par.?
tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ / (14.1) Par.?
praṇamya śirasā devaṃ kṛtāñjalirabhāṣata // (14.2) Par.?
arjuna uvāca / (15.1) Par.?
paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṃghān / (15.2) Par.?
brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān // (15.3) Par.?
anekabāhūdaravaktranetraṃ paśyāmi tvā sarvato 'nantarūpam / (16.1) Par.?
nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa // (16.2) Par.?
kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam / (17.1) Par.?
paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam // (17.2) Par.?
tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam / (18.1) Par.?
tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me // (18.2) Par.?
anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram / (19.1) Par.?
paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam // (19.2) Par.?
dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ / (20.1) Par.?
dṛṣṭvādbhutaṃ rūpamidaṃ tavograṃ lokatrayaṃ pravyathitaṃ mahātman // (20.2) Par.?
amī hi tvā surasaṃghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti / (21.1) Par.?
svastītyuktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ // (21.2) Par.?
rudrādityā vasavo ye ca sādhyā viśve 'śvinau marutaścoṣmapāśca / (22.1) Par.?
gandharvayakṣāsurasiddhasaṃghā vīkṣante tvā vismitāścaiva sarve // (22.2) Par.?
rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam / (23.1) Par.?
bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham // (23.2) Par.?
nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram / (24.1) Par.?
dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo // (24.2) Par.?
daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasaṃnibhāni / (25.1) Par.?
diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa // (25.2) Par.?
amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṃghaiḥ / (26.1) Par.?
bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ // (26.2) Par.?
vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni / (27.1) Par.?
kecidvilagnā daśanāntareṣu saṃdṛśyante cūrṇitairuttamāṅgaiḥ // (27.2) Par.?
yathā nadīnāṃ bahavo 'mbuvegāḥ samudramevābhimukhā dravanti / (28.1) Par.?
tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti // (28.2) Par.?
yathā pradīptaṃ jvalanaṃ pataṃgā viśanti nāśāya samṛddhavegāḥ / (29.1) Par.?
tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ // (29.2) Par.?
lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ / (30.1) Par.?
tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo // (30.2) Par.?
ākhyāhi me ko bhavānugrarūpo namo 'stu te devavara prasīda / (31.1) Par.?
vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim // (31.2) Par.?
śrībhagavānuvāca / (32.1) Par.?
kālo 'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ / (32.2) Par.?
ṛte 'pi tvā na bhaviṣyanti sarve ye 'vasthitāḥ pratyanīkeṣu yodhāḥ // (32.3) Par.?
tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham / (33.1) Par.?
mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin // (33.2) Par.?
droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān / (34.1) Par.?
mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān // (34.2) Par.?
saṃjaya uvāca / (35.1) Par.?
etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī / (35.2) Par.?
namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya // (35.3) Par.?
arjuna uvāca / (36.1) Par.?
sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca / (36.2) Par.?
rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṃghāḥ // (36.3) Par.?
kasmācca te na nameranmahātmangarīyase brahmaṇo 'pyādikartre / (37.1) Par.?
ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat // (37.2) Par.?
tvamādidevaḥ puruṣaḥ purāṇastvam asya viśvasya paraṃ nidhānam / (38.1) Par.?
vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa // (38.2) Par.?
vāyuryamo 'gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca / (39.1) Par.?
namo namaste 'stu sahasrakṛtvaḥ punaśca bhūyo 'pi namo namaste // (39.2) Par.?
namaḥ purastādatha pṛṣṭhataste namo 'stu te sarvata eva sarva / (40.1) Par.?
anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato 'si sarvaḥ // (40.2) Par.?
sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti / (41.1) Par.?
ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi // (41.2) Par.?
yaccāvahāsārthamasatkṛto 'si vihāraśayyāsanabhojaneṣu / (42.1) Par.?
eko 'tha vāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam // (42.2) Par.?
pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān / (43.1) Par.?
na tvatsamo 'styabhyadhikaḥ kuto 'nyo lokatraye 'pyapratimaprabhāva // (43.2) Par.?
tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam / (44.1) Par.?
piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum // (44.2) Par.?
adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me / (45.1) Par.?
tadeva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa // (45.2) Par.?
kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva / (46.1) Par.?
tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte // (46.2) Par.?
śrībhagavānuvāca / (47.1) Par.?
mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt / (47.2) Par.?
tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam // (47.3) Par.?
na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ / (48.1) Par.?
evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra // (48.2) Par.?
mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam / (49.1) Par.?
vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya // (49.2) Par.?
saṃjaya uvāca / (50.1) Par.?
ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ / (50.2) Par.?
āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā // (50.3) Par.?
arjuna uvāca / (51.1) Par.?
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana / (51.2) Par.?
idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ // (51.3) Par.?
śrībhagavānuvāca / (52.1) Par.?
sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama / (52.2) Par.?
devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ // (52.3) Par.?
nāhaṃ vedairna tapasā na dānena na cejyayā / (53.1) Par.?
śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā // (53.2) Par.?
bhaktyā tvananyayā śakya ahamevaṃvidho 'rjuna / (54.1) Par.?
jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa // (54.2) Par.?
matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ / (55.1) Par.?
nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava // (55.2) Par.?
Duration=0.27426981925964 secs.